ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

page379.

Thusajatakam viditam thusanti idam sattha veluvane viharanto ajatasattum arabbha kathesi. Tasmim kira matu kucchigate tassa matu kosalarajadhitaya bimbisararanno dakkhinajannulohitapivanadohalo uppajjitva thaddho ahosi. Sa paricarikahi pucchita tasam tamattham arocesi. Rajapi sutva nemittake pakkosapetva deviya kira evarupo dohalo uppanno tassa ka nipphattiti pucchi. Nemittaka deviya kucchismim nibbattasatto tumhe maretva rajjam ganhissati ahamsu. Raja sace mama putto mam maretva rajjam ganhissati ko ettha dosoti dakkhinajannum satthena phaletva lohitakam suvannatattakena gahetva dapetva devim payesi. Sa cintesi sace mama kucchiyam nibbatto putto pitaram maressati kim me tenati. Sa gabbhapatanattham kucchim maddapesi. Raja natva tam pakkosapetva bhadde mayham kira putto mam maretva rajjam ganhissati na kho panaham ajaramaro puttamukham me passitum dehi ma ito pabhuti evarupam kammam akasiti aha. Sa tato patthaya uyyanam gantva kucchim maddapesi. Raja natva tato patthaya uyyanagamanam varesi. Sa paripunnagabbha puttam vijayi. Namaggahanadivase cassa ajatasseva pitu sattubhavato ajatasattukumarotveva namam

--------------------------------------------------------------------------------------------- page380.

Akamsu. Tasmim kumarapariharena vaddhante sattha ekadivasam pancasatabhikkhuparivuto ranno nivesanam gantva nisidi. Raja buddhappamukham bhikkhusangham panitena khadaniyena bhojaniyena parivisitva sattharam vanditva dhammam sunanto nisidi. Tasmim khane kumaram mandetva ranno adamsu. Raja balavasinehena puttam gahetva urumhi nisidapetva puttapemena puttameva mamayanto dhammam na sunati. Sattha tassa pamadam natva maharaja pubbe rajano putte asankayamana paticchanne karetva amhakam accayena niharitva rajje patitthapeyyathati anapesunti vatva tena yacito atitam ahari. Atite baranasiyam brahmadatte rajjam karente bodhisatto takkasilayam disapamokkhacariyo hutva bahu rajakumare ca brahmanakumare ca sippam vacesi. Baranasiyam ranno putto solasavassikakale tassa santikam gantva tayo vede ca sabbasippani ca ugganhitva paripunnasippo acariyam apucchi. Acariyo angavijjaya vasena tam olokento imassa puttam nissaya antarayo pannayati tamaham attano anubhavena harissamiti cintetva catasso gatha bandhitva rajakumarassa adasi evanca pana tam vadehi tata pathamam gatham rajje patitthaya tava puttassa solasavassikakale bhattam bhunjanto vadeyyasi dutiyam mahaupatthanakale tatiyam pasadam abhiruhamano sopanasise thatva catuttham sayanagabbham

--------------------------------------------------------------------------------------------- page381.

Pavisanto ummare thatvati. So sadhuti sampaticchitva acariyam vanditva gato uparajje patitthaya pitu accayena rajje patitthasi. Tassa putto solasavassikakale ranno uyyanakiladinam atthaya nikkhamantassa sirivibhavam disva pitaram maretva rajjam gahetukamo hutva attano upatthakanam kathesi. Te sadhu deva mahallakakale laddhena issariyena ko attho yenakenaci upayena rajanam marapetva rajjam ganhitum vattatiti vadimsu. Kumaro visam khadapetva maressamiti pitara saddhim sayamasam bhunjanto visam gahetva nisidi. Raja bhattapatiyam bhatte acchupanteyeva 1- pathamam gathamaha viditam thusam unduranam viditam pana tandulam thusam thusam vivajjitva tandulam pana khadareti. Tattha viditanti kalavaddalepi andhakare unduranam thuso thusabhavena tandulo ca tandulabhavena vidito pakatoyeva. Idha pana lingavipallasavasena thusam tandulanti vuttam. Khadareti thusam vajjetva tandulameva khadantiti vuttam hoti. Tato kumaro cintesi yatha unduranam andhakalepi thuso thusabhavena tandulo ca tandulabhavena pakato te thusam vajjetva tandulameva khadanti evameva mama mahavisam gahetva nisinnabhavo pakatoti. Kumaro natomhiti bhito bhattapatiyam visam patetum @Footnote: 1 araddheyeva.

--------------------------------------------------------------------------------------------- page382.

Avisahitva utthaya rajanam vanditva gato. So tamattham attano upatthakanam arocetva ajja tavamhi nato idani katham maressamati pucchi. Te tato patthaya uyyane paticchanna hutva nikannikavasena mantayamana attheko upayoti khaggam sannayhitva mahaupatthanagatakale amaccanam antare thatva ranno pamadabhavam natva khaggena paharitva maretum vattatiti vavatthapesum. Kumaro sadhuti sampaticchitva mahaupatthanakale sannaddhakhaggo gantva itocito ca ranno paharanokasam upadhareti. Tasmim khane raja dutiyam gathamaha ya mantana arannasmim ya ca game nikannika yancetam iti cinti 1- ca etampi viditam mayati. Tattha arannasminti uyyane. Nikannikati kannamule sammantana. Yancetam iti cinti cati yanca etam idani mama paharanokasapariyesanam. Idam vuttam hoti tata kumara ya esa tava attano upatthakehi saddhim uyyane ca game ca nikannika mantana yancetam idani mama paharanatthaya iti cintikaranam etampi sabbam maya natanti. Kumaro janati me veribhavam pitati palayitva upatthakanam arocesi. Te sattatthadivase atikkamitva kumara na te pita veribhavam janati takkamantena 2- tvam evamsanni ahosi marehi @Footnote: 1 iti citi ca . 2 takukamattena.

--------------------------------------------------------------------------------------------- page383.

Nanti vadimsu. So ekadivasam khaggam gahetva sopanamatthake gabbhadvare atthasi. Atha raja sopanamatthake thito tatiyam gathamaha dhammena kira jatassa pita puttassa makkato daharasseva santassa dantehi phalamacchidati. Tattha dhammenati sabhavena. Puttassa makkatoti pita makkato puttassa makkatapotakassa. Idam vuttam hoti yatha aranne jatamakkato attano yuthapariharanam asankanto tarunasseva makkatapotakassa dantehi phalam chinditva purisabhavam naseti tatha tavapi atirajjakamassa phaladini uppatapetva purisabhavam nasessamiti. Kumaro ganhapetukamo mam pitati bhito palayitva pitaramhi santajjitoti upatthakanam arocesi. Te addhamasamatte vitivatte kumara sace tam raja janeyya ettakam kalam nadhivaseyya takkamantena taya kathitam marehi nanti vadimsu. So ekadivasam khaggam gahetva uparipasade sirisayanam pavisitva agacchantameva nam paharissamiti hetthapallanke nipajji. Raja bhuttasayamaso parijanam uyyojetva nipajjissamiti sirigabbham pavisitva ummare thatva catuttham gathamaha yametam parisappasi ajakanova sasape yopayam hetthato seti etampi viditam mayati. Tattha parisappasiti bhayena itocito ca ahosi. Sasapeti sasapakkhette. Yopayanti yopi ayam. Idam vuttam hoti yampi

--------------------------------------------------------------------------------------------- page384.

Etam tvam sasapavanam pavitthakanaelako viya bhayena itocito ca samsappasi pathamam visam gahetva agatosi dutiyam khaggena paharitukamo hutva agatosi tatiyam khaggamadaya sopanamatthake atthasi idani tam maressamiti hetthasayane nipannosi sabbametam janami na tam idani visajjami gahetva rajanam karessamiti. Evam tassa ajanantasseva sa sa gatha tam tam attham dipeti. Kumaro natomhi pitara idani mam nasessatiti bhayappatto hetthasayana nikkhamitva khaggam ranno padamuleva chaddetva khamahi devati padamule urena nipajji. Raja na mayham koci kammam janatiti tvam cintesiti tam tajjetva sankhalikabandhanena bandhapetva bandhanagaram 1- pavesetva arakkham thapesi. Tada raja bodhisattassa gunam sallakkhesi. So aparabhage kalamakasi. Tassa sarirakiccam katva kumaram bandhanagara niharitva rajje patitthapesum. Sattha imam dhammadesanam aharitva evam maharaja poranakarajano asankitabbayuttakam asankantiti imam karanam kathesi. Evam kathentepi raja neva sallakkhesi. Sattha jatakam samodhanesi tada takkasilayam disapamokkho acariyo ahamevati. Thusajatakam atthamam --------- @Footnote: 1 karanagharam.


             The Pali Atthakatha in Roman Book 38 page 379-384. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7872&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7872&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=650              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3136              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3107              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3107              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]