ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      venasākhajātakaṃ
     nayidaṃ niccaṃ bhavitabbanti idaṃ satthā bhaggesu suṃsumāragiriṃ
nissāya bhesakaḷāvane viharanto bodhirājakumāraṃ ārabbha kathesi.
     Bodhirājakumāro nāma udenassa putto tasmiṃ kāle suṃsumāragiriṃ 1-
vasanto ekaṃ pariyodātasippaṃ vaḍḍhakiṃ pakkosāpetvā aññehi
rājūhi asadisaṃ katvā kokanudaṃ nāma pāsādaṃ kārāpesi.
Kārāpetvā capana ayaṃ vaḍḍhakī aññassāpi rañño evarūpaṃ pāsādaṃ
kareyyāti maccharāyanto tassa akkhīni uppāṭāpesi. Tenassa
akkhīnaṃ uppāṭitabhāvopi bhikkhusaṅghe pākaṭo jāto. Tasmā bhikkhū
dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso bodhirājakumāro kira
tathārūpassa vaḍḍhakino akkhīni uppāṭāpesi aho kakkhalo pharuso
sāhasikoti. Satthā āgantvā kāyanuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave
@Footnote: 1. suṃsumāragire.
Idāneva pubbepesa kakkhalo pharuso sāhasikova na kevalañca
idāneva pubbepesa khattiyasahassānaṃ akkhīni uppāṭāpetvā
māretvā tesaṃ maṃsena balīkammaṃ kāresīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
takkasilāyaṃ disāpāmokkho ācariyo ahosi. Jambūdīpatale
khattiyamāṇavā ca brāhmaṇamāṇavā ca tasseva santike sippaṃ
uggaṇhiṃsu. Bārāṇasīraññopi putto brahmadattakumāro nāma tassa
santike tayo vede uggaṇhi. So pana pakatiyā kakkhalo pharuso
sāhasiko ahosi. Mahāsatto aṅgavijjāvasena tassa kakkhalapharusasāhasikabhāvaṃ
ñatvā tāta tvaṃ kakkhalo pharuso sāhasiko pharusena nāma
laddhaṃ issariyaṃ aciraṭṭhitikaṃ hoti so issariye naṭṭhe
bhinnanāvo viya samudde patiṭṭhaṃ na labhati tasmā mā evarūpo
ahosīti ovadanto dve gāthā abhāsi
             nayidaṃ niccaṃ bhavitabbaṃ brahmadatta
             khemaṃ subhikkhaṃ sukhatā 1- ca kāye
             atthaccaye mā ahu sampamuḷho
             bhinnaplavo sāgarasseva majjhe
       yāni karoti puriso      tāni attani passati
       kalyāṇakārī kalyāṇaṃ     pāpakārī ca pāpakaṃ
       yādisaṃ vapate bījaṃ       tādisaṃ rūhate 2- phalanti.
@Footnote: 1. suhatā. 2. harate.
     Tattha sukhatā ca kāyeti tāta brahmadatta yadetaṃ khemaṃ vā
subhikkhaṃ vā yā vā esā sukhatā ca kāye idaṃ sabbaṃ imesaṃ
sattānaṃ niccaṃ sabbakālameva na bhavati idaṃ pana aniccaṃ hutvā
abhāvadhammaṃ. Atthaccayeti so tvaṃ aniccatāvasena issariye
vigate attano atthassa accayena yathā nāma bhinnaplavo
bhinnanāvo manusso sāgaramajjhe patiṭṭhaṃ alabhanto sampamuḷho
hoti evaṃ mā ahu sampamuḷho. Tāni attani passatīti tesaṃ
kammānaṃ phalaṃ vindanto tāni attani passati nāma.
     So ācariyaṃ vanditvā bārāṇasiṃ gantvā pitu sippaṃ dassetvā
uparajje patiṭṭhāya pitu accayena rajjaṃ pāpuṇi. Tassa piṅgiyo
nāma purohito ahosi kakkhalo pharuso. So yasalobhena cintesi
yannūnāhaṃ iminā raññā sakalajambūdīpe sabbe rājāno gāhāpeyyaṃ
evamesa ekarājā bhavissati ahampi ekapurohito homīti.
So taṃ rājānaṃ attano kathaṃ gāhāpesi. Rājā mahatiyā senāya
nikkhamitvā ekassa rañño nagaraṃ rundhitvā taṃ rājānaṃ gaṇhi.
Eteneva upāyena sakalajambūdīpe rajjaṃ gahetvā rājasahassaparivuto
takkasilāyaṃ rajjaṃ gaṇhissāmīti agamāsi. Bodhisatto nagaraṃ
paṭisaṅkharitvā parehi appadhaṃsiyaṃ akāsi. Bārāṇasīrājāpi gaṅgānadītīre
mahato nigrodharukkhassa mūle sāṇiṃ parikkhipāpetvā upari vitānaṃ
kāretvā sayanaṃ paññāpetvā nivāsaṃ gaṇhi. So jambūdīpatale
sahassarājāno gahetvā yujjhamānopi takkasilaṃ gahetuṃ asakkonto
Purohitaṃ pucchi ācariya mayaṃ ettakehi rājūhi saddhiṃ āgantvā
takkasilaṃ gahetuṃ na sakkoma kinnukho kātabbanti. Mahārāja
rājasahassānaṃ akkhīni uppāṭetvā māretvā kucchiṃ phāletvā
pañcamadhuramaṃsaṃ ādāya imasmiṃ nigrodhe nibbattadevatāya balīkammaṃ
katvā antavaṭṭīhi rukkhaṃ parikkhipitvā lohitapañcaṅgulikāni karoma
evaṃ no khippameva jayo bhavissatīti. Rājā sādhūti paṭissuṇitvā
antosāṇiyaṃ mahābale malle ṭhapetvā ekamekaṃ rājānaṃ
pakkosāpetvā nippīḷanena visaññaṃ kāretvā akkhīni uppāṭāpetvā
māretvā maṃsaṃ ādāya kalevarāni gaṅgāyaṃ pavāhetvā vuttappakāraṃ
balīkammaṃ kāretvā balibheriṃ ākoṭṭāpetvā yuddhāya gato.
Athassa ajjisakato 1- nāma eko yakkho āgantvā dakkhiṇakkhiṃ
uppāṭetvā agamāsi. Mahatī vedanā uppajji. So vedanāpatto
gantvā nigrodhassa mūle paññattāsane uttānako nipajji.
Tasmiṃ khaṇe eko gijjho ekaṃ tikhiṇakoṭikaṃ aṭṭhiṃ gahetvā
rukkhagge nisinno maṃsaṃ khāditvā aṭṭhiṃ visajjesi. Aṭṭhikoṭi
āgantvā rañño vāmakkhimhi ayasūlā viya patitvā akkhīni
bhindi. Tasmiṃ khaṇe bodhisattassa vacanaṃ sallakkhesi. So amhākaṃ
ācariyo ime sattā vījānurūpaṃ phalaṃ viya kammānurūpaṃ vipākaṃ
anubhontīti kathento idaṃ disvā kathesi maññeti vatvā vippalapanto
dve gāthā abhāsi
@Footnote: 1 aṭṭālakato.
        Idaṃ tadācariyavaco       pārācariyo 1- yadabravi
        māssu tvaṃ akari pāpaṃ    yantaṃ pacchā kataṃ tape
             ayameva so piṅgiyo venasākho 2-
             yamhi ghātayiṃ khattiyānaṃ sahasse
             alaṅkate candanasāralitte
            tameva dukkhaṃ paccāgataṃ mamanti.
        Tattha idaṃ tadācariyavacoti idantaṃ ācariyassa vacanaṃ.
Pārācariyoti taṃ gottena kitteti. Pacchā katanti yaṃ pāpaṃ tayā
kataṃ pacchā taṃ tāpeyya kilameyya taṃ mā karīti ovādaṃ adāsi
ahaṃ panassa vacanaṃ na karinti. Ayamevāti nigrodharukkhaṃ dassento
vilapati. Venasākhoti patthaṭasākho. Yamhi ca ghātayinti yamhi
rukkhe khattiyasahasse māresuṃ. Alaṅkate candanasāralitteti
rājālaṅkārehi alaṅkate lohitacandanasārānulitte te khattiye yatthāhaṃ 3-
ghātesiṃ ayameva so rukkho idāni mayhaṃ kiñci parittāṇaṃ kātuṃ
na sakkotīti dīpeti. Tameva dukkhanti yaṃ mayā paresaṃ
akkhiuppāṭanadukkhaṃ kataṃ idaṃ me tatheva paṭiāgataṃ. Idāni no
ācariyassa vacanaṃ matthakaṃ pattanti paridevati.
     So evaṃ paridevantova aggamahesiṃ anussaritvā
             sāmāpi kho candanalittagattī
             siṅgūva 4- sobhañjakassa uggatā
@Footnote: 1 pārāsariyo .  2 dhonasākho .  3 sattāhaṃ .  4 laṭaṭhīva.
             Adisvā kālaṃ karissāmi ubbariṃ
             taṃ me ito dukkhataraṃ bhavissatīti
gāthamāha.
     Tassattho mama bhariyā suvaṇṇasāmā ubbarī yathā nāma
siṅgurukkhassa ujū uggatā sākhā mandamāluteritā kampamānā sobhati
evaṃ itthīvilāsaṃ kurumānā sobhati tamahaṃ idāni akkhīnaṃ bhinnattā
ubbariṃ adisvāva kālaṃ karissāmi taṃ me tassā adassanaṃ ito
maraṇadukkhatopi dukkhataraṃ bhavissatīti.
     So evaṃ vippalapantoyeva maritvā niraye nibbatti. Na
taṃ issariyapaluddho purohito parittāṇaṃ kātuṃ sakkhi na attano
issariyaṃ. Tasmiṃ matamatteyeva balakāyā bhijjitvā palāyiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rājā bodhirājakumāro ahosi piṅgiyo devadatto ahosi
disāpāmokkho ācariyo ahamevāti.
                   Venasākhajātakaṃ 1- tatiyaṃ
                      -----------



             The Pali Atthakatha in Roman Book 38 page 425-430. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8821              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8821              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=712              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3385              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3351              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3351              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]