ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      kārandiyajātakaṃ
     eko araññeti idaṃ satthā jetavane viharanto dhammasenāpatiṃ
ārabbha kathesi.
     Thero kira āgatāgatānaṃ dussīlānaṃ migaluddamacchabandhādīnaṃ
diṭṭhadiṭṭhānaññeva sīlaṃ gaṇhatha sīlaṃ gaṇhathāti sīlaṃ deti. Te
there garubhāvena tassa kathaṃ bhindituṃ asakkontā sīlaṃ gaṇhanti
gahetvā ca pana na rakkhanti attano attano kammameva karonti.
Thero attano saddhivihārike āmantetvā āvuso ime manussā
@Footnote: 1. ghaṭajātakaṃ.

--------------------------------------------------------------------------------------------- page442.

Mama santike sīlaṃ gaṇhiṃsu gahetvā ca pana na rakkhantīti āha. Bhante tumhe tesaṃ aruciyā sīlaṃ detha ete tumhākaṃ kathaṃ bhindituṃ asakkontā gaṇhanti tumhe ito paṭṭhāya evarūpānaṃ sīlaṃ mā adatthāti. Thero anattamano ahosi. Taṃ pavuttiṃ sutvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso sārīputto kira diṭṭhadiṭṭhānaññeva sīlaṃ detīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepesa diṭṭhadiṭṭhānaṃ ayācantānaññeva sīlaṃ detīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ disāpāmokkhassa ācariyassa jeṭṭhantevāsiko kārandiyo ahosi. Tadā so ācariyo diṭṭhadiṭṭhānaññeva kevaṭṭādīnaṃ ayācantānaṃyeva sīlaṃ gaṇhatha sīlaṃ gaṇhathāti sīlaṃ deti. Te gahetvāpi na rakkhanti. Ācariyo tamatthaṃ antevāsikānaṃ ārocesi. Antevāsikā bhante tumhe etesaṃ aruciyā sīlaṃ detha tasmā bhindanti itodāni paṭṭhāya yācantānaññeva dadeyyātha no ayācantānanti vadanti. So vippaṭisārī ahosi. Evaṃ santepi diṭṭhadiṭṭhānaṃ sīlaṃ detiyeva. Athekadivasaṃ ekasmā gāmā manussā āgantvā brāhmaṇavācanakatthāya ācariyaṃ nimantayiṃsu. So kārandiyamāṇavaṃ 1- pakkositvā @Footnote: 1. kāraṇḍiyamāṇavaṃ.

--------------------------------------------------------------------------------------------- page443.

Tāta ahaṃ na gacchāmi tvaṃ ime pañcasate māṇave gahetvā tattha gantvā vācanakāni sampaṭicchitvā amhākaṃ dinnakoṭṭhāsaṃ āharāti pesesi. So gantvā paṭinivattento antarāmagge ekaṃ kandaraṃ disvā cintesi amhākaṃ ācariyo diṭṭhadiṭṭhānaṃ ayācantānaṃva sīlaṃ deti itodāni paṭṭhāya yathā yācantānaññeva deti tathā naṃ karissāmīti. So tesu māṇavakesu sukhanisinnesu uṭṭhāya mahantaṃ silaṃ ukkhipitvā kandarāya khipi punapi khipi puna khipiyeva. Atha naṃ te māṇavā uṭṭhāya ācariya kiṃ karosīti āhaṃsu. So kiñci na kathesi. Te vegena āgantvā ācariyassa ārocesuṃ. Ācariyo āgantvā tena saddhiṃ sallapanto paṭhamaṃ gāthamāha eko araññe girikandarāyaṃ paggayha mahantaselaṃ pavejjhasi punappunaṃ santaramānarūpo kārandiya konu tavayidhatthoti. Tattha konu tavayidhatthoti konu tava idha kandarāyaṃ silākhipanena attho. So tassa vacanaṃ sutvā ācariyaṃ codetukāmo 1- dutiyaṃ gāthamāha ahaṃ himaṃ sāgarasevitantaṃ samaṃ karissāmi yathāpi pāṇi @Footnote: 1. bodhetukāmo.

--------------------------------------------------------------------------------------------- page444.

Vikīriya sānūni ca pabbatāni tasmā selaṃ kandarāyaṃ pakkhipāmīti. Tattha ahaṃ himanti ahaṃ hi imaṃ mahāpaṭhaviṃ. Sāgarasevitantanti sāgarehi sevitaṃ cāturantaṃ. Yathāpi pāṇīti hatthatalaṃ viya samaṃ karissāmīti. Vikīriyāti vikīritvā. Sānūni ca pabbatānīti paṃsupabbate ca silāpabbate ca. Taṃ sutvā brāhmaṇo tatiyaṃ gāthamāha nayimaṃ mahiṃ arahati pāṇikappaṃ samaṃ manusso karaṇāyameko maññāmimaññeva dariṃ jigiṃsaṃ kārandiya hāyasi jīvalokanti. Tattha karaṇāyamekoti karaṇāya eko kātuṃ na sakkotīti dīpeti. Maññāmimaññeva dariṃ jigiṃsanti ahaṃ maññāmi tiṭṭhatu paṭhavī imaññeva etaṃ dariṃ jigiṃsaṃ pūraṇatthāya vāyamanto silāni pariyesanto upāyaṃ vicintentova tvaṃ imaṃ jīvalokaṃ hāyasi jahissasi marissasīti attho. Taṃ sutvā māṇavo catutthaṃ gāthamāha sace ayaṃ bhūtadharaṃ na sakko 1- samaṃ manusso karaṇāyameko evameva tvaṃ brahme ime manusse nānādiṭṭhike nānayissasi teti. @Footnote: 1. sattho.

--------------------------------------------------------------------------------------------- page445.

Tassattho sace ayaṃ eko manusso imaṃ bhūtadharaṃ mahāpaṭhaviṃ samaṃ kātuṃ na sakko na samattho evameva tvaṃ ime dussīlamanusse nānādiṭṭhike nānayissasi te evaṃ sīlaṃ gaṇhathāti vadanto attano vasaṃ na ānayissasi paṇḍitapurisāyeva hi pāṇātipātaṃ akusalanti garahanti saṃsāramocakādayo panettha kusalasaññino te tvaṃ kathaṃ ānayissasi tasmā diṭṭhadiṭṭhānaṃ sīlaṃ adatvā yācantānaññeva dehīti. Taṃ sutvā ācariyo yuttaṃ vadati kārandiyo idāni na evaṃ karissāmīti attano viruddhabhāvaṃ ñatvā pañcamaṃ gāthamāha saṅkhittarūpena bhāvaṃ mamatthaṃ akkhāsi kārandiya evametaṃ yathā na sakko paṭhavī samāyaṃ kātuṃ manussena tathā manussāti. Tattha samāyanti samā ayaṃ. Evaṃ ācariyo māṇavassa thutiṃ akāsi. Sopi naṃ codetvā sayaṃ gharaṃ nesi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā brāhmaṇo sārīputto ahosi kārandiyapaṇḍito pana ahamevāti. Kārandiyajātakaṃ chaṭṭhaṃ --------


             The Pali Atthakatha in Roman Book 38 page 441-445. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9161&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9161&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=727              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3454              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3413              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3413              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]