ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                    Vaṇṇārohavaggavaṇṇanā
                      -----------
                      vaṇṇārohajātakaṃ
     vaṇṇārohenāti idaṃ satthā sāvatthiyaṃ upanissāya jetavane
viharanto dve aggasāvakatthere ārabbha kathesi.
     Ekasmiṃ hi samaye ubhopi mahātherā imaṃ antovassaṃ
araññavāsaṃ anubrūhessāmāti satthāraṃ āpucchitvā gaṇaṃ ohāya
sayameva pattacīvaramādāya jetavanā nikkhamitvā ekaṃ paccantagāmaṃ
nissāya araññe vihariṃsu. Aññataropi vighāsādapuriso therānaṃ
upaṭṭhānaṃ karonto tattheva ekamante vasi. So therānaṃ
samaggavāsaṃ disvā ime ativiya samaggā vasanti sakkā nukho ete
aññamaññaṃ bhinditunti cintetvā sārīputtattheraṃ upasaṅkamitvā
kinnukho bhante ayyena mahāmoggallānattherena saddhiṃ tumhākaṃ
kiñci veraṃ atthīti pucchi. Kiṃ panāvusoti. Esa bhante
mamāgatakāle sārīputto nāma jātigottakulappadesehi vā
suttaganthehi 1- vā paṭivedhaiddhīhi vā mayā saddhiṃ kiṃ pahotīti tumhākaṃ
aguṇameva kathesīti. Thero sitaṃ katvā gaccha tvaṃ āvusoti
āha. So aparasmimpi divase mahāmoggallānattherampi upasaṅkamitvā
tatheva kathesi. Sopi naṃ sitaṃ katvā gaccha tvaṃ
@Footnote: 1 sutagandhehi.
Āvusoti vatvā sārīputtattheraṃ upasaṅkamitvā āvuso esa
vighāsādo tumhākaṃ santike kiñci kathesīti pucchi. Āvuso
mayāpi saddhiṃ kathesi imaṃ nīharituṃ vaṭṭatīti. Sādhu āvuso
nīharāti vutte thero mā idha vasīti accharaṃ paharitvā taṃ
nīhari. Te ubhopi samaggasaṃvāsaṃ vasitvā satthu santikaṃ gantvā
vanditvā nisīdiṃsu. Satthā paṭisanthāraṃ katvā sukhena vassaṃ
vasitthāti pucchi. Bhante eko vighāsādo amhe bhinditukāmo
hutvā bhindituṃ asakkonto palāyīti vutte nakho so sārīputta
idāneva pubbepesa tumhe bhindissāmīti bhindituṃ asakkonto
palāyīti vatvā tehi yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
araññe rukkhadevatā ahosi. Tadā sīho ca byaggho ca araññe
pabbataguhāyaṃ vasanti. Eko sigālo te upaṭṭhahanto tesaṃ vighāsaṃ
khāditvā mahākāyo hutvā ekadivasaṃ cintesi mayā sīhabyagghānaṃ
maṃsaṃ na khāditapubbaṃ mayā ime dve jane bhindituṃ vaṭṭati tato
tesaṃ kalahaṃ katvā matānaṃ maṃsaṃ khādissāmīti. So sīhaṃ
upasaṅkamitvā kiṃ sāmi tumhākaṃ byagghena saddhiṃ kiñci veraṃ atthīti
pucchi. Kiṃ pana sammāti. Esa bhante mama āgatakāle sīho
nāma sarīravaṇṇena vā ārohapariṇāhena vā jātibalaviriyehi vā
mama kalabhāgampi na pāpuṇātīti tumhākaṃ aguṇameva kathesīti.
Atha naṃ sīho gaccha tvaṃ na so evaṃ kathessatīti āha.
Byagghampi upasaṅkamitvā eteneva upāyena kathesi. Taṃ sutvā
byaggho sīhaṃ upasaṅkamitvā samma tvaṃ kira idañcidañca vadesīti
pucchanto paṭhamaṃ gāthamāha
        vaṇṇārohena jātiyā     balanikkamanena ca
        subāhu na mayā seyyo    sudāḍho iti bhāsasīti.
     Tattha balanikkamanena cāti kāyabalena ceva viriyabalena ca.
Subāhu na mayā seyyoti ayaṃ subāhu nāma byaggho etehi
kāraṇehi mayā neva sadiso na uttaritaroti saccaṃ kira tvaṃ
sobhanāhi dāḍhāhi samannāgato sudāḍho migarājā evaṃ vadesīti.
     Taṃ sutvā sudāḍho sesā catasso gāthā abhāsi
        vaṇṇārohena jātiyā     balanikkamanena ca
        sudāḍho na mayā seyyo   subāhu iti bhāsasi
        evañce maṃ viharantaṃ      subāhu samma dubbhasi
        nadānāhaṃ tayā saddhiṃ      saṃvāsamabhirocaye
        yo paresaṃ vacanāni       saddahetha yathātathaṃ
        khippaṃ bhijjetha mittasmiṃ     verañca pasave bahuṃ
             na so mitto yo sadā appamatto
             bhedāsaṅkī randhamevānupassī
             yasmiñca seti urasīva putto
             save mitto yo abhejjo parebhīti.
     Tattha sammāti vayassa. Dubbhasīti yadi evaṃ tayā saddhiṃ
Samaggavāsaṃ vasantaṃ maṃ sigālassa kathaṃ gahetvā tvaṃ dubbhasi hanituṃ
icchasi itodāni paṭṭhāya ahaṃ tayā saddhiṃ vāsaṃ na abhirocaye.
Yathātathanti tattato yathātathaṃ yathātacchaṃ avisaṃvādakena ariyena
vuttaṃ vacanaṃ saddhāyitabbaṃ. Evaṃ yo yesañca tesañca paresaṃ
vacanāni saddahethāti attho. Yo sadā appamattoti yo niccaṃ
appamatto hutvā mittassa vissāsaṃ na deti so mitto nāma
na hotīti attho. Bhedāsaṅkīti ajja bhijjissati sve bhijjissatīti
evaṃ mittassa bhedameva āsaṅkati. Randhamevānupassīti chiddaṃ
vivarameva passanto. Urasīva puttoti yasmiṃ mitte mātu hadaye
putto viya nirāsaṅko nibbhayo seti.
     Iti imāhi catūhi gāthāhi sīhena mittaguṇe kathite byaggho
mayhaṃ dosoti sīhaṃ khamāpesi. Te tatheva samaggavāsaṃ vasiṃsu.
Sigālo pana palāyitvā aññattha gatoti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sigālo vighāsādo ahosi sīho sārīputto byaggho moggallāno
taṃ kāraṇaṃ paccakkhato disvā tasmiṃ vane nivuṭṭharukkhadevatā
pana ahamevāti.
                    Vaṇṇārohajātakaṃ paṭhamaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 467-470. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9694              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9694              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=753              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3553              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3517              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3517              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]