ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page388.

Visayhajātakaṃ adāsi dānānīti idaṃ satthā jetavane viharanto anāthapiṇḍikaṃ ārabbha kathesi. Vatthu heṭṭhā khadiraṅgārajātake vitthāritameva. Idha pana satthā anāthapiṇḍikaṃ āmantetvā porāṇakapaṇḍitā gahapati dānaṃ mā dadāsīti ākāse ṭhatvā vārentaṃ sakkaṃ devarājānaṃ paṭibāhitvā dānaṃ dadiṃsuyevāti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto asītikoṭivibhavo visayho nāma seṭṭhī hutvā pañcasīlehi samannāgato dānajjhāsayo dānābhirato ahosi. So catūsu nagaradvāresu nagaramajjhe attano nivesanadvāre cāti chasu ṭhānesu dānasālāyo kārāpetvā dānaṃ pavattesi. Divase divase chasatasahassāni visajjeti. Bodhisattassa ca yācakānañca ekasadisameva bhattaṃ hoti. Tassa jambūdīpaṃ unnaṅgalaṃ katvā dānaṃ dadato dānānubhāvena sakkassa bhavanaṃ kampi. Devarañño paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Sakko ko nukho maṃ ṭhānā cāvetukāmoti upadhārento mahāseṭṭhiṃ disvā ayaṃ visayho ativiya paṭṭharitvā sakalajambūdīpaṃ unnaṅgalaṃ karonto dānaṃ deti imināpi dānena maṃ cāvetvā sayaṃ sakko bhavissati maññe dhanamassa nāsetvā etaṃ daliddaṃ katvā yathā dānaṃ na deti tathā karissāmīti cintetvā sabbaṃ pana dhanaṃ

--------------------------------------------------------------------------------------------- page389.

Dhaññatelamadhuphāṇitādīni antamaso dāsakammakaraporisampi antaradhāpesi. Dānabyāvaṭā āgantvā sāmi dānaggaṃ pacchinnaṃ ṭhapitaṭṭhāne kiñci na passāmāti ārocayiṃsu. Ito paribbayaṃ haratha mā dānaṃ pacchindathāti bhariyaṃ pakkosāpetvā bhadde dānaṃ pavattāpehīti āha. Sā sakalagehaṃ vicinitvā aḍḍhamāsakamattampi adisvā ayya amhākaṃ nivatthavatthaṃ ṭhapetvā aññaṃ kiñci na passāmi sakalagehaṃ tucchanti āha. Sattaratanagabbhesu dvāraṃ vivarāpetvā na kiñci addasa. Seṭṭhiñca bhariyañca ṭhapetvā aññe dāsakammakarāpi na paññāyiṃsu. Puna mahāsatto bhariyaṃ āmantetvā bhadde na sakkā dānaṃ pacchindituṃ sakalanivesanaṃ vicinitvā kiñci upadhārehīti āha. Tasmiṃ khaṇe eko tiṇahārako asitañceva kājañca tiṇabandhanarajjuñca dvārantare chaḍḍetvā palāyi. Seṭṭhibhariyā taṃ disvā sāmi imaṃ ṭhapetvā aññaṃ na passāmīti āharitvā adāsi. Mahāsatto bhadde mayā ettakaṃ kālaṃ tiṇaṃ nāma na lāyitapubbaṃ ajja pana tiṇaṃ lāyitvā āharitvā vikkīṇitvā yathānucchavikaṃ dānaṃ dassāmīti dānupacchedabhayena asitañceva kājañca rajjuñca gahetvā nagarā nikkhamma tiṇavatthuṃ gantvā tiṇaṃ lāyitvā eko amhākaṃ bhavissati ekena dānaṃ dassāmīti dve tiṇakalāpe bandhitvā kāje laggetvā ādāya gantvā nagaradvāre vikkīṇitvā māsake gahetvā ekaṃ koṭṭhāsaṃ yācakānaṃ adāsi. Yācakā bahū. Tesaṃ mayhampi dehīti vadantānaṃ itarampi koṭṭhāsaṃ puna datvā taṃdivasaṃ saddhiṃ

--------------------------------------------------------------------------------------------- page390.

Bhariyāya anāhāro vītināmesi. Iminā niyāmena cha divasā vītivattā. Athassa sattame divase tiṇamāharamānassa sattāhaṃ nirāhārassa atisukhumālassa nalāṭe sūriyātapena pahaṭamatte akkhīni bhamiṃsu. So satiṃ paccupaṭṭhapetuṃ asakkonto tiṇaṃ avattharitvā pati. Sakko tassa kiriyaṃ upadhārayamāno vicarati. So taṃkhaṇaṃyeva āgantvā ākāse ṭhatvā paṭhamaṃ gāthamāha adāsi dānāni pure visayha dadato ca te khayadhammo ahosi ito parañce na dadeyya dānaṃ tiṭṭheyyuṃ te saṃyamantassa bhogāti. Tassattho ambho visayha tvaṃ ito pubbe tava gehe dhane vijjamāne sakalajambūdīpaṃ unnaṅgalaṃ katvā dānāni adāsi tassa ca te evaṃ dadato bhogānaṃ khayadhammo khayasabhāvo ahosi sabbaṃ sāpateyyaṃ khīṇaṃ ito parañcepi tvaṃ dānaṃ na dadeyyāsi kassaci kiñci na dadeyyāsi tava saṃyamantassa adadantassa bhogā tatheva tiṭṭheyyuṃ ito paṭṭhāya na dassāmīti mayhaṃ paṭiññaṃ dehi ahante bhoge dassessanti. Mahāsatto tassa vacanaṃ sutvā kosi tvanti āha. Sakkohamasmīti. Bodhisatto sakko nāma sayaṃ dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā satta vattapadāni pūretvā sakkattaṃ patto tvaṃ pana attano issariyakāraṇaṃ dānaṃ vāresi anariyavattaṃ karosīti vatvā tisso gāthāyo abhāsi

--------------------------------------------------------------------------------------------- page391.

Anariyamariyena sahassanetta suduggatenāpi akiccamāhu mā vo dhanaṃ taṃ ahu vā janinda yaṃ bhogahetuṃ vijahemu saddhaṃ yena eko ratho yāti yāti tena paro ratho porāṇaṃ nihataṃ 1- vattaṃ vattatuññeva 2- vāsava yadi hessati dassāma asante kiṃ dadāmhase evaṃ bhūtāpi dassāma mā dānaṃ pamadāmhaseti. Tattha anariyanti lāmakaṃ pāpakammaṃ. Ariyenāti parisuddhācārena ariyena. Suduggatenāpīti sudaliddenāpi. Akiccamāhūti akattabbanti buddhādayo ariyā vadanti. Tvaṃ pana maṃ anariyamaggaṃ ārocesīti adhippāyo. Voti nipātamattaṃ. Yaṃ bhogahetunti yassa dhanassa paribhuñjanahetu mayaṃ dānasaddhaṃ vijahemu pariccajeyyāma taṃ dhanameva mā ahu na no tena dhanena atthoti dīpeti. Rathoti yaṃ kiñci yānaṃ. Idaṃ vuttaṃ hoti yena maggena eko ratho yāti aññopi ratho rathassa gatamaggo esoti tena maggena yāti. Porāṇaṃ nihataṃ vattanti yaṃ mayā pubbeyeva nihataṃ vattaṃ taṃ mayi dharante vattatuyeva mā tiṭṭhatūti attho. Evaṃ bhūtāpīti evaṃ tiṇahārakabhūtāpi mayaṃ yāva jīvāma tāva dassāmayeva. Kiṃkāraṇā. Mā dānaṃ pamadāmhaseti adadanto @Footnote: 1 nihitaṃ vaḍḍhaṃ . 2 vaḍḍhataññeva.

--------------------------------------------------------------------------------------------- page392.

Hi dānaṃ pamajjati nāma na sarati na sallakkheti ahaṃ pana jīvamāno dānaṃ pammusituṃ na icchāmi tasmā dassāmiyevāti dīpeti. Sakko taṃ paṭibāhituṃ asakkonto kimatthāya dānaṃ dadāsīti pucchi. Neva sakkattaṃ na brahmattaṃ paṭṭhayamāno sabbaññutaṃ paṭṭhento panāhaṃ dadāmīti. Sakko tassa vacanaṃ sutvā tuṭṭho hatthena piṭṭhiṃ parimajji. Bodhisattassa taṃkhaṇaññeva parimajjitamattasseva 1- sakalasarīraṃ paripūri. Sakkānubhāvena cassa sabbo vibhavaparicchedo paṭipākatikova hoti. Sakko mahāseṭṭhi tvaṃ ito paṭṭhāya divase divase dvādasa satasahassāni visajjento dānaṃ dehīti tassa gehe aparimāṇadhanaṃ datvā taṃ uyyojetvā sakaṭṭhānameva gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā seṭṭhibhariyā rāhulamātā ahosi visayho pana ahamevāti. Visayhajātakaṃ dasamaṃ kokilavaggo catuttho @Footnote: 1 paribhuttamattasseva.


             The Pali Atthakatha in Roman Book 38 page 388-392. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8060&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8060&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=658              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3160              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3130              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3130              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]