ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                        Thusajatakam
     viditam thusanti idam sattha veluvane viharanto ajatasattum arabbha
kathesi.
     Tasmim kira matu kucchigate tassa matu kosalarajadhitaya
bimbisararanno dakkhinajannulohitapivanadohalo uppajjitva thaddho
ahosi. Sa paricarikahi pucchita tasam tamattham arocesi.
Rajapi sutva nemittake pakkosapetva deviya kira evarupo
dohalo uppanno tassa ka nipphattiti pucchi. Nemittaka
deviya kucchismim nibbattasatto tumhe maretva rajjam ganhissati
ahamsu. Raja sace mama putto mam maretva rajjam ganhissati
ko ettha dosoti dakkhinajannum satthena phaletva lohitakam
suvannatattakena gahetva dapetva devim payesi. Sa cintesi sace
mama kucchiyam nibbatto putto pitaram maressati kim me tenati.
Sa gabbhapatanattham kucchim maddapesi. Raja natva tam pakkosapetva
bhadde mayham kira putto mam maretva rajjam ganhissati
na kho panaham ajaramaro puttamukham me passitum dehi ma ito
pabhuti  evarupam kammam akasiti aha. Sa tato patthaya uyyanam
gantva kucchim maddapesi. Raja natva tato patthaya uyyanagamanam
varesi. Sa paripunnagabbha puttam vijayi. Namaggahanadivase
cassa ajatasseva pitu sattubhavato ajatasattukumarotveva namam
Akamsu. Tasmim kumarapariharena vaddhante sattha ekadivasam
pancasatabhikkhuparivuto ranno nivesanam gantva nisidi. Raja buddhappamukham
bhikkhusangham panitena khadaniyena bhojaniyena parivisitva sattharam vanditva
dhammam sunanto nisidi. Tasmim khane kumaram mandetva ranno
adamsu. Raja balavasinehena puttam gahetva urumhi nisidapetva
puttapemena puttameva mamayanto dhammam na sunati. Sattha
tassa pamadam natva maharaja pubbe rajano putte
asankayamana paticchanne karetva amhakam accayena niharitva
rajje patitthapeyyathati anapesunti vatva tena yacito atitam
ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
takkasilayam disapamokkhacariyo hutva bahu rajakumare ca brahmanakumare
ca sippam vacesi. Baranasiyam ranno putto solasavassikakale
tassa santikam gantva tayo vede ca sabbasippani ca
ugganhitva paripunnasippo acariyam apucchi. Acariyo
angavijjaya vasena tam olokento imassa puttam nissaya antarayo
pannayati tamaham attano anubhavena harissamiti cintetva
catasso gatha bandhitva rajakumarassa adasi evanca pana tam
vadehi tata pathamam gatham rajje patitthaya tava puttassa
solasavassikakale bhattam bhunjanto vadeyyasi dutiyam mahaupatthanakale
tatiyam pasadam abhiruhamano sopanasise thatva catuttham sayanagabbham
Pavisanto ummare thatvati. So sadhuti  sampaticchitva acariyam
vanditva gato uparajje patitthaya  pitu accayena rajje patitthasi.
Tassa putto solasavassikakale ranno uyyanakiladinam atthaya
nikkhamantassa sirivibhavam disva pitaram maretva rajjam gahetukamo hutva
attano upatthakanam kathesi. Te sadhu deva mahallakakale
laddhena issariyena ko attho yenakenaci upayena rajanam
marapetva rajjam ganhitum vattatiti vadimsu. Kumaro visam
khadapetva maressamiti pitara saddhim sayamasam bhunjanto visam
gahetva nisidi. Raja bhattapatiyam bhatte acchupanteyeva 1- pathamam
gathamaha
            viditam thusam unduranam       viditam pana tandulam
            thusam thusam vivajjitva       tandulam pana khadareti.
     Tattha viditanti kalavaddalepi andhakare unduranam thuso
thusabhavena tandulo ca tandulabhavena vidito pakatoyeva. Idha pana
lingavipallasavasena thusam tandulanti vuttam. Khadareti thusam vajjetva
tandulameva khadantiti vuttam hoti.
     Tato kumaro cintesi yatha unduranam andhakalepi thuso
thusabhavena tandulo ca tandulabhavena pakato te thusam vajjetva
tandulameva khadanti evameva mama mahavisam gahetva nisinnabhavo
pakatoti. Kumaro natomhiti bhito bhattapatiyam visam patetum
@Footnote: 1 araddheyeva.
Avisahitva utthaya rajanam vanditva gato. So tamattham attano
upatthakanam arocetva ajja tavamhi nato idani katham
maressamati pucchi. Te tato patthaya uyyane paticchanna
hutva nikannikavasena mantayamana attheko upayoti khaggam
sannayhitva mahaupatthanagatakale amaccanam antare thatva ranno
pamadabhavam natva khaggena paharitva maretum vattatiti vavatthapesum.
Kumaro sadhuti sampaticchitva mahaupatthanakale sannaddhakhaggo
gantva itocito ca ranno paharanokasam upadhareti. Tasmim
khane raja dutiyam gathamaha
            ya mantana arannasmim     ya ca game nikannika
            yancetam iti cinti 1- ca   etampi viditam mayati.
     Tattha arannasminti uyyane. Nikannikati kannamule
sammantana. Yancetam iti cinti cati yanca etam idani mama
paharanokasapariyesanam. Idam vuttam hoti tata kumara ya esa
tava attano upatthakehi saddhim uyyane ca game ca nikannika
mantana yancetam idani mama paharanatthaya iti cintikaranam
etampi sabbam maya natanti.
     Kumaro janati me veribhavam pitati palayitva upatthakanam
arocesi. Te sattatthadivase atikkamitva kumara na te
pita veribhavam janati takkamantena 2- tvam evamsanni ahosi marehi
@Footnote: 1 iti citi ca .          2 takukamattena.
Nanti vadimsu. So ekadivasam khaggam gahetva sopanamatthake
gabbhadvare atthasi. Atha raja sopanamatthake thito tatiyam gathamaha
          dhammena kira jatassa       pita puttassa makkato
          daharasseva santassa        dantehi phalamacchidati.
     Tattha dhammenati sabhavena. Puttassa makkatoti pita makkato
puttassa makkatapotakassa. Idam vuttam hoti yatha aranne
jatamakkato attano yuthapariharanam asankanto tarunasseva
makkatapotakassa dantehi phalam chinditva purisabhavam naseti tatha tavapi
atirajjakamassa phaladini uppatapetva purisabhavam nasessamiti.
     Kumaro ganhapetukamo mam pitati bhito palayitva
pitaramhi santajjitoti upatthakanam arocesi. Te addhamasamatte
vitivatte kumara sace tam raja janeyya ettakam
kalam nadhivaseyya takkamantena taya kathitam marehi nanti vadimsu.
So ekadivasam khaggam gahetva uparipasade sirisayanam  pavisitva
agacchantameva nam paharissamiti hetthapallanke nipajji. Raja
bhuttasayamaso parijanam uyyojetva nipajjissamiti sirigabbham
pavisitva ummare thatva catuttham gathamaha
         yametam parisappasi          ajakanova sasape
         yopayam hetthato seti     etampi viditam mayati.
     Tattha parisappasiti bhayena itocito ca ahosi. Sasapeti
sasapakkhette. Yopayanti yopi ayam. Idam vuttam hoti yampi
Etam tvam sasapavanam pavitthakanaelako viya bhayena itocito ca
samsappasi pathamam visam gahetva agatosi dutiyam khaggena paharitukamo
hutva agatosi tatiyam khaggamadaya sopanamatthake atthasi
idani tam maressamiti hetthasayane nipannosi sabbametam janami
na tam idani visajjami gahetva rajanam karessamiti. Evam
tassa ajanantasseva sa sa gatha tam tam attham dipeti.
     Kumaro natomhi pitara idani mam nasessatiti bhayappatto
hetthasayana nikkhamitva khaggam ranno padamuleva chaddetva
khamahi devati padamule urena nipajji. Raja na mayham koci
kammam janatiti tvam cintesiti tam tajjetva sankhalikabandhanena
bandhapetva bandhanagaram 1- pavesetva arakkham thapesi. Tada raja
bodhisattassa gunam sallakkhesi. So aparabhage kalamakasi.
Tassa sarirakiccam katva kumaram bandhanagara niharitva rajje
patitthapesum.
     Sattha imam dhammadesanam aharitva  evam maharaja poranakarajano
asankitabbayuttakam asankantiti imam karanam kathesi. Evam
kathentepi raja neva sallakkhesi. Sattha jatakam samodhanesi
tada takkasilayam disapamokkho acariyo ahamevati.
                     Thusajatakam  atthamam
                       ---------
@Footnote: 1 karanagharam.



             The Pali Atthakatha in Roman Book 38 page 379-384. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7872&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7872&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=650              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3136              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3107              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3107              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]