ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       kuntinījātakaṃ
     avasimhā tavāgāreti idaṃ satthā jetavane viharanto kosalarañño
gehe nivutthaṃ kuntinīsakuṇikaṃ 1- ārabbha kathesi.
     Sā kira rañño dūteyyahārikā. Dve potakāpissā atthi.
Rājā taṃ sakuṇikaṃ ekassa rañño paṇṇaṃ gāhāpetvā pesesi.
Tassā gatakāle rājakule dārakā te sakuṇapotake hatthena parimaddantā
māresuṃ. Sā āgantvā te potake mate passantī
kena me puttakā māritāti pucchi. Asukena ca asukena cāti.
Tasmiñca kāle rājakule posāvanikabyaggho atthi kakkhalo pharuso
bandhanavasena tiṭṭhati. Atha te dārakā taṃ byagghaṃ dassanāya agamaṃsu.
Sāpi sakuṇikā tehi saddhiṃ gantvā yathā imehi mama puttakā
māritā tatheva ne karissāmīti te dārake gahetvā byagghassa
pādamūle khipi. Byaggho murumurāpetvā khādi. Sā idāni
@Footnote: 1 kuntanisakuṇikaṃ.

--------------------------------------------------------------------------------------------- page396.

Me manoratho paripuṇṇoti uppatitvā himavantameva gatā. Taṃ kāraṇaṃ sutvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso rājakule kira kuntinīsakuṇikā yehissā potakā māritā te dārake byagghassa pādamūle khipitvā himavantameva gatāti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepesā attano potakaghātake dārake khipitvā himavantameva gatāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ (brahmadatte rajjaṃ kārente) bodhisatto (bārāṇasiyaṃ) dhammena samena rajjaṃ kāresi. Nivesane ekā kuntinīsakuṇikā dūteyyahārikā. Sabbaṃ purimasadisameva. Ayaṃ pana viseso. Ayaṃ byagghena dārake mārāpetvā cintesi idāni na sakkā mayā idha vasituṃ gamissāmi gacchantī ca rañño anārocetvāva na gamissāmīti. Sā rājānaṃ upasaṅkamitvā ekamantaṃ ṭhitā sāmi tumhākaṃ pamādena mama puttake dārakā māresuṃ ahaṃ kodhavasikā hutvā te dārake paṭimāresiṃ idāni mayā idha vasituṃ na sakkāti vatvā paṭhamaṃ gāthamāha avasimhā tavāgāre niccaṃ sakkatapūjitā tvamevadānimakari handa rāja vajāmahanti. Tattha tvamevadānimakarīti maṃ paṇṇaṃ gāhāpetvā pesetvā attano pamādena mama piyaputtake arakkhanto tvaññevadāni etaṃ mama gamanakāraṇaṃ akari. Handāti upasaggaṭṭhe nipāto. Rājāti

--------------------------------------------------------------------------------------------- page397.

Bodhisattaṃ ālapati. Vajāmahanti himavantaṃ gacchāmīti. Taṃ sutvā rājā dutiyaṃ gāthamāha yo ve kate paṭikate kibbise paṭikibbise evantaṃ sammati veraṃ vasa kuntini mā gamāti. Tassattho yo puggalo parena kate kibbise attano puttamāraṇādike dāruṇakamme kate puna attano tassa puggalassa paṭikate paṭikibbise paṭikataṃ mayā tassāti jānāti evantaṃ sammati veranti ettakena taṃ veraṃ sammati vūpasantaṃ hoti tasmā vasa kuntini mā gamāti. Taṃ sutvā kuntinī tatiyaṃ gāthamāha na katassa ca kattā ca mitti sandhiyate puna hadayaṃ nānujānāti gacchaññeva rathesabhāti. Tattha na katassa ca kattā cāti pakatassa ca abhibhūtassa ca uppīḷitassa puggalassa idāni vibhattipariṇāmaṃ katvā yo kattā tassa cāti imesaṃ dvinnaṃ puggalānaṃ puna mittabhāvo nāma na sandhiyati na ghaṭiyatīti attho. Hadayaṃ nānujānātīti tena kāraṇena mama hadayaṃ idha vāsaṃ nānujānāti. Gacchaññeva rathesabhāti tasmā ahaṃ mahārāja gamissāmiyevāti. Taṃ sutvā rājā catutthaṃ gāthamāha katassa ceva kattā ca mitti sandhiyate puna dhīrānaṃ no ca bālānaṃ vasa kuntini mā gamāti.

--------------------------------------------------------------------------------------------- page398.

Tassattho katassa ceva puggalassa yo ca kattā tassa mitti sandhiyati puna sā pana dhīrānaṃ no ca bālānaṃ dhīrānaṃ hi metti bhinnāpi puna ghaṭiyati bālānaṃ pana sakiṃ bhinnā bhinnāva hoti tasmā vasa kuntini mā gamāti. Sakuṇikā evaṃ santepi na sakkā mayā vasituṃ sāmīti rājānaṃ vanditvā uppatitvā himavantameva gatā. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā kuntinīyeva etarahi kuntinī bārāṇasīrājā pana ahamevāti. Kuntinījātakaṃ tatiyaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 395-398. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8205&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8205&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=670              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3213              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3189              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3189              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]