ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                      sandhibhedajatakam
     neva itthisu samannanti idam sattha jetavane viharanto
pesunnasikkhapadam arabbha kathesi.
     Ekasmim hi samaye sattha chabbaggiya bhikkhu pesunnam

--------------------------------------------------------------------------------------------- page415.

Upasamharantiti sutva te pakkosapetva saccam kira tumhe bhikkhave bhikkhunam bhandanajatanam kalahajatanam vivadapannanam pesunnam upasamharatha tena anuppannani ceva bhandanani uppajjanti uppannani ca bhandanani bhiyyobhavaya samvattantiti pucchitva saccanti vutte te bhikkhu garahitva bhikkhave pisunavaca nama tikhina satthappaharasadisa dalho vissasopi taya khippam bhijjati tanca pana gahetva attano mettibhindanakajano sihausabhasadisova hotiti vatva atitam ahari. Atite baranasiyam brahmadatte rajjam karente bodhisatto tassa putto hutva vayappatto takkasilayam uggahitasippo pitu accayena dhammena rajjam karesi. Tada eko gopalako arannato kulesu gavo patijaggitva agacchanto ekam gabbhinim asallakkhetva pahaya gato. Tassa ekaya sihiya saddhim vissaso uppajji. Ta ubhopi dalhamitta hutva ekato vicaranti. Aparabhage gavi vacchakam sihi sihapotakam vijayi. Te ubhopi jana kulena agatamettiya dalhametta hutva ekato vicaranti. Atheko vanacarako arannam pavisitva tesam vissasam disva aranne uppajjanakabhandam adaya baranasiyam gantva ranno datva api te samma aranne kinci acchariyam ditthapubbanti ranna puttho deva annam kinci na passami ekam pana sihanca usabhanca annamannam vissasike ekatova carante addasanti aha. Etesam tatiyake uppanne bhayam bhavissati yada nesam tatiyam passasi atha me acikkheyyasiti.

--------------------------------------------------------------------------------------------- page416.

So sadhu devati. Vanacarake pana baranasim gate eko sigalo sihanca usabhanca upatthahi. Vanacarako arannam gantva tam disva tatiyassa uppannabhavam ranno kathessamiti nagaram gato. Sigalo cintesi maya thapetva sihamamsanca usabhamamsanca annam akhaditapubbam nama natthi ime bhinditva imesam mamsam khadissamiti. So ayam tam evam vadati ayam tam evam vadatiti ubhopi te annamannam bhinditva nacirasseva kalaham katva maranakalappatte akasi. Vanacarakopi agantva ranno tesam deva tatiyo uppannoti aha. Ko soti. Sigalo devati. Raja ubhopi te bhinditva marapessati mayam tesam matakale sampapunissamati vatva ratham abhiruhitva vanacarakena desitamaggena gacchanto tesu annamannam kalaham katva jivitakkhayam pattesu sampapuni. Sigalo tutthacitto ekavaram sihamamsam khadati ekavaram usabhamamsam khadati. Raja te ubhopi jivitakkhayam patte disva rathe thitova sarathina saddhim sallapanto ima gatha abhasi neva itthisu samannam napi bhakkhesu sarathi athassa santibhedassa passa yava sucintitam asi tikkhova mamsasmim pesunnam parivattati yatthusabhanca sihanca bhakkhayanti migadhama imam so sayanam seti yamimam passasi sarathi yo vacam sandhibhedassa pisunassa nibodhati

--------------------------------------------------------------------------------------------- page417.

Te jana sukhamedhanti nara saggagatariva ye vacam sandhibhedassa navabodhenti sarathiti. Tattha neva itthisuti samma sarathi imesam dvinnam jananam neva itthisu samannam atthi na bhakkhesu annameva hi itthim siho sevati annam usabho annanca bhakkham siho khadati annanca usabhoti attho. Athassati evam kalahakarane avijjamanepi atha imassa mittasandhibhedakassa dutthasigalassa ubhinnam mamsam khadissamiti cintetva ime marentassa passa yava 1- sucintitanti adhippayo. Yatthati yasmim pesunne parivattamane usabhanca sihanca migadhama sigala khadanti tam pesunnam mamsamhi tikhina asi viya mittabhavam chindantameva parivattatiti dipeti. Yamimam passasiti samma sarathi yam imam passasi imesam dvinnam matasayanam annopi yo puggalo sandhibhedakassa pisunassa pisunavacam nibodhati ganhati so imam sayanam seti evameva maratiti dasseti. Sukhamedhantiti sukham vindanti labhanti. Nara saggagatarivati saggam gata dibbabhogasamangino nara viya te sukham vindantiti attho. Navabodhentiti na sarato paccenti tadisampi vacanam sutva codetva saretva mettim abhinditva pakatikava hontiti. Raja ima gatha bhasitva sihassa kesaracammanakhadadhe gahapetva nagarameva gato. @Footnote: 1. yava tam cintitam jatam. sucintitanti adhippayo.

--------------------------------------------------------------------------------------------- page418.

Sattha imam dhammadesanam aharitva jatakam samodhanesi tada raja ahameva ahositi. Sandhibhedajatakam navamam ---------


             The Pali Atthakatha in Roman Book 38 page 414-418. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8610&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8610&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=694              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3296              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3267              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3267              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]