ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        hirijātakaṃ
     hirintarantanti idaṃ satthā jetavane viharanto anāthapiṇḍikassa
sahāyaṃ paccantavāsiseṭṭhiṃ ārabbha kathesi.
     Dvepi vatthūni ekanipāte navamavaggassa pariyosānajātake
vitthāritāneva. Idha pana paccantavāsiseṭṭhino manussā
acchinnasabbasāpateyyā attano santakassa assāmino hutvā palātāti
bārāṇasīseṭṭhissa ārocite bārāṇasīseṭṭhī attano santikaṃ
āgatānaṃ kattabbaṃ akarontā nāma paṭikārake na labhantiyevāti
vatvā imā gāthā abhāsi
              hirintarantaṃ vijigucchamānaṃ
              tavāhamasmi iti bhāsamānaṃ

--------------------------------------------------------------------------------------------- page475.

Seyyāni kammāni anādiyantaṃ neso mamanti iti naṃ vijaññā yaṃ hi kayirā taṃ hi vade yaṃ na kayirā na taṃ vade akarontaṃ bhāsamānaṃ parijānanti paṇḍitā na so mitto yo sadā appamatto bhedāsaṅkī randhamevānupassī yasmiñca seti urasīva putto save mitto yo abhejjo parebhi pāmojjakaraṇaṃ ṭhānaṃ pasaṃsāvahanaṃ sukhaṃ phalānisaṃso bhāveti vahanto porisaṃ dhuraṃ pavivekarasaṃ pitvā rasaṃ upasamassa ca niddaro hoti nippāpo dhammapītirasaṃ pivanti. Tattha hirintarantanti lajjaṃ atikkantaṃ. Vijigucchamānanti mettābhāvena jigucchayamānaṃ. Tavāhamasmīti tava ahaṃ mittoti kevalaṃ vacanamatteneva bhāsamānaṃ. Seyyāni kammānīti dassāmi karissāmīti vacanassa anurūpāni uttamakammāni anādiyantaṃ akarontaṃ. Neso mamanti evarūpaṃ puggalaṃ na eso mama mittoti vijaññā. Pāmojjakaraṇaṃ ṭhānanti dānampi sīlampi bhāvanampi paṇḍitehi kalyāṇamittehi saddhiṃ mittabhāvopi. Idha pana vuttappakāraṃ mittabhāvameva sandhāyevamāha. Paṇḍitena hi kalyāṇamittena saddhiṃ mittabhāvo pāmojjampi karoti pasaṃsampi āvahati idhalokaparalokesu

--------------------------------------------------------------------------------------------- page476.

Kāyikacetasikasukhahetuto sukhantipi vuccati tasmā etaṃ phalañca ānisaṃsañca sampassamāno phalānisaṃso kulaputto purisehi vahitabbaṃ dānasīlabhāvanāmittabhāvasaṅkhātaṃ catubbidhampi porisaṃ dhuraṃ vahanto etaṃ mittabhāvasaṅkhātaṃ pāmujjakaraṇaṃ ṭhānaṃ pasaṃsāvahanaṃ sukhaṃ bhāveti vaḍḍheti na paṇḍitehi mittabhāvaṃ bhindatīti dīpeti. Pavivekarasanti kāyacitta- upadhivivekānaṃ rasaṃ te viveke nissāya uppannaṃ somanassarasaṃ. Upasamassa cāti kilesavūpasamena laddhasomanassassa. Niddaro hoti nippāpoti sabbakilesadarathābhāvena niddaro kilesābhāvena nippāpo hoti. Dhammapītirasanti dhammapītisaṅkhātaṃ rasaṃ vimuttipītiṃ pivantoti attho. Iti mahāsatto pāpamittasaṃsaggato ubbiggo pavivekarasena amatamahānibbānaṃ pāpetvā desanāya kūṭaṃ gaṇhi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā paccantavāsī idāni paccantavāsīyeva tadā bārāṇasīseṭṭhī ahamevāti. Hirijātakaṃ tatiyaṃ --------


             The Pali Atthakatha in Roman Book 38 page 474-476. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9850&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9850&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=763              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3583              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3546              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3546              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]