ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       Visayhajātakaṃ
     adāsi dānānīti idaṃ satthā jetavane viharanto anāthapiṇḍikaṃ
ārabbha kathesi.
     Vatthu heṭṭhā khadiraṅgārajātake vitthāritameva. Idha pana satthā
anāthapiṇḍikaṃ āmantetvā porāṇakapaṇḍitā gahapati dānaṃ mā
dadāsīti ākāse ṭhatvā vārentaṃ sakkaṃ devarājānaṃ paṭibāhitvā
dānaṃ dadiṃsuyevāti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
asītikoṭivibhavo visayho nāma seṭṭhī hutvā pañcasīlehi samannāgato
dānajjhāsayo dānābhirato ahosi. So catūsu nagaradvāresu
nagaramajjhe attano nivesanadvāre cāti chasu ṭhānesu dānasālāyo
kārāpetvā dānaṃ  pavattesi. Divase divase chasatasahassāni visajjeti.
Bodhisattassa ca yācakānañca ekasadisameva bhattaṃ hoti. Tassa
jambūdīpaṃ unnaṅgalaṃ katvā dānaṃ dadato dānānubhāvena sakkassa
bhavanaṃ kampi. Devarañño paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi.
Sakko ko nukho maṃ ṭhānā cāvetukāmoti upadhārento mahāseṭṭhiṃ
disvā ayaṃ visayho ativiya paṭṭharitvā sakalajambūdīpaṃ unnaṅgalaṃ
karonto dānaṃ deti imināpi dānena maṃ cāvetvā sayaṃ sakko
bhavissati maññe dhanamassa nāsetvā etaṃ daliddaṃ katvā yathā
dānaṃ na deti tathā karissāmīti cintetvā sabbaṃ pana dhanaṃ
Dhaññatelamadhuphāṇitādīni antamaso dāsakammakaraporisampi antaradhāpesi.
Dānabyāvaṭā āgantvā sāmi dānaggaṃ pacchinnaṃ ṭhapitaṭṭhāne
kiñci na passāmāti ārocayiṃsu. Ito paribbayaṃ haratha mā dānaṃ
pacchindathāti bhariyaṃ pakkosāpetvā bhadde dānaṃ pavattāpehīti
āha. Sā sakalagehaṃ vicinitvā aḍḍhamāsakamattampi adisvā ayya
amhākaṃ nivatthavatthaṃ ṭhapetvā aññaṃ kiñci na passāmi sakalagehaṃ
tucchanti āha. Sattaratanagabbhesu dvāraṃ vivarāpetvā na kiñci
addasa. Seṭṭhiñca bhariyañca ṭhapetvā aññe dāsakammakarāpi na
paññāyiṃsu. Puna mahāsatto bhariyaṃ āmantetvā bhadde na
sakkā dānaṃ pacchindituṃ sakalanivesanaṃ vicinitvā kiñci upadhārehīti
āha. Tasmiṃ khaṇe eko tiṇahārako asitañceva kājañca
tiṇabandhanarajjuñca dvārantare chaḍḍetvā palāyi. Seṭṭhibhariyā taṃ disvā
sāmi imaṃ ṭhapetvā aññaṃ na passāmīti āharitvā adāsi.
Mahāsatto bhadde mayā ettakaṃ kālaṃ tiṇaṃ nāma na lāyitapubbaṃ
ajja pana tiṇaṃ lāyitvā āharitvā vikkīṇitvā yathānucchavikaṃ dānaṃ
dassāmīti dānupacchedabhayena asitañceva kājañca rajjuñca gahetvā
nagarā nikkhamma tiṇavatthuṃ gantvā tiṇaṃ lāyitvā eko amhākaṃ
bhavissati ekena dānaṃ dassāmīti dve tiṇakalāpe bandhitvā kāje
laggetvā ādāya gantvā nagaradvāre vikkīṇitvā māsake gahetvā
ekaṃ koṭṭhāsaṃ yācakānaṃ adāsi. Yācakā bahū. Tesaṃ mayhampi
dehīti vadantānaṃ itarampi koṭṭhāsaṃ puna datvā taṃdivasaṃ saddhiṃ
Bhariyāya anāhāro vītināmesi. Iminā niyāmena cha divasā vītivattā.
Athassa sattame divase tiṇamāharamānassa sattāhaṃ nirāhārassa atisukhumālassa
nalāṭe sūriyātapena pahaṭamatte akkhīni bhamiṃsu. So satiṃ
paccupaṭṭhapetuṃ asakkonto tiṇaṃ avattharitvā pati. Sakko tassa
kiriyaṃ upadhārayamāno vicarati. So taṃkhaṇaṃyeva āgantvā ākāse
ṭhatvā paṭhamaṃ gāthamāha
            adāsi dānāni pure visayha
            dadato ca te khayadhammo ahosi
            ito parañce na dadeyya dānaṃ
            tiṭṭheyyuṃ te saṃyamantassa bhogāti.
     Tassattho ambho visayha tvaṃ ito pubbe tava gehe dhane
vijjamāne sakalajambūdīpaṃ unnaṅgalaṃ katvā dānāni adāsi tassa ca te
evaṃ dadato bhogānaṃ khayadhammo khayasabhāvo ahosi sabbaṃ sāpateyyaṃ
khīṇaṃ ito parañcepi tvaṃ dānaṃ na dadeyyāsi kassaci kiñci na
dadeyyāsi tava saṃyamantassa adadantassa bhogā tatheva tiṭṭheyyuṃ ito
paṭṭhāya na dassāmīti mayhaṃ paṭiññaṃ dehi ahante bhoge dassessanti.
     Mahāsatto tassa vacanaṃ sutvā  kosi tvanti āha.
Sakkohamasmīti. Bodhisatto sakko nāma sayaṃ dānaṃ datvā sīlaṃ
samādiyitvā uposathakammaṃ katvā satta vattapadāni pūretvā
sakkattaṃ patto tvaṃ pana attano issariyakāraṇaṃ dānaṃ vāresi
anariyavattaṃ karosīti vatvā tisso gāthāyo abhāsi
               Anariyamariyena   sahassanetta
               suduggatenāpi   akiccamāhu
               mā vo dhanaṃ taṃ ahu vā janinda
               yaṃ bhogahetuṃ vijahemu saddhaṃ
            yena eko ratho yāti     yāti tena paro ratho
            porāṇaṃ nihataṃ 1- vattaṃ     vattatuññeva 2- vāsava
            yadi hessati dassāma       asante kiṃ dadāmhase
            evaṃ bhūtāpi dassāma       mā dānaṃ pamadāmhaseti.
     Tattha anariyanti lāmakaṃ  pāpakammaṃ. Ariyenāti parisuddhācārena
ariyena. Suduggatenāpīti sudaliddenāpi. Akiccamāhūti
akattabbanti buddhādayo ariyā vadanti. Tvaṃ pana maṃ anariyamaggaṃ
ārocesīti adhippāyo. Voti nipātamattaṃ. Yaṃ bhogahetunti
yassa dhanassa paribhuñjanahetu mayaṃ dānasaddhaṃ vijahemu pariccajeyyāma
taṃ dhanameva mā ahu na no tena dhanena atthoti dīpeti.
Rathoti yaṃ kiñci yānaṃ. Idaṃ vuttaṃ hoti yena maggena eko
ratho yāti aññopi ratho rathassa gatamaggo esoti tena
maggena yāti. Porāṇaṃ nihataṃ vattanti yaṃ mayā pubbeyeva nihataṃ
vattaṃ taṃ mayi dharante vattatuyeva mā tiṭṭhatūti attho.
Evaṃ bhūtāpīti evaṃ tiṇahārakabhūtāpi mayaṃ yāva jīvāma tāva
dassāmayeva. Kiṃkāraṇā. Mā dānaṃ pamadāmhaseti adadanto
@Footnote: 1 nihitaṃ  vaḍḍhaṃ .                    2 vaḍḍhataññeva.
Hi dānaṃ pamajjati nāma na sarati na sallakkheti ahaṃ pana
jīvamāno dānaṃ pammusituṃ na icchāmi tasmā dassāmiyevāti dīpeti.
     Sakko taṃ paṭibāhituṃ asakkonto kimatthāya dānaṃ  dadāsīti
pucchi. Neva sakkattaṃ na brahmattaṃ paṭṭhayamāno sabbaññutaṃ
paṭṭhento panāhaṃ dadāmīti. Sakko tassa vacanaṃ sutvā tuṭṭho
hatthena piṭṭhiṃ parimajji. Bodhisattassa taṃkhaṇaññeva parimajjitamattasseva 1-
sakalasarīraṃ paripūri. Sakkānubhāvena cassa sabbo vibhavaparicchedo
paṭipākatikova hoti. Sakko mahāseṭṭhi tvaṃ ito paṭṭhāya
divase divase dvādasa satasahassāni visajjento dānaṃ dehīti
tassa gehe aparimāṇadhanaṃ datvā taṃ uyyojetvā sakaṭṭhānameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
seṭṭhibhariyā rāhulamātā ahosi visayho pana ahamevāti.
               Visayhajātakaṃ dasamaṃ
               kokilavaggo catuttho
@Footnote: 1 paribhuttamattasseva.



             The Pali Atthakatha in Roman Book 38 page 388-392. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8060              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8060              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=658              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3160              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3130              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3130              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]