ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page410.

Ayakūṭajātakaṃ sabbāyasaṃ kūṭanti idaṃ satthā jetavane viharanto lokatthacariyaṃ ārabbha kathesi. Vatthu mahākaṇhajātake āvibhavissati. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbattitvā vayappatto uggahitasippo pitu accayena rajje patiṭṭhāya dhammena rajjaṃ kāresi. Tadā manussā devatāmaṅgalikā hutvā bahū ajeḷakādayo māretvā devatānaṃ balīkammaṃ karonti. Bodhisatto pāṇo na hantabboti bheriñcārāpesi. Yakkhā balīkammaṃ alabhamānā bodhisattassa kujjhitvā himavante yakkhasamāgamaṃ gantvā bodhisattassa māraṇatthāya ekaṃ kakkhalaṃ yakkhaṃ pesesuṃ. So kaṇṇikamattaṃ mahantaṃ ādittaṃ ayakūṭaṃ gahetvā iminā naṃ paharitvā māressāmīti āgantvā majjhimayāmasamanantare bodhisattassa sayanamatthake aṭṭhāsi. Tasmiṃ khaṇe sakkassa āsanaṃ uṇhākāraṃ dassesi. So āvajjamāno taṃ kāraṇaṃ ñatvā indavajiraṃ ādāya gantvā yakkhassa upari aṭṭhāsi. Bodhisatto yakkhaṃ disvā kinnukho esa maṃ rakkhamāno ṭhito udāhu māretukāmoti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha sabbāyasaṃ kūṭamatippamāṇaṃ paggayha yo tiṭṭhasi antalikkhe

--------------------------------------------------------------------------------------------- page411.

Rakkhāya maṃ tvaṃ vihitonusajja udāhu me vāyamase 1- vadhāyāti. Tattha vihitonusajjāti vihitonusi ajja. Bodhisatto pana yakkhameva passati na sakkaṃ. Yakkho sakkassa bhayena bodhisattaṃ paharituṃ na sakkoti. So bodhisattassa kathaṃ sutvā mahārāja nāhaṃ tava rakkhāya ṭhito iminā pana jalitaayakūṭena paharitvā taṃ māressāmīti āgatomhi sakkassa bhayena taṃ paharituṃ na sakkomīti etamatthaṃ dīpento dutiyaṃ gāthamāha dūtohaṃ rājidha rakkhasānaṃ vadhāya tuyhaṃ pahitohamasmi indo ca taṃ rakkhati devarājā tenuttamaṅgaṃ na te phālayāmīti. Taṃ sutvā bodhisatto itarā dve gāthā abhāsi sace ca maṃ rakkhati devarājā devānamindo maghavā sujampati kāmaṃ pisācā vinadantu satte 2- na santase rakkhasiyā pajāya kāmaṃ kaṇḍantu kumbhaṇḍā sabbe paṃsupisācakā nālaṃ pisācā yuddhāya mahatī sā vibhesikāti 3-. Tattha rakkhasiyā pajāyāti rakkhasīsaṅkhātāya pajāya @Footnote: 1. cetayase. 2. sabbe. 3. vihesikā.

--------------------------------------------------------------------------------------------- page412.

Rakkhasasattānanti attho. Kumbhaṇḍāti kumbhamattarahassaṅgā mahodarā yakkhā. Paṃsupisācakāti saṅkāraṭṭhāne pisācā. Nālanti pisācakā nāma mayā saddhiṃ yuddhāya na samatthā. Mahatī sā vibhesikāti yaṃ panete yakkhā sannipatitvā vibhesikaṃ dassenti sā mahatī vibhesikā bhāyanākāradassanamattameva mayhaṃ na panāhaṃ bhāyāmīti attho. Sakko yakkhaṃ palāpetvā mahāsattaṃ ovaditvā mā bhāyi mahārāja ito paṭṭhāya tava rakkhā mamāyattāti vatvā sakaṭṭhānameva gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā sakko anuruddho ahosi bārāṇasīrājā pana ahamevāti. Ayakūṭajātakaṃ sattamaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 410-412. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8511&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8511&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=686              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3268              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3236              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3236              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]