ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        uragajātakaṃ
     uragova tacaṃ jiṇṇanti idaṃ satthā jetavane viharanto
mataputtakaṃ kuṭumbikaṃ ārabbha kathesi.
     Vatthu matabhariyāmatapittikavatthusadisameva. Idhāpi satthā tatheva
@Footnote: 1. dhonasākhajātakaṃ.

--------------------------------------------------------------------------------------------- page431.

Tassa nivesanaṃ gantvā taṃ āgataṃ vanditvā nisinnaṃ kiṃ āvuso socasīti pucchitvā āma bhante puttassa me matakālato paṭṭhāya socāmīti vutte āvuso bhijjanadhammaṃ nāma bhijjati nassanadhammaṃ nāma nassati tañca kho na ekasseva nāpi ekasmiṃyeva gāme aparimāṇesu pana cakkavāḷesu tīsu bhavesu amaraṇadhammo nāma natthi taṃbhāveneva ṭhātuṃ samattho ekasaṅkhāropi sassato nāma natthi sabbe sattā maraṇadhammā saṅkhārā bhijjanadhammā porāṇakapaṇḍitāpi putte mate nassanadhammaṃ naṭṭhanti na sociṃsūti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiyaṃ dvāragāmake brāhmaṇakule nibbattitvā kuṭumbaṃ saṇṭhapetvā kasikammena jīvitaṃ kappesi. Tassa putto ca dhītā cāti dve dārakā ahesuṃ. So puttassa vayappattassa samānakulato kumārikaṃ ānesi. Iti te dāsiyā saddhiṃ cha janā ahesuṃ bodhisatto bhariyā putto dhītā suṇisā dāsīti. Te samaggā sammodamānā piyasaṃvāsā ahesuṃ. Bodhisatto sesānaṃ pañcannaṃ evaṃ ovādaṃ deti tumhe yathāladdhaniyāmeneva dānaṃ detha sīlaṃ rakkhatha uposathakammaṃ karotha maraṇasatiṃ bhāvetha tumhākaṃ maraṇabhāvaṃ sallakkhetha imesaṃ hi sattānaṃ maraṇaṃ dhuvaṃ jīvitaṃ addhuvaṃ sabbe saṅkhārā aniccā khayavayadhamminova rattiñca divā ca appamattā hothāti. Te sādhūti ovādaṃ sampaṭicchitvā

--------------------------------------------------------------------------------------------- page432.

Appamattā maraṇasatiṃ bhāventi. Athekadivasaṃ bodhisatto puttena saddhiṃ khettaṃ gantvā kasati. Putto kacavaraṃ saṅkaḍḍhitvā jhāpesi. Tassāvidūre ekasmiṃ vammike āsīviso atthi. Dhūmo tassa akkhīni pahari. So kuddho nikkhamitvā imaṃ nissāya mayhaṃ bhayanti catasso dāḍhā nimmujjāpento taṃ ḍaṃsi. So maritvāva patati. Bodhisatto parivattitvā taṃ patitaṃ disvā goṇe ṭhapetvā gantvā tassa matabhāvaṃ ñatvā taṃ ukkhipitvā ekasmiṃ rukkhamūle nipajjāpetvā pārupitvā neva rodati na paridevati. Bhijjanadhammaṃ pana bhinnaṃ maraṇadhammaṃ mataṃ sabbe saṅkhārā aniccā maraṇanipphattikāti aniccabhāvameva sallakkhetvā kasi. So khettasamīpena gacchantaṃ ekaṃ paṭivissakaṃ purisaṃ disvā tāta gehaṃ gacchasīti pucchitvā āmāti vutte tenahi amhākampi gharaṃ gantvā brāhmaṇiṃ vadeyyāsi ajja kira pubbe viya dvinnaṃ bhattaṃ anāharitvā ekasseva āhāraṃ āhareyyātha pubbe ca ekikāva dāsī āhāraṃ āharati ajja pana cattāropi janā suddhavatthanivatthā gandhapupphahatthā āgaccheyyāthāti. So sādhūti gantvā brāhmaṇiyā tatheva kathesi. Kena te tāta idaṃ sāsanaṃ dinnanti. Brāhmaṇena ayyeti. Sā putto me matoti aññāsi. Kampanamattampissā nāhosi. Evaṃ subhāvitacittā suddhavatthanivatthā pana gandhapupphahatthā āhāraṃ gāhāpetvā sesehi saddhiṃ khettaṃ agamāsi. Ekassapi roditaṃ vā paridevitaṃ vā nāhosi. Bodhisatto

--------------------------------------------------------------------------------------------- page433.

Puttassa nipannacchāyāyameva nisīditvā bhuñji. Bhuttāvasāne sabbepi dārūni uddharitvā taṃ citakaṃ āropetvā gandhapupphehi pūjetvā jhāpesuṃ. Kassaci ekabindupi assu nāhosi. Sabbe subhāvitamaraṇasatino. Tesaṃ sīlatejena sakkassa bhavanaṃ uṇhākāraṃ dassesi. So ko nukho maṃ ṭhānā cāvetukāmoti upadhārento tesaṃ guṇatejena uṇhabhāvaṃ ñatvā pasannamānaso hutvā mayā etesaṃ santikaṃ gantvā sīhanādaṃ nadāpetvā sīhanādapariyosāne tesaṃ nivesanaṃ sattaratanapuṇṇaṃ katvā āgantuṃ vaṭṭatīti vegena tattha gantvā āḷāhanapasse ṭhito tāta kiṃ karothāti āha. Ekaṃ manussaṃ jhāpema sāmīti. Na tumhe manussaṃ jhāpessatha ekaṃ pana migaṃ māretvā pacatha maññeti. Natthetaṃ sāmi manussameva jhāpemāti. Tenahi verimanusso vo bhavissatīti. Atha naṃ bodhisatto orasaputto no sāmi na verikoti āha. Tenahi te appiyaputto bhavissatīti. Atipiyaputto me sāmīti. Atha kasmā na rodasīti. So arodanakāraṇaṃ kathento paṭhamaṃ gāthamāha uragova tacaṃ jiṇṇaṃ hitvā gacchati santanuṃ evaṃ sarīre nibbhoge pete kālakate sati dayhamāno na jānāti ñātīnaṃ paridevataṃ 1- tasmā etaṃ na socāmi gato so tassa yā gatīti. Tattha santanunti attano sarīraṃ. Nibbhogeti jīvitindriyassa @Footnote: 1. paridevitaṃ.

--------------------------------------------------------------------------------------------- page434.

Abhāvena bhogarahite. Peteti paralokaṃ paṭigate. Kālakateti katakāle mateti attho. Idaṃ vuttaṃ hoti sāmi mama putto yathā nāma urago jiṇṇaṃ tacaṃ nicchinditvā 1- anoloketvā anapekkho chaḍḍetvā gaccheyya evaṃ attano sarīraṃ chaḍḍetvā gacchati tassa jīvitindriyarahite sarīre evaṃ nibbhoge tasmiñca me putte pete puna paṭigate maraṇakālaṃ katvā ṭhite sati ko kāruññena 2- vā paridevena vā attho ayaṃ hi yathā sūlehi vijjhitvā dayhamāno sukhadukkhaṃ na jānāti evaṃ ñātīnaṃ paridevatampi na jānāti tena kāraṇena ahaṃ etaṃ na socāmi yā tassa attano gati taṃ so gatoti. Sakko bodhisattassa vacanaṃ sutvā brāhmaṇiṃ pucchi amma tuyhaṃ so kiṃ hotīti. Dasa māse kucchiyā pariharitvā thaññaṃ pāyetvā hatthapāde saṇṭhapetvā vaḍḍhitaputto me sāmīti. Amma pitā tāva purisabhāvena mā rodatu mātu hadayaṃ pana mudukaṃ hoti tvaṃ kasmā na rodasīti. Sā arodanakāraṇaṃ kathentī anabbhito 3- tato āgā nānuññāto ito gato yathāgato tathā gato tattha kā paridevanā dayhamāno na jānāti ñātīnaṃ paridevataṃ tasmā etaṃ na socāmi gato so tassa yā gatīti gāthādvayamāha. @Footnote: 1 nivattituvā . 2 rodanena . 3 anavhāto.

--------------------------------------------------------------------------------------------- page435.

Tattha anabbhitoti ayaṃ tāta mayā paralokato anabbhitova ayācitova. Āgāti amhākaṃ gehaṃ āgato. Itoti ito manussalokato gacchantopi mayā ananuññātova gato. Yathāgatoti āgacchantopi yathā attanova ruciyā āgato gacchantopi tatheva gato. Tatthāti tasmiṃ tassa ito gamane kā paridevanā. Dayhamānoti gāthā vuttanayeneva veditabbā. Atha sakko brāhmaṇiyā kathaṃ sutvā bhaginiṃ pucchi amma tuyhaṃ so kiṃ hotīti. Bhātā me sāmīti. Amma bhaginiyo nāma bhātūsu sasinehā honti tvaṃ kasmā na rodasīti. Sāpissa arodanakāraṇaṃ kathentī sace rode kīsā assaṃ tassā me kiṃ phalaṃ siyā ñātimittāsuhajjānaṃ bhiyyo no aratī siyā dayhamāno na jānāti ñātīnaṃ paridevataṃ tasmā etaṃ na socāmi gato so tassa yā gatīti gāthādvayamāha. Tattha saceti yadi ahaṃ bhātari mate rodeyyaṃ kīsasarīrā assaṃ bhātu pana me tappaccayā vuḍḍhi nāma natthīti dasseti. Tassā meti tassā mayhaṃ rodantiyā kiṃ phalaṃ ko ānisaṃso bhaveyya avuḍḍhi pana paññāyatīti dīpeti. Ñātimittāsuhajjānanti ñātimittasuhajjānaṃ. Ayameva vā pāṭho. Bhiyyo noti ye amhākaṃ ñātī ca mittā ca suhajjā ca tesaṃ

--------------------------------------------------------------------------------------------- page436.

Adhikatarā arati siyā. Atha sakko bhaginiyā kathaṃ sutvā tassa bhariyaṃ pucchi amma tuyhaṃ so kiṃ hotīti. Pati me sāmīti. Itthiyo nāma patimhi mate vidhavā honti anāthā tvaṃ kasmā na rodasīti. Sāpissa arodanakāraṇaṃ kathentī yathāpi dārako candaṃ gacchantaṃ anurodati evaṃ sampadamevetaṃ yo petamanusocati dayhamāno na jānāti ñātīnaṃ paridevataṃ tasmā etaṃ na socāmi gato so tassa yā gatīti gāthādvayamāha. Tassattho yathā nāma yatthakatthaci yuttāyuttaṃ labbhanīyālabbhanīyaṃ ajānanto bāladārako mātu uccaṅke nisinno puṇṇamāsiyaṃ puṇṇacandaṃ ākāse gacchantaṃ disvā amma candaṃ me dehi amma candaṃ me dehīti punappunaṃ rodati evaṃ sampadameva evaṃ nipphattikameva etassa ruṇṇaṃ hoti yo petaṃ kālakataṃ anusocati itopi ca niratthakataraṃ kiṃkāraṇā so hi vijjamānaṃ candaṃ anusocati 1- mayhaṃ pana pati mato etarahi avijjamāno sūlehi vijjhitvā dayhamānopi na kiñci jānātīti. Sakko bhariyāya kathaṃ sutvā dāsiṃ pucchi amma tuyhaṃ so kiṃ hotīti. Ayyo me sāmīti. Nanu tvaṃ iminā pīḷetvā pothetvā @Footnote: 1. anurodati.

--------------------------------------------------------------------------------------------- page437.

Paribhuttā abhavissa tasmā sumutto 1- ayanti na rodasīti. Sāmi mā evaṃ avaca etaṃ etassa anucchavikaṃ khantimettānudayasampanno me ayyaputto ure saṃvaḍḍhitaputto viya ahosīti. Atha kasmā na rodasīti. Sāpissa arodanakāraṇaṃ kathentī yathāpi udakakumbho bhinno appaṭisandhiyo evaṃ sampadamevetaṃ yo petamanusocati dayhamāno na jānāti ñātīnaṃ paridevataṃ tasmā etaṃ na socāmi gato so tassa yā gatīti gāthādvayamāha. Tassattho yathā nāma udakakumbho ukkhipiyamāno patitvā sattadhā bhinno puna tāni kapālāni paṭipāṭiyā ṭhapetvā sandhihitvā paṭipākatikaṃ kātuṃ na sakkoti yo petaṃ anusocati tassāpi etaṃ anusocanaṃ evaṃ nipphattikameva hoti matassa puna jīvāpetuṃ asakkuṇeyyato iddhimato vā iddhānubhāvena bhinnaṃ kumbhaṃ sandhihitvā udakassa pūretuṃ sakkā bhaveyya kālakato pana iddhibalenāpi na sakkā paṭipākatikaṃ kātunti. Itarā gāthā vuttatthāyeva. Sakko sabbesaṃ dhammakathaṃ sutvāva pasīditvā tumhehi appamattehi maraṇasati bhāvitā mā tumhe ito paṭṭhāya sahatthā kammaṃ karittha ahaṃ sakko devarājā ahaṃ vo gehe aparimāṇāni sattaratanāni karissāmi tumhe dānaṃ detha sīlaṃ rakkhatha @Footnote: 1. sumato.

--------------------------------------------------------------------------------------------- page438.

Uposathaṃ upavasatha appamattā hothāti tesaṃ ovādaṃ datvā gehaṃ aparimitaṃ dhanaṃ katvā pakkāmi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi. Tadā dāsī khujjuttarā ahosi. Dhītā uppalavaṇṇā. Putto rāhulo. Mātā khemā. Brāhmaṇo pana ahamevāti. Uragajātakaṃ catutthaṃ --------


             The Pali Atthakatha in Roman Book 38 page 430-438. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8935&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8935&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=717              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3407              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3373              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3373              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]