ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page477.

Ahituṇḍikajātakaṃ dhuttomhīti idaṃ satthā jetavane viharanto ekaṃ mahallakaṃ bhikkhuṃ ārabbha kathesi. Vatthu heṭṭhā sālakajātake vitthāritaṃ. Idhāpi so mahallako ekaṃ gāmadārakaṃ pabbājetvā akkosati paharati. Dārako palāyitvā vibbhami. Dutiyampi taṃ pabbājetvā tatheva akāsi. Dutiyampi vibbhamitvā puna yāciyamāno oloketumpi na icchati. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asukamahallako attano sāmaṇerena sahāpi vināpi vattituṃ na sakkoti itaro tassa dosaṃ disvā puna oloketumpi na icchati suhadayo kumārakoti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepesa sāmaṇero suhadayova sakiṃ dosaṃ disvā puna oloketumpi na icchatīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto dhaññavāṇijakule nibbattitvā vayappatto dhaññavikkayena jīvitaṃ kappesi. Atheko ahituṇḍiko makkaṭaṃ gahetvā sikkhāpetvā ahiṃ kīḷāpento bārāṇasiyaṃ ussave ghuṭṭhe taṃ makkaṭaṃ dhaññavāṇijakassa santike ṭhapetvā kīḷanto satta divasāni cari. Sopi vāṇijo makkaṭassa khādanīyaṃ bhojanīyaṃ adāsi. Ahituṇḍiko sattame divase ussavakīḷāya 1- mutto āgantvā taṃ makkaṭaṃ @Footnote: 1. ussavakīḷāmatto.

--------------------------------------------------------------------------------------------- page478.

Veḷupesikāya tikkhattuṃ paharitvā taṃ ādāya uyyānaṃ gantvā bandhitvā niddaṃ okkami. Makkaṭo bandhanaṃ mocetvā ambarukkhaṃ āruyha ambāni khādanto nisīdi. So pabuddho rukkhe makkaṭaṃ disvā etaṃ mayā upalāpetvā gahetuṃ vaṭṭatīti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha dhuttomhi 1- samma sumukha jūte akkhaparājito harehi 2- ambapakkāni viriyante bhakkhayāmaseti. Tattha akkhaparājitoti akkhehi parājito. Harehīti pātehi. Pātehītipi pāṭho. Taṃ sutvā makkaṭo sesagāthā abhāsi alikaṃ vata maṃ samma abhūtena pasaṃsasi ko te suto vā diṭṭho vā sumukho nāma makkaṭo ajjāpi me taṃ manasi yaṃ maṃ tvaṃ ahituṇḍika dhaññāpaṇaṃ pavisitvā matto chātaṃ hanāsi maṃ tāhaṃ saraṃ dukkhaseyyaṃ api rajjampi kāraye nevāhaṃ yācito dajjaṃ tathāhi bhayatajjito yañca jaññā kule jātaṃ gabbhe tittaṃ amacchariṃ tena sakhiñca mittañca dhīro sandhātumarahatīti. Tattha alikaṃ vatāti musā vata. Abhūtenāti avijjamānena. Ko teti kattha tayā. Sumukhoti sundaramukho. Ahituṇḍikāti taṃ ālapati. Ahiguṇḍikātipi pāṭho. Chātanti jighacchābhibhūtaṃ dubbalaṃ @Footnote: 1. vuttomhi . 2. sevehi.

--------------------------------------------------------------------------------------------- page479.

Kapaṇaṃ. Hanāsīti veḷupesikāya tikkhattuṃ paharasi. Tāhanti taṃ ahaṃ. Saranti saranto. Dukkhaseyyanti tasmiṃ āpaṇe dukkhasayanaṃ. Api rajjampi kārayeti sacepi bārāṇasīrajjaṃ gahetvā mayhaṃ datvā maṃ rajjaṃ kāreyyāsi evampi taṃ nevāhaṃ yācito dajjaṃ taṃ ekampi ambapakkaṃ ahaṃ tayā yācito na dadeyyaṃ. Kiṃkāraṇā. Tathāhi bhayatajjitoti tathāhi ahaṃ tayā bhayena tajjitoti attho. Gabbhe tittanti subhojanena mātukucchiyaṃyeva alaṅkatapaṭiyatte sayanagabbheyeva vā tittaṃ bhogāsāya akapaṇaṃ. Sakhiñca mittañcāti sakhibhāvañca mittabhāvañca tathārūpena kule jātena tittena akapaṇena amaccharinā saddhiṃ paṇḍito sandhātuṃ puna ghaṭetuṃ arahati tayā kapaṇena ahituṇḍikena saddhiṃ ko pana mittabhāvaṃ ghaṭetīti attho. Evañca pana vatvā vānaro vanaghaṭaṃ sahasā pāvisi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā ahituṇḍiko mahallakatthero ahosi makkaṭo sāmaṇero dhaññavāṇijo ahamevāti. Ahituṇḍikajātakaṃ pañcamaṃ -----------


             The Pali Atthakatha in Roman Book 38 page 477-479. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9903&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9903&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=773              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3615              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3578              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3578              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]