ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       araññajātakaṃ
     araññā gāmamāgammāti idaṃ satthā jetavane viharanto
thūlakumārikāpalobhanaṃ ārabbha kathesi. Vatthu cullanāradakassapajātake
āvibhavissati.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ uggahitasippo
bhariyāya kālakatāya puttaṃ gahetvā isipabbajjaṃ pabbajitvā
himavante vasanto puttaṃ assamapade ṭhapetvā phalāphalatthāya gacchati.
Tadā coresu paccantagāmaṃ paharitvā karamare gahetvā gacchantesu

--------------------------------------------------------------------------------------------- page413.

Ekā kumārikā palāyitvā taṃ assamapadaṃ pattā tāpasakumāraṃ palobhetvā sīlavināsaṃ pāpetvā ehi gacchāmāti āha. Pitā tāva me āgacchatu taṃ passitvā gamissāmīti. Tenahi disvā āgacchāti nikkhamitvā antarāmagge nisīdi. Tāpasakumāro pitari āgate paṭhamaṃ gāthamāha araññā gāmamāgamma kiṃsīlaṃ kiṃvataṃ ahaṃ purisaṃ tāta seveyyaṃ taṃ me akkhāhi pucchitoti. Tattha araññā gāmamāgammāti tāta ahaṃ ito araññato manussapathaṃ vasanatthāya gato vasanagāmaṃ patvā kiṃ karomīti. Athassa pitā ovādaṃ dadanto tisso gāthā āha yo taṃ vissāsaye tāta vissāsañca khameyya te sussūsī ca titikkhī ca taṃ bhajehi ito gato yassa kāyena vācāya manasā natthi dukkaṭaṃ orasīva patiṭṭhāya taṃ bhajehi ito gato haliddarāgaṃ kapicittaṃ purisaṃ rāgavirāginaṃ tādisaṃ tāta mā sevi nimmanusampi ce siyāti. Tattha yo taṃ vissāsayeti yo puriso taṃ vissāseyya na parisaṅkeyya. Vissāsañca khameyya teti yo ca attani kayiramānaṃ tava vissāsampatto nirāsaṅko taṃ khameyya. Sussūsīti yo ca tava vissāsavacanaṃ sotuṃ icchati. Titikkhīti yo ca tayā kataṃ aparādhaṃ khamati. Taṃ bhajehīti taṃ purisaṃ bhajeyyāsi payirupāseyyāsi.

--------------------------------------------------------------------------------------------- page414.

Orasīva patiṭṭhāyāti yathā tassa urasi patiṭṭhāya vaḍḍhito orasaputto tvaṃ tādiso urasi patiṭṭhitaputto viya hutvā evarūpaṃ purisaṃ bhajeyyāsīti attho. Haliddarāganti haliddarāgasadisaṃ athiracittaṃ. Kapicittanti lahuparivattitāya makkaṭacittaṃ. Rāgavirāginanti muhutteneva rajjanavirajjanasabhāvaṃ. Nimmanussampi ce siyāti sakalajambūdīpatalaṃ kāyaduccaritādirahitassa manussassa abhāvena nimmanussaṃ siyā tathāpi tādisaṃ lahucittaṃ mā sevi sabbampi manussapathaṃ vicinitvā heṭṭhā vuttaguṇasampannameva purisaṃ seveyyāsīti attho. Taṃ sutvā tāpasakumāro ahaṃ tāta imehi guṇehi samannāgataṃ purisaṃ kattha labhissāmi na gacchāmi tumhākaṃyeva santike vasissāmīti vatvā nivatti. Athassa pitā kasiṇaparikammaṃ ācikkhi. Ubhopi aparihīnajjhānā brahmalokaparāyanā ahesuṃ. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā putto ca kumārikā ca eteyeva ahesuṃ pitā tāpaso pana ahamevāti. Araññajātakaṃ aṭṭhamaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 412-414. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8563&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8563&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=690              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3283              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3255              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3255              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]