ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                        uragajatakam
     uragova tacam jinnanti idam sattha jetavane viharanto
mataputtakam kutumbikam arabbha kathesi.
     Vatthu matabhariyamatapittikavatthusadisameva. Idhapi sattha tatheva
@Footnote: 1. dhonasakhajatakam.
Tassa nivesanam gantva tam agatam vanditva nisinnam kim avuso
socasiti pucchitva ama bhante puttassa me matakalato patthaya
socamiti vutte avuso bhijjanadhammam nama bhijjati nassanadhammam
nama nassati tanca kho na ekasseva napi ekasmimyeva game
aparimanesu pana cakkavalesu tisu bhavesu amaranadhammo nama
natthi tambhaveneva thatum samattho ekasankharopi sassato nama
natthi sabbe satta maranadhamma sankhara bhijjanadhamma
poranakapanditapi putte mate nassanadhammam natthanti na
socimsuti vatva tena yacito atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
baranasiyam dvaragamake brahmanakule nibbattitva kutumbam
santhapetva kasikammena jivitam kappesi. Tassa putto ca dhita cati
dve daraka ahesum. So puttassa vayappattassa samanakulato
kumarikam anesi. Iti te dasiya saddhim cha jana ahesum
bodhisatto bhariya putto dhita sunisa dasiti. Te samagga
sammodamana piyasamvasa ahesum. Bodhisatto sesanam pancannam
evam ovadam deti tumhe yathaladdhaniyameneva danam detha silam
rakkhatha uposathakammam karotha maranasatim bhavetha tumhakam
maranabhavam sallakkhetha imesam hi sattanam maranam dhuvam jivitam
addhuvam sabbe sankhara anicca khayavayadhamminova rattinca diva ca
appamatta hothati. Te sadhuti ovadam sampaticchitva
Appamatta maranasatim bhaventi. Athekadivasam bodhisatto puttena saddhim
khettam gantva kasati. Putto kacavaram sankaddhitva jhapesi.
Tassavidure ekasmim vammike asiviso atthi. Dhumo tassa akkhini
pahari. So kuddho nikkhamitva imam nissaya mayham bhayanti
catasso dadha nimmujjapento tam damsi. So maritvava patati.
Bodhisatto parivattitva tam patitam disva gone thapetva gantva
tassa matabhavam natva tam ukkhipitva ekasmim rukkhamule nipajjapetva
parupitva neva rodati na paridevati. Bhijjanadhammam pana
bhinnam maranadhammam matam sabbe sankhara anicca marananipphattikati
aniccabhavameva sallakkhetva kasi. So khettasamipena
gacchantam ekam pativissakam purisam disva tata geham gacchasiti
pucchitva amati vutte tenahi amhakampi gharam gantva
brahmanim vadeyyasi ajja kira pubbe viya dvinnam bhattam
anaharitva ekasseva aharam ahareyyatha pubbe ca ekikava
dasi aharam aharati ajja pana cattaropi jana suddhavatthanivattha
gandhapupphahattha agaccheyyathati. So sadhuti gantva
brahmaniya tatheva kathesi. Kena te tata idam sasanam dinnanti.
Brahmanena ayyeti. Sa putto me matoti annasi.
Kampanamattampissa nahosi. Evam subhavitacitta suddhavatthanivattha
pana gandhapupphahattha aharam gahapetva sesehi saddhim khettam
agamasi. Ekassapi roditam va paridevitam va nahosi. Bodhisatto
Puttassa nipannacchayayameva nisiditva bhunji. Bhuttavasane
sabbepi daruni uddharitva tam citakam aropetva gandhapupphehi
pujetva jhapesum. Kassaci ekabindupi assu nahosi. Sabbe
subhavitamaranasatino. Tesam silatejena sakkassa bhavanam unhakaram
dassesi. So ko nukho mam thana cavetukamoti upadharento
tesam gunatejena unhabhavam natva pasannamanaso hutva maya
etesam santikam gantva sihanadam nadapetva sihanadapariyosane
tesam nivesanam sattaratanapunnam katva agantum vattatiti vegena
tattha gantva alahanapasse thito tata kim karothati aha.
Ekam manussam jhapema samiti. Na tumhe manussam jhapessatha
ekam pana migam maretva pacatha manneti. Natthetam sami
manussameva jhapemati. Tenahi verimanusso vo bhavissatiti.
Atha nam bodhisatto orasaputto no sami na verikoti aha.
Tenahi te appiyaputto bhavissatiti. Atipiyaputto me samiti. Atha
kasma na rodasiti. So arodanakaranam kathento pathamam gathamaha
           uragova tacam jinnam      hitva gacchati santanum
           evam sarire nibbhoge   pete kalakate sati
           dayhamano na janati   natinam paridevatam 1-
           tasma etam na socami  gato so tassa ya gatiti.
     Tattha santanunti attano sariram. Nibbhogeti jivitindriyassa
@Footnote: 1. paridevitam.
Abhavena bhogarahite. Peteti paralokam patigate. Kalakateti
katakale mateti attho. Idam vuttam hoti sami mama putto
yatha nama urago jinnam tacam nicchinditva 1- anoloketva
anapekkho chaddetva gaccheyya evam attano sariram chaddetva
gacchati tassa jivitindriyarahite sarire evam nibbhoge tasminca
me putte pete puna patigate maranakalam katva thite sati ko
karunnena 2- va paridevena va attho ayam hi yatha sulehi
vijjhitva dayhamano sukhadukkham na janati evam natinam paridevatampi
na janati tena karanena aham etam na socami ya
tassa attano gati tam so gatoti.
     Sakko bodhisattassa vacanam sutva brahmanim pucchi amma
tuyham so kim hotiti. Dasa mase kucchiya pariharitva thannam
payetva hatthapade santhapetva vaddhitaputto me samiti.
Amma pita tava purisabhavena ma rodatu matu hadayam pana mudukam
hoti tvam kasma na rodasiti. Sa arodanakaranam kathenti
        anabbhito 3- tato aga   nanunnato ito gato
        yathagato tatha gato       tattha ka paridevana
        dayhamano na janati      natinam paridevatam
        tasma etam na socami     gato so tassa ya gatiti
gathadvayamaha.
@Footnote: 1 nivattituva .  2 rodanena .  3 anavhato.
     Tattha anabbhitoti ayam tata maya paralokato anabbhitova
ayacitova. Agati amhakam geham agato. Itoti ito
manussalokato gacchantopi maya ananunnatova gato.
Yathagatoti agacchantopi yatha attanova ruciya agato gacchantopi
tatheva gato. Tatthati tasmim tassa ito gamane ka paridevana.
Dayhamanoti gatha vuttanayeneva veditabba.
     Atha sakko brahmaniya katham sutva bhaginim pucchi amma
tuyham so kim hotiti. Bhata me samiti. Amma bhaginiyo
nama bhatusu sasineha honti tvam kasma na rodasiti. Sapissa
arodanakaranam kathenti
       sace rode kisa assam      tassa me kim phalam siya
       natimittasuhajjanam         bhiyyo no arati siya
       dayhamano na janati       natinam paridevatam
       tasma etam na socami      gato so tassa ya gatiti
gathadvayamaha.
     Tattha saceti yadi aham bhatari mate rodeyyam kisasarira
assam bhatu pana me tappaccaya vuddhi nama natthiti dasseti.
Tassa meti tassa mayham rodantiya kim phalam ko anisamso
bhaveyya avuddhi pana pannayatiti dipeti. Natimittasuhajjananti
natimittasuhajjanam. Ayameva va patho. Bhiyyo noti
ye amhakam nati ca mitta ca suhajja ca tesam
Adhikatara arati siya.
     Atha sakko bhaginiya katham sutva tassa bhariyam pucchi amma
tuyham so kim hotiti. Pati me samiti. Itthiyo nama patimhi
mate vidhava honti anatha tvam kasma na rodasiti. Sapissa
arodanakaranam kathenti
       yathapi darako candam       gacchantam anurodati
       evam sampadamevetam        yo petamanusocati
       dayhamano na janati      natinam paridevatam
       tasma etam na socami gato so tassa ya gatiti
gathadvayamaha.
     Tassattho yatha nama yatthakatthaci yuttayuttam labbhaniyalabbhaniyam
ajananto baladarako matu uccanke nisinno punnamasiyam
punnacandam akase gacchantam disva amma candam me dehi
amma candam me dehiti punappunam rodati evam sampadameva
evam nipphattikameva etassa runnam hoti yo petam kalakatam
anusocati itopi ca niratthakataram kimkarana so hi vijjamanam
candam anusocati 1- mayham pana pati mato etarahi avijjamano
sulehi vijjhitva dayhamanopi na kinci janatiti.
     Sakko bhariyaya katham sutva dasim pucchi amma tuyham so kim
hotiti. Ayyo me samiti. Nanu tvam imina piletva pothetva
@Footnote: 1. anurodati.
Paribhutta abhavissa tasma sumutto 1- ayanti na rodasiti. Sami
ma evam avaca etam etassa anucchavikam khantimettanudayasampanno
me ayyaputto ure samvaddhitaputto viya ahositi. Atha
kasma na rodasiti. Sapissa arodanakaranam kathenti
       yathapi udakakumbho        bhinno appatisandhiyo
       evam sampadamevetam       yo petamanusocati
       dayhamano na janati     natinam paridevatam
       tasma etam na socami gato so tassa ya gatiti
gathadvayamaha.
     Tassattho yatha nama udakakumbho ukkhipiyamano patitva
sattadha bhinno puna tani kapalani patipatiya thapetva
sandhihitva patipakatikam katum na sakkoti yo petam anusocati
tassapi etam anusocanam evam nipphattikameva hoti matassa puna
jivapetum asakkuneyyato iddhimato va iddhanubhavena bhinnam kumbham
sandhihitva udakassa puretum sakka bhaveyya kalakato pana iddhibalenapi
na sakka patipakatikam katunti. Itara gatha vuttatthayeva.
     Sakko sabbesam dhammakatham sutvava pasiditva tumhehi
appamattehi maranasati bhavita ma tumhe ito patthaya sahattha
kammam karittha aham sakko devaraja aham vo gehe aparimanani
sattaratanani karissami tumhe danam detha silam rakkhatha
@Footnote: 1. sumato.
Uposatham upavasatha appamatta hothati tesam ovadam datva geham
aparimitam dhanam katva pakkami.
     Sattha imam dhammadesanam aharitva saccani pakasetva
jatakam samodhanesi. Saccapariyosane kutumbiko sotapattiphale
patitthahi. Tada dasi khujjuttara ahosi. Dhita uppalavanna.
Putto rahulo. Mata khema. Brahmano pana ahamevati.
                     Uragajatakam catuttham
                       --------



             The Pali Atthakatha in Roman Book 38 page 430-438. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8935&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8935&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=717              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3407              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3373              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3373              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]