ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page446.

Laṭukikajātakaṃ vandāmi taṃ kuñjaraṃ saṭṭhihāyanti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Ekasmiṃ hi divase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso devadatto kakkhalo pharuso sāhasiko sattesu karuṇāmattampissa natthīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepesa nikkaruṇoyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto hatthiyoniyaṃ nibbattitvā vayappatto pāsādiko mahākāyo asītisahassavāraṇaparivāro yūthapati hutvā himavantappadese vihāsi. Tadā ekā laṭukikā sakuṇikā hatthīnaṃ vicaraṇaṭṭhāne aṇḍāni nikkhipi. Tāni pariṇatāni bhinditvā sakuṇapotakā nikkhamiṃsu. Tesu aviruḷhapakkhesu uppatituṃ asakkontesuyeva mahāsatto asītisahassavāraṇaparivuto gocarāya caranto taṃ padesaṃ sampatto. Taṃ disvā laṭukikā cintesi ayaṃ hatthirājā mama puttake madditvā māressati handa naṃ puttakānaṃ parittāṇatthāya dhammikārakkhaṃ yācāmīti. Sā ubho pakkhe ekato katvā tassa purato ṭhatvā paṭhamaṃ gāthamāha vandāmi taṃ kuñjaraṃ saṭṭhihāyanaṃ āraññikaṃ yūthapatiṃ yasassiṃ

--------------------------------------------------------------------------------------------- page447.

Pakkhehi taṃ añjalikaṃ karomi mā me vadhi puttake dubbalāyāti. Tattha saṭṭhihāyananti saṭṭhivassakālena hāyanabalaṃ. Yasassinti parivārasampannaṃ. Pakkhehi taṃ añjalikanti pakkhehi tava añjalikaṃ karomīti attho. Mahāsatto mā cintayi laṭukike ahaṃ te puttake rakkhissāmīti sakuṇapotakānaṃ upari ṭhatvā asītiyā hatthisahassesu gatesu laṭukikaṃ āmantetvā laṭukike amhākaṃ pacchato eko ekacārikahatthī āgacchati so amhākaṃ vacanaṃ na karissati tasmiṃ āgate tampi yācitvā puttakānaṃ sotthibhāvaṃ kareyyāsīti vatvā pakkāmi. Sāpi tassa paccuggamanaṃ katvā ubhohi pakkhehi añjaliṃ katvā dutiyaṃ gāthamāha vandāmi taṃ kuñjaraṃ ekacāriṃ āraññikaṃ pabbatasānugocaraṃ pakkhehi taṃ añjalikaṃ karomi mā me vadhi puttake dubbalāyāti. Tattha pabbatasānugocaranti ghanaselapabbatesu ca paṃsupabbatesu ca gocaraṃ gaṇhanakaṃ. So tassā vacanaṃ sutvā tatiyaṃ gāthamāha vadhissāmi te laṭukike putte kiṃ me tuvaṃ kāhasi dubbalāsi

--------------------------------------------------------------------------------------------- page448.

Satasahassānipi tādisīnaṃ vāmena pādena ca pothapeyyanti. Tattha vadhissāmi teti tvaṃ kasmā mama vicaraṇamagge puttakāni ṭhapesi yasmā tasmā vadhissāmi te puttakānīti āha. Kiṃ me tuvaṃ kāhasīti mayhaṃ mahāthāmassa tvaṃ dubbalā kiṃ karissasi. Pothapeyyanti ahampi tādisānaṃ laṭukikānaṃ satasahassānipi vāmena pādena sañcuṇṇeyyaṃ dakkhiṇena pādena pana kathā natthīti. Evañcapana vatvā so tassā puttake pādena sañcuṇṇetvā muttena pavāhetvā nadanto pakkāmi. Laṭukikā rukkhasākhāya nisīditvā idāni tāva vāraṇa nadanto gacchasi katipāhena me kiriyaṃ passissasi kāyabalato ñāṇabalassa mahantabhāvaṃ na jānāsi hotu me jānāpessāmi nanti taṃ santajjayamānā catutthaṃ gāthamāha naheva sabbattha balena kiccaṃ balaṃ hi bālassa vadhāya hoti karissāmi te nāgarāja anatthaṃ yo me vadhi puttake dubbalāyāti. Tattha balenāti kāyabalena. Anatthanti avuḍḍhiṃ. Yo meti yo tvaṃ mama dubbalāya puttake vadhi ghātesīti. Sā evaṃ vatvā katipāhaṃ ekaṃ kākaṃ upaṭṭhahitvā tena tuṭṭhena kiṃ te karomīti vuttā sāmi aññaṃ me kātabbaṃ natthi ekassa

--------------------------------------------------------------------------------------------- page449.

Pana ekacārivāraṇassa tuṇḍena paharitvā tumhehi akkhīni bhinnāni paccāsiṃsāmīti āha. Sā tena sādhūti sampaṭicchitā ekaṃ nīlamakkhikaṃ upaṭṭhahi. Tāyapi kinte karomīti vuttā iminā kāraṇena ekacārivāraṇassa akkhīsu bhinnesu tumhehi tattha asāṭikaṃ pātituṃ icchāmīti vatvā tāyapi sādhūti vutte ekaṃ maṇḍūkaṃ upaṭṭhahitvā tena kiṃ karomīti vuttā yadā ekacārivāraṇo andho hutvā pānīyaṃ pariyesati tadā pabbatamatthake ṭhito saddaṃ katvā tasmiṃ pabbatamatthakaṃ abhiruḷhe otaritvā papāte saddaṃ kareyyātha ahaṃ ettakaṃ tumhākaṃ santikā paccāsiṃsāmīti āha. So tassā vacanaṃ sutvā sādhūti sampaṭicchi. Athekadivasaṃ kāko vāraṇassa dvepi akkhīni tuṇḍena bhindi. Makkhikā asāṭikaṃ pātesi. So puḷuvehi khajjanto vedanāpatto pipāsābhibhūto pānīyaṃ pariyesamāno vicari. Tasmiṃ kāle maṇḍūko pabbatamatthake ṭhatvā saddaṃ akāsi. Vāraṇo ettha pānīyaṃ bhavissatīti pabbataṃ abhiruyhi. Atha maṇḍūko otaritvā papāte ṭhatvā saddaṃ akāsi. Vāraṇo pānīyaṃ bhavissatīti papātābhimukho gacchanto parigalitvā 1- pabbatapāde patitvā jīvitakkhayaṃ pāpuṇi. Laṭukikā tassa matabhāvaṃ ñatvā diṭṭhā me paccāmittassa piṭṭhīti haṭṭhatuṭṭhā tassa sarīre caṅkamitvā yathākammaṃ gatā. Satthā na bhikkhave kenaci saddhiṃ veraṃ nāma kātabbaṃ evaṃ @Footnote: 1. pavaṭṭetvā.

--------------------------------------------------------------------------------------------- page450.

Balasampannampi vāraṇaṃ ime cattāro janā ekato hutvā jīvitakkhayaṃ pāpesunti kākañca passa laṭukikaṃ maṇḍūkaṃ nīlamakkhikaṃ ete nāgaṃ aghātesuṃ passa verassa verinaṃ tasmā hi veraṃ na kayirātha appiyenapi kenacīti imaṃ abhisambuddhagāthaṃ vatvā jātakaṃ samodhānesi. Tattha passāti aniyāmitālapanametaṃ. Bhikkhū pana sandhāya vuttattā passatha bhikkhaveti vuttaṃ hoti. Eteti ete cattāro ekato hutvā. Aghātesunti taṃ vadhiṃsu. Passa verassa verinanti passatha verikānaṃ verassa gatinti attho. Tadā ekacārihatthī devadatto ahosi. Yūthapati pana ahamevāti. Laṭukikajātakaṃ sattamaṃ -----------


             The Pali Atthakatha in Roman Book 38 page 446-450. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9255&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9255&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=732              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3472              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3439              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3439              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]