ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        dhaṅkajātakaṃ
     aññe socanti rodantīti idaṃ satthā jetavane viharanto
kosalarañño ekaṃ amaccaṃ ārabbha kathesi.
     Vatthu heṭṭhā kathitasadisameva. Idha pana rājā attano
upakārakassa amaccassa mahantaṃ yasaṃ datvā paribhedakānaṃ kathaṃ gahetvā
taṃ bandhitvā bandhanāgāre kāresi. So tassa nisinnova
sotāpattimaggaṃ nibbattesi. Rājā tassa guṇaṃ sallakkhetvā
mocāpesi. So gandhamālaṃ ādāya satthu santikaṃ gantvā vanditvā
nisīdi. Atha naṃ satthā anattho kira te uppannoti pucchi.
Āma bhante anatthena me attho āgato sotāpattimaggo
nibbattitoti vutte na kho upāsaka tvaññeva anatthena atthaṃ āhari
porāṇakapaṇḍitāpi āhariṃsūti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto

--------------------------------------------------------------------------------------------- page439.

Tassa aggamahesiyā kucchimhi nibbatti. Ghaṭakumārotissa nāmaṃ kariṃsu. So aparena samayena takkasilāyaṃ uggahitasippo dhammena rajjaṃ kāresi. Tassa antepure eko amacco dubbhi. Taṃ so paccakkhato ñatvā raṭṭhā pabbājesi. Tadā sāvatthiyaṃ dhaṅkarājā 1- rajjaṃ kāresi. So tassa santikaṃ gantvā taṃ upaṭṭhahitvā heṭṭhā vuttanayeneva attano vacanaṃ gaṇhāpetvā bārāṇasīrajjaṃ gaṇhāpesi. So rajjaṃ gahetvā bodhisattaṃ saṅkhalikāhi bandhāpetvā bandhanāgāraṃ pavesesi. Bodhisatto jhānaṃ nibbattetvā ākāse pallaṅkena nisīdi. Dhaṅkassa sarīre dāho uṭṭhahi. So gantvā bodhisattassa suvaṇṇādāsaphullapadumasassirīkaṃ mukhaṃ disvā bodhisattaṃ pucchanto paṭhamaṃ gāthamāha aññe socanti rodanti aññe assumukhā janā pasannamukhavaṇṇosi kasmā ghaṭa na socasīti. Tattha aññeti taṃ ṭhapetvā sesā manussā. Athassa bodhisatto asocanakāraṇaṃ kathento sesagāthā abhāsi nābbhatītaharo soko anāgatasukhāvaho tasmā dhaṅka na socāmi natthi soke dutīyatā socaṃ paṇḍukīso hoti bhattañcassa na ruccati amittā sumanā honti sallaviddhassa ruppato @Footnote: 1. vaṅkarājā.

--------------------------------------------------------------------------------------------- page440.

Gāme vā yadivāraññe ninne vā yadivā thale ṭhitaṃ maṃ nāgamissati evaṃ diṭṭhapado ahaṃ yassattā nālamekova sabbakāmarasāharo sabbāpi paṭhavī tassa na sukhaṃ āvahissatīti. Tattha nābbhatītaharoti nābbhatītāharo. Ayameva vā pāṭho. Soko nāma abbhatītaṃ atikkantaṃ niruddhaṃ atthaṅgataṃ puna nāharati. Dutīyatāti sahāyatā. Atītāharaṇe vā anāgatāharaṇe vā soko nāma kassaci sahāyo na hoti tenāpi kāraṇenāhaṃ na socāmīti vadati. Socanti socanto. Sallaviddhassa ruppatoti sokasallena viddhassa teneva ghaṭṭiyamānassa diṭṭhā vata no paccatthikassa piṭṭhīti amittā sumanā hontīti attho. Ṭhitaṃ maṃ nāgamissatīti samma dhaṅkarāja etesu gāmādīsu yatthakatthaci ṭhitaṃ maṃ paṇḍukīsasabhāvādikasokamūlakaṃ byasanaṃ na āgamissati. Evaṃ diṭṭhapadoti yathā taṃ byasanaṃ nāgacchati evaṃ mayā jhānapadaṃ diṭṭhaṃ. Aṭṭhalokadhammaṃ padantipi vadantiyeva. Pāliyaṃ pana na mattaṃ nāgamissatīti likhitaṃ. Taṃ aṭṭhakathāsupi natthi. Pariyosānagāthāya. Icchitapaṭṭhitaṭṭhena jhānasukhasaṅkhātaṃ sabbakāmarasaṃ āharatīti sabbakāmarasāharo. Idaṃ vuttaṃ hoti yassa rañño sahāyā sabbe 1- sahāye attā ca eko sabbakāmarasāharova hoti nālaṃ sabbajjhānasukhasaṅkhātaṃ kāmarasaṃ āharituṃ asamattho tassa @Footnote: 1 pahāya aññasahāye.

--------------------------------------------------------------------------------------------- page441.

Rañño sabbāpi paṭhavī na sukhaṃ āvahissati kāmāturassa hi sukhaṃ nāma natthi yo kilesadaratharahitaṃ pana jhānasukhaṃ āharituṃ samattho so rājā sukhito hotīti. Yo panetāya gāthāya (attho) yassatthā nālamekotipi pāṭho tassattho na dissatīti. Iti dhaṅko catasso gāthā sutvā bodhisattaṃ khamāpetvā rajjaṃ paṭicchāpetvā pakkāmi. Mahāsattopi rajjaṃ amaccānaṃ niyyādetvā himavantappadesaṃ gantvā isipabbajjaṃ pabbajitvā aparihīnajjhāno brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā dhaṅkarājā ānando ahosi ghaṭarājā pana ahamevāti. Dhaṅkajātakaṃ 1- pañcamaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 438-441. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9095&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9095&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=722              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3436              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3399              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3399              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]