ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        ambajātakaṃ
     yo nīliyaṃ maṇḍayatīti idaṃ satthā jetavane viharanto ekaṃ
ambagopakattheraṃ ārabbha kathesi.
     So kira mahallakakāle pabbajito jetavanapaccante ambavane
paṇṇasālaṃ katvā ambe rakkhanto patitāni ambapakkāni khādanto
viharati. Attano sambandhamanussānampi deti. Tasmiṃ bhikkhācāraṃ
paviṭṭhe ambacorakā ambāni pātetvā khāditvā ca gahetvā
ca gacchanti. Tasmiṃ khaṇe catasso seṭṭhidhītaro aciravatiyaṃ
nhāyitvā vicarantiyo taṃ ambavanaṃ pavisiṃsu. Mahallako āgantvā
tā disvā tumhehi me ambāni khāditānīti āha. Bhante
mayaṃ idāni āgatā na tumhākaṃ ambāni khādāmāti. Tenahi
Sapathaṃ karothāti. Karoma bhanteti sapathaṃ kariṃsu. Mahallako tā
sapathaṃ kāretvā lajjāpetvā visajjesi. Tassa taṃ kiriyaṃ sutvā
bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asuko kira mahallako
attano vasanakaṃ ambavanaṃ paviṭṭhā seṭṭhidhītaro sapathaṃ kāretvā
lajjāpetvā visajjesīti. Satthā āgantvā kāyanuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte
na bhikkhave idāneva pubbepesa ambagopako hutvā etā
seṭṭhidhītaro sapathaṃ kāretvā lajjāpetvā visajjesīti vatvā atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sakkattaṃ kāresi. Tadā eko kūṭajaṭilo bārāṇasiyaṃ upanissāya
nadītīre ambavane paṇṇasālaṃ māpetvā ambe rakkhanto patitāni
ambapakkāni khādanto sambandhamanussānampi dadanto nānappakārena
micchājīvena jīvitaṃ kappento viharati. Tadā sakko devarājā
ke nukho loke mātāpitaro upaṭṭhahanti kulejeṭṭhāpacāyanakammaṃ
karonti dānaṃ denti sīlaṃ rakkhanti uposathakammaṃ karonti ke
pabbajitvā samaṇadhamme yuttapaṭiyuttā viharanti ke anācāraṃ
carantīti lokaṃ volokento imaṃ ambagopakaṃ anācāraṃ jaṭilaṃ disvā
ayaṃ kūṭajaṭilo kasiṇaparikammādiṃ attano samaṇadhammaṃ pahāya ambavanaṃ
rakkhanto viharati saṃvejessāmi nanti tassa gāmaṃ bhikkhāya
paviṭṭhakāle attano ānubhāvena ambe pātetvā corehi vilumpite
Viya akāsi. Tadā bārāṇasito catasso seṭṭhidhītaro taṃ ambavanaṃ
pavisiṃsu. Kūṭajaṭilo tā disvā tumhehi me ambāni khāditānīti
palibuddhi. Bhante mayaṃ idāneva āgatā na te ambāni
khādāmāti. Tenahi sapathaṃ karothāti. Katvā pana gantuṃ
labhissāmāti. Āma labhissathāti. Sādhu bhanteti tāsaṃ jeṭṭhakā
sapathaṃ karontī paṭhamaṃ gāthamāha
       yo nīliyaṃ maṇḍayati        saṇḍāsena vihaññati
       tassa sā vasamanvetu      yā te ambe avāharīti.
     Tassattho yo puriso palitānaṃ kāḷavaṇṇakaraṇatthāya
nīlaphalādīni 1- yojetvā kataṃ nīlikaṃ maṇḍayati nīlakesantare ca uṭṭhitaṃ
palitaṃ uddharanto saṇḍāsena vihaññati kilamati tassa evarūpassa
mahallakassa sā vasamanvetu tathārūpaṃ patiṃ labhatu yā te ambe
avāharīti.
     Tāpaso tvaṃ ekamante tiṭṭhāti vatvā dutiyaṃ seṭṭhidhītaraṃ
kāresi. Sā sapathaṃ karontī dutiyaṃ gāthamāha
       vīsaṃ vā pañcavīsaṃ vā      onatiṃseva jātiyā
       tādisā pati mā laddhā    yā te ambe avāharīti.
     Tassattho nāriyo nāma paṇṇarasasoḷasavassakāle purisānaṃ
piyā honti yā ca tava ambāni avāhari sā evarūpe yobbane
patiṃ alabhitvā jātiyā vīsaṃ vā pañcavīsaṃ vā ekena dvīhi
@Footnote: 1. tiphalādīhi.
Onatāya onatiṃsaṃ vā vassāni patvā tādisā paripakkavayā hutvāpi
patiṃ mā laddhāti.
     Tāyapi sapathaṃ katvā ekamantaṃ ṭhitāya tatiyā tatiyaṃ
gāthamāha
       dīghaṃ gacchatu addhānaṃ     ekikā abhisāriyā
       saṅkete pati māddasa   yā te ambe avāharīti.
     Tassattho yā te ambe avāhari sā patiṃ paṭṭhayamānā
tassa santike abhisaraṇatāya abhisāriyā nāma hutvā ekikā adutiyā
gāvutadvigāvutamattaṃ dīghamaddhānaṃ gacchatu gantvāpi ca tasmiṃ
asukaṭṭhānaṃ nāma āgaccheyyāsīti kate saṅkete taṃ patiṃ mā
addasāti.
     Tāyapi sapathaṃ katvā ekamantaṃ ṭhitāya catutthā catutthaṃ
gāthamāha
       alaṅkatā suvasanā      mālinī candanussadā
       ekikā sayane sayatu    yā te ambe avāharīti.
     Sā uttānatthāyeva.
     Tāpaso tumhehi atibhāriyā sapathā katā aññehi ambā
khāditā bhavissanti gacchathadāni tumheti tā uyyojesi. Sakko
bheravarūpārammaṇaṃ dassetvā kūṭatāpasaṃ tato palāpesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kūṭajaṭilo ayaṃ ambagopakamahallako ahosi catasso seṭṭhidhītaro
Etāyeva sakko devarājā pana ahamevāti.
                    Ambajātakaṃ 1- catutthaṃ
                       ---------



             The Pali Atthakatha in Roman Book 38 page 398-402. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8271              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8271              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=674              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3229              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3200              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3200              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]