ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        ambajātakaṃ
     yo nīliyaṃ maṇḍayatīti idaṃ satthā jetavane viharanto ekaṃ
ambagopakattheraṃ ārabbha kathesi.
     So kira mahallakakāle pabbajito jetavanapaccante ambavane
paṇṇasālaṃ katvā ambe rakkhanto patitāni ambapakkāni khādanto
viharati. Attano sambandhamanussānampi deti. Tasmiṃ bhikkhācāraṃ
paviṭṭhe ambacorakā ambāni pātetvā khāditvā ca gahetvā
ca gacchanti. Tasmiṃ khaṇe catasso seṭṭhidhītaro aciravatiyaṃ
nhāyitvā vicarantiyo taṃ ambavanaṃ pavisiṃsu. Mahallako āgantvā
tā disvā tumhehi me ambāni khāditānīti āha. Bhante
mayaṃ idāni āgatā na tumhākaṃ ambāni khādāmāti. Tenahi

--------------------------------------------------------------------------------------------- page399.

Sapathaṃ karothāti. Karoma bhanteti sapathaṃ kariṃsu. Mahallako tā sapathaṃ kāretvā lajjāpetvā visajjesi. Tassa taṃ kiriyaṃ sutvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asuko kira mahallako attano vasanakaṃ ambavanaṃ paviṭṭhā seṭṭhidhītaro sapathaṃ kāretvā lajjāpetvā visajjesīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepesa ambagopako hutvā etā seṭṭhidhītaro sapathaṃ kāretvā lajjāpetvā visajjesīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sakkattaṃ kāresi. Tadā eko kūṭajaṭilo bārāṇasiyaṃ upanissāya nadītīre ambavane paṇṇasālaṃ māpetvā ambe rakkhanto patitāni ambapakkāni khādanto sambandhamanussānampi dadanto nānappakārena micchājīvena jīvitaṃ kappento viharati. Tadā sakko devarājā ke nukho loke mātāpitaro upaṭṭhahanti kulejeṭṭhāpacāyanakammaṃ karonti dānaṃ denti sīlaṃ rakkhanti uposathakammaṃ karonti ke pabbajitvā samaṇadhamme yuttapaṭiyuttā viharanti ke anācāraṃ carantīti lokaṃ volokento imaṃ ambagopakaṃ anācāraṃ jaṭilaṃ disvā ayaṃ kūṭajaṭilo kasiṇaparikammādiṃ attano samaṇadhammaṃ pahāya ambavanaṃ rakkhanto viharati saṃvejessāmi nanti tassa gāmaṃ bhikkhāya paviṭṭhakāle attano ānubhāvena ambe pātetvā corehi vilumpite

--------------------------------------------------------------------------------------------- page400.

Viya akāsi. Tadā bārāṇasito catasso seṭṭhidhītaro taṃ ambavanaṃ pavisiṃsu. Kūṭajaṭilo tā disvā tumhehi me ambāni khāditānīti palibuddhi. Bhante mayaṃ idāneva āgatā na te ambāni khādāmāti. Tenahi sapathaṃ karothāti. Katvā pana gantuṃ labhissāmāti. Āma labhissathāti. Sādhu bhanteti tāsaṃ jeṭṭhakā sapathaṃ karontī paṭhamaṃ gāthamāha yo nīliyaṃ maṇḍayati saṇḍāsena vihaññati tassa sā vasamanvetu yā te ambe avāharīti. Tassattho yo puriso palitānaṃ kāḷavaṇṇakaraṇatthāya nīlaphalādīni 1- yojetvā kataṃ nīlikaṃ maṇḍayati nīlakesantare ca uṭṭhitaṃ palitaṃ uddharanto saṇḍāsena vihaññati kilamati tassa evarūpassa mahallakassa sā vasamanvetu tathārūpaṃ patiṃ labhatu yā te ambe avāharīti. Tāpaso tvaṃ ekamante tiṭṭhāti vatvā dutiyaṃ seṭṭhidhītaraṃ kāresi. Sā sapathaṃ karontī dutiyaṃ gāthamāha vīsaṃ vā pañcavīsaṃ vā onatiṃseva jātiyā tādisā pati mā laddhā yā te ambe avāharīti. Tassattho nāriyo nāma paṇṇarasasoḷasavassakāle purisānaṃ piyā honti yā ca tava ambāni avāhari sā evarūpe yobbane patiṃ alabhitvā jātiyā vīsaṃ vā pañcavīsaṃ vā ekena dvīhi @Footnote: 1. tiphalādīhi.

--------------------------------------------------------------------------------------------- page401.

Onatāya onatiṃsaṃ vā vassāni patvā tādisā paripakkavayā hutvāpi patiṃ mā laddhāti. Tāyapi sapathaṃ katvā ekamantaṃ ṭhitāya tatiyā tatiyaṃ gāthamāha dīghaṃ gacchatu addhānaṃ ekikā abhisāriyā saṅkete pati māddasa yā te ambe avāharīti. Tassattho yā te ambe avāhari sā patiṃ paṭṭhayamānā tassa santike abhisaraṇatāya abhisāriyā nāma hutvā ekikā adutiyā gāvutadvigāvutamattaṃ dīghamaddhānaṃ gacchatu gantvāpi ca tasmiṃ asukaṭṭhānaṃ nāma āgaccheyyāsīti kate saṅkete taṃ patiṃ mā addasāti. Tāyapi sapathaṃ katvā ekamantaṃ ṭhitāya catutthā catutthaṃ gāthamāha alaṅkatā suvasanā mālinī candanussadā ekikā sayane sayatu yā te ambe avāharīti. Sā uttānatthāyeva. Tāpaso tumhehi atibhāriyā sapathā katā aññehi ambā khāditā bhavissanti gacchathadāni tumheti tā uyyojesi. Sakko bheravarūpārammaṇaṃ dassetvā kūṭatāpasaṃ tato palāpesi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā kūṭajaṭilo ayaṃ ambagopakamahallako ahosi catasso seṭṭhidhītaro

--------------------------------------------------------------------------------------------- page402.

Etāyeva sakko devarājā pana ahamevāti. Ambajātakaṃ 1- catutthaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 398-402. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8271&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8271&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=674              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3229              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3200              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3200              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]