ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       sujātajātakaṃ
     kinnu santaramānovāti idaṃ satthā jetavane viharanto
matapittikaṃ kuṭumbikaṃ ārabbha kathesi.
     So kira pitari mate paridevamāno vicarati sokaṃ vinodetuṃ
@Footnote: 1. tassevācāraṃ pariggaṇhanto.

--------------------------------------------------------------------------------------------- page422.

Na sakkoti. Atha satthā tassa sotāpattiphalupanissayaṃ disvā sāvatthiyaṃ piṇḍāya caritvā pacchāsamaṇaṃ ādāya tassa gehaṃ gantvā paññattāsane nisinno taṃ vanditvā nisinnaṃ kiṃ upāsaka socasīti vatvā āma bhanteti vutte āvuso porāṇakapaṇḍitā paṇḍitānaṃ kathaṃ sutvā pitari kālakate na sociṃsūti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kuṭumbikagehe nibbatti. Sujātakumārotissa nāmaṃ kariṃsu . tassa vayappattassa pitāmaho kālamakāsi. Athassa pitā pitu kālakiriyato paṭṭhāya sokasamappito āḷāhanaṃ gantvā āḷāhanato aṭṭhīni āharitvā attano ārāme mattikathūpaṃ katvā tāni tattha nidahitvā gatagatavelāya thūpaṃ pupphehi pūjetvā cetiyaṃ āvijjanto paridevati neva nhāyati na vilimpati na bhuñjati na kammante vicāreti. Taṃ disvā bodhisatto pitā me ayyakassa matakālato paṭṭhāya sokābhibhūto carati ṭhapetvā pana maṃ añño etaṃ saññāpetuṃ na sakkoti ekena naṃ upāyena nissokaṃ karissāmīti bahigāme ekaṃ matagoṇaṃ disvā tiṇañca pānīyañca āharitvā tassa purato katvā khāda khāda piva pivāti vadati. Āgatāgatā taṃ disvā samma sujāta kiṃ ummattakosi matagoṇassa tiṇodakaṃ desīti vadanti. So kiñci na paṭivadati. Athassa pitu santikaṃ gantvā putto te ummattako jāto matagoṇassa tiṇodakaṃ detīti

--------------------------------------------------------------------------------------------- page423.

Āhaṃsu. Taṃ sutvā kuṭumbikassa pitusoko apagato puttasoko patiṭṭhito. So vegena āgantvā nanu tvaṃ tāta sujāta paṇḍito kiṃkāraṇā matagoṇassa tiṇodakaṃ desīti vatvā dve gāthā abhāsi kinnu santaramānova lāyitvā haritaṃ tiṇaṃ khāda khādāti vilapi gatasantaṃ jaraggavaṃ na hi annena pānena mato goṇo samuṭṭhahe tvañca tucchaṃ vilapasi yathātaṃ dummatī tathāti. Tattha santaramānovāti turito viya hutvā. Lāyitvāti luñcitvā. Vilapīti vippalapasi. Gatasantaṃ jaraggavanti vigatajīvitaṃ jiṇṇagoṇaṃ. Yathātanti ettha tanti nipātamattaṃ. Yathā dummati appapañño vippalapeyya tathā tvaṃ tucchaṃ abhūtaṃ vippalapasīti. Tato bodhisatto dve gāthā abhāsi tatheva tiṭṭhati sīsaṃ hatthapādā ca bāladhi sotā tatheva tiṭṭhanti maññe goṇo samuṭṭhahe nevayyakassa sīsaṃ vā hatthapādā na dissare rudaṃ mattikathūpasmiṃ nanu tvaññeva dummatīti. Tattha tathevāti yathā pubbe ṭhitaṃ tatheva tiṭṭhati. Maññeti etesaṃ sīsādīnaṃ tatheva ṭhitattā ayaṃ goṇo samuṭṭhaheyyāti maññāmi. Nevayyakassa sīsanti ayyakassa pana sīsaṃ vā hatthapādā vā na

--------------------------------------------------------------------------------------------- page424.

Dissanti. Piṭṭhipādā na dissaretipi pāṭho. Nanu tvaññeva dummatīti ahaṃ tāva sīsādīni passanto evaṃ karomi tvaṃ pana kiñci na passasi jhāpitaṭṭhānato aṭṭhīni āharitvā thūpaṃ katvā paridevasi iti maṃ paṭicca sataguṇena sahassaguṇena nanu tvameva dummatīti bhijjanadhammā nāma saṅkhārā bhijjanti tattha kā paridevanāti. Taṃ sutvā bodhisattassa pitā mama putto paṇḍito idhalokaparalokakiccaṃ jānāti mama saññāpanatthāya etaṃ kammamakāsīti cintetvā tāta sujāta paṇḍita sabbe saṅkhārā aniccāti me ñātā ito paṭṭhāya na socissāmi pitusokaharaṇakaputtena nāma tādisena bhavitabbanti vatvā puttassa thutiṃ karonto āha ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ abbuḷhaṃ vata me sallaṃ sokaṃ hadayanissitaṃ yo me sokaparetassa pitusokaṃ apānudi sohaṃ abbuḷhasallosmi vītasoko anāvilo na socāmi na rodāmi tava sutvāna māṇava evaṃ karonti sapaññā ye honti anukampakā vinivattayanti sokamhā sujāto pitaraṃ yathāti. Tattha nibbāpayeti nibbāpayi. Daranti sokadarathaṃ. Sujāto pitaraṃ yathāti yathā mama putto sujāto maṃ pitaraṃ samānaṃ attano

--------------------------------------------------------------------------------------------- page425.

Sapaññatāya sokamhā vinivattayi evaṃ aññepi sapaññā sokamhā vinivattayantīti. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi. Tadā sujāto ahamevāti. Sujātajātakaṃ dutiyaṃ --------


             The Pali Atthakatha in Roman Book 38 page 421-425. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8746&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8746&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=707              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3363              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3330              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3330              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]