ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page419.

Pañcakanipātajātakaṭṭhakathā maṇikuṇḍalavaggavaṇṇanā -------- maṇikuṇḍalajātakaṃ jinno raṭṭhassamaṇikuṇḍale cāti idaṃ satthā jetavane viharanto kosalarañño antepure sabbatthasādhakaṃ paduṭṭhāmaccaṃ ārabbha kathesi. Vatthu heṭṭhā vitthāritameva. Idha pana bodhisatto bārāṇasīrājā ahosi. Paduṭṭhāmacco kosalarājānaṃ ānetvā kāsikaraṭṭhaṃ gāhāpetvā bārāṇasīrājānaṃ bandhāpetvā bandhanāgāre khipāpesi. Rājā jhānaṃ uppādetvā ākāse pallaṅkena nisīdi. Corarañño sarīre dāho uppajji. So bārāṇasīrājānaṃ upasaṅkamitvā paṭhamaṃ gāthamāha jinno 1- raṭṭhassamaṇikuṇḍale 2- ca putte ca dāre ca tatheva jinno sabbesu bhogesu asesakesu kasmā na santappasi sokakāleti. Tattha jinno raṭṭhassamaṇikuṇḍale cāti tvaṃ mahārāja raṭṭhañca asse ca maṇikuṇḍalāni ca jinno. Rathamaṇikuṇḍale cātipi pāṭho. Asesakesūti nissesakesu. @Footnote: 1. jīno. 2. rathassamaṇikuṇḍalā.

--------------------------------------------------------------------------------------------- page420.

Taṃ sutvā bodhisatto imā dve gāthā abhāsi pubbeva maccaṃ vijahanti bhogā macco vā te pubbataraṃ jahāti asassatā bhogino kāmakāmi tasmā na socāmihaṃ sokakāle udeti pūreti 1- khīyati cando atthaṅgametvāna 2- paleti sūriyo vijitā 3- mayā sattuka lokadhammā tasmā na socāmihaṃ sokakāleti. Tattha pubbeva maccanti maccaṃ vā bhogā pubbeva paṭhamaññeva vijahanti macco vā te bhoge pubbataraṃ jahāti. Kāmakāmīti corarājānaṃ ālapati. Ambho kāme kāmayamāna kāmakāmi bhogino nāma loke asassatā bhogesu vā naṭṭhesu jīvamānāva abhogino honti bhoge vā pahāya sayaṃ nassanti tasmā ahaṃ mahājanassa sokakālepi na socāmīti attho. Vijitā mayā sattuka lokadhammāti corarājānaṃ ālapati. Ambho sattuka mayā lābho alābho yaso ayasoti ādayo lokadhammā vijitā yatheva hi cando udeti ca pūrati ca puna ca khīyati yathā ca sūriyo andhakāraṃ vidhamanto mahantaṃ lokappadesaṃ tappetvāna puna sāyaṃ atthaṃ paleti atthaṃ gacchati na dissati evameva bhogā uppajjanti vinassanti ca @Footnote: 1. āpurati veti. 2. atthaṃ tapetvāna. 3. viditā.

--------------------------------------------------------------------------------------------- page421.

Tattha kiṃ sokena tasmā na socāmīti attho. Evaṃ mahāsatto corarañño dhammaṃ desetvā idāni taññeva coraṃ garahanto 1- āha alaso gihī kāmabhogī na sādhu asaññato pabbajito na sādhu rājā na sādhu anisammakārī yo paṇḍito kodhano taṃ na sādhu nisamma khattiyo kayirā nānisamma disampati nisammakārino rañño yaso kittī ca vaḍḍhatīti. Imā pana dve gāthā heṭṭhā vitthāritāyeva. Corarājā bodhisattaṃ khamāpetvā rajjaṃ paṭicchāpetvā attano janapadameva gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā kosalarājā ānando ahosi bārāṇasīrājā pana ahamevāti. Maṇikuṇḍalajātakaṃ paṭhamaṃ ----------


             The Pali Atthakatha in Roman Book 38 page 419-421. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8689&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8689&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=702              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3340              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3304              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3304              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]