ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       sīlavīmaṃsajātakaṃ
     sīlaṃ seyyoti idaṃ satthā jetavane viharanto ekaṃ

--------------------------------------------------------------------------------------------- page471.

Sīlavīmaṃsakabrāhmaṇaṃ ārabbha kathesi. Taṃ kira rājā esa sīlasampannoti aññehi brāhmaṇehi atirekaṃ katvā passati. So cintesi kinnukho maṃ rājā sīlavāti garuṃ katvā passati udāhu sutadhārayuttoti vīmaṃsissāmi tāva sīlassa vā sutassa vā mahantabhāvanti. So ekadivasaṃ heraññikaphalakato kahāpaṇaṃ gaṇhāti. Heraññiko garubhāvena na kiñci āha. Dutiyavārepi na kiñci āha. Tatiyavāre pana taṃ vilumpakacorakoti gāhāpetvā rañño dassetvā kiṃ iminā katanti vutte kuṭumbaṃ vilumpatīti āha. Saccaṃ kira brāhmaṇāti. Na mahārāja kuṭumbaṃ vilumpāmi mayhaṃ pana sīlaṃ nukho mahantaṃ sutaṃ nukhoti kukkuccaṃ ahosi svāhaṃ etesu kataraṃ nukho mahantanti vīmaṃsanto tayo vāre kahāpaṇaṃ gaṇhiṃ taṃ maṃ esa bandhāpetvā tumhākaṃ dasseti idāni me sutato sīlassa mahantabhāvo ñāto na me gharāvāsenattho pabbajissāmahanti pabbajjaṃ anujānāpetvā gharadvāraṃ anoloketvāva jetavanaṃ gantvā satthāraṃ pabbajjaṃ yāci. Tassa satthā pabbajjañca upasampadañca dāpesi. So acirupasampanno vipassitvā aggaphale patiṭṭhahi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asukabrāhmaṇo attano sīlaṃ vīmaṃsitvā pabbajito vipassitvā arahattaṃ pattoti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti

--------------------------------------------------------------------------------------------- page472.

Pucchitvā imāya nāmāti vutte na bhikkhave idāneva ayameva pubbepi paṇḍitā sīlaṃ vīmaṃsitvā pabbajitvā attano patiṭṭhaṃ akaṃsuyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā bārāṇasiṃ gantvā rājānaṃ passi. Rājā tassa purohitaṭṭhānaṃ adāsi. So pañca sīlāni rakkhati. Rājāpi naṃ sīlavāti garuṃ katvā passi. So cintesi kinnukho rājā sīlavāti maṃ garuṃ katvā passati udāhu sutadhārayuttoti. Sabbaṃ paccuppannavatthusadisameva. Idha pana so brāhmaṇo idāni me sutato sīlassa mahantabhāvo ñātoti vatvā imā pañca gāthā abhāsi sīlaṃ seyyo sutaṃ seyyo iti me saṃsayo ahu sīlameva sutā seyyo iti me natthi saṃsayo moghā jāti ca vaṇṇo ca sīlameva kiruttamaṃ sīlena anupetassa sutenattho na vijjati khattiyo ca adhammaṭṭho vesso cādhammanissito te pariccajjubho loke upapajjanti duggatiṃ khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā idha dhammaṃ caritvāna bhavanti tidive samā na vedā samparāyāya na jāti napi bandhavā sakañca sīlasaṃsuddhaṃ samparāyasukhāvahanti.

--------------------------------------------------------------------------------------------- page473.

Tattha sīlameva sutā seyyoti sutapariyattito sataguṇena sahassaguṇena sīlameva uttaritaranti. Evañcapana vatvā sīlaṃ nāmetaṃ ekavidhaṃ saṃvaravasena duvidhaṃ cārittavārittavasena tividhaṃ kāyikavācasikamānasikavasena catubbidhaṃ pāṭimokkhasaṃvaraindriyasaṃvara- ājīvapārisuddhipaccayasannissitavasenāti mātikaṃ ṭhapetvā vitthārento sīlassa vaṇṇaṃ abhāsi. Moghāti aphalā tucchā. Jātīti khattiyakulādīsu nibbatti. Vaṇṇoti sarīravaṇṇo abhirūpabhāvo. Yā hi yasmā sīlarahitassa jātisampadā vā vaṇṇasampadā vā saggasukhaṃ dātuṃ na sakkoti tasmā ubhayampi taṃ moghanti āha. Sīlameva kirāti anussavavasena vadati na pana sayaṃ jānāti. Anupetassāti anupagatassa. Sutenattho na vijjatīti sīlarahitassa sutapariyattimattena idhaloke vā paraloke vā kāci vuḍḍhi nāma natthi. Tato parā dve gāthā jātiyā moghabhāvaṃ dassanatthaṃ vuttā. Tattha te pariccajjubho loketi te dussīlā devalokañca manussalokañcāti ubhopi loke pariccajitvā duggatiṃ upapajjanti. Caṇḍālapukkusāti chavacchaḍḍakacaṇḍālā ca pupphacchaḍḍaka- pukkusā ca. Bhavanti tidive samāti ete sabbepi sīlānubhāvena devaloke nibbattā samā honti nibbisesā devātveva saṅkhyaṃ gacchanti. Pañcamagāthā sabbesampi sutādīnaṃ moghabhāvaṃ dassanatthaṃ vuttā. Tassattho mahārāja ete vedādayo ṭhapetvā idhaloke yasamattadānaṃ samparāye dutiye vā tatiye vā bhave yasaṃ vā sukhaṃ

--------------------------------------------------------------------------------------------- page474.

Vā dātuṃ nāma na sakkonti parisuddhaṃ pana attano sīlameva taṃ sakkotīti. Evaṃ mahāsatto sīlaguṇe kathetvā rājānaṃ pabbajjaṃ anujānāpetvā taṃdivasameva himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā sīlaṃ vīmaṃsitvā isipabbajjaṃ pabbajito ahamevāti. Sīlavīmaṃsajātakaṃ dutiyaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 470-474. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9775&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9775&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=758              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3569              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3533              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3533              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]