ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       gumbiyajātakaṃ
     madhuvaṇṇaṃ madhurasanti idaṃ satthā jetavane viharanto ukkaṇṭhitaṃ
bhikkhuṃ ārabbha kathesi.
     Taṃ hi satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchitvā

--------------------------------------------------------------------------------------------- page480.

Saccaṃ bhanteti vutte kiṃ disvāti vatvā alaṅkatamātugāmaṃ bhanteti vutte bhikkhu ime pañca kāmaguṇā nāma ekena gumbiyena yakkhena halāhalavisaṃ pakkhipitvā magge ṭhapitamadhusadisāti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto satthavāhakule nibbattitvā vayappatto bārāṇasito pañcahi sakaṭasatehi bhaṇḍaṃ ādāya vohāratthāya gacchanto mahāvattaniaṭavīdvāraṃ patvā satthake sannipātetvā ambho imasmiṃ magge visapaṇṇapupphaphalādīni atthi tumhe kiñci akhāditapubbaṃ khādantā maṃ apucchitvā mā khādatha amanussāpi visaṃ pakkhipitvā bhattapūṭamadhukkhandhaphalādīni magge ṭhapenti tānipi maṃ anāpucchā mā khādathāti ovādaṃ datvā maggaṃ paṭipajji. Atheko gumbiyo nāma yakkho aṭaviyā majjhaṭṭhāne magge paṇṇāni attharitvā halāhalavisasaṃyuttāni madhupiṇḍāni ṭhapetvā sayaṃ maggasāmante madhuṃ gaṇhanto viya rukkhe koṭṭento vicarati. Ajānantā puññatthāya ṭhapitāni bhavissantīti khāditvā jīvitakkhayaṃ pāpuṇanti. Amanussā āgantvā te khādanti. Bodhisattassa satthakamanussāpi tāni disvā ekacce lolajātikā adhivāsetuṃ asakkontā khādiṃsu. Paṇḍitajātikā pucchitvā khādissāmāti gahetvā aṭṭhaṃsu. Bodhisatto te disvā hatthagatāni chaḍḍāpesi. Yehi paṭhamataraṃ khāditāni te mariṃsu. Yehi aḍḍhakhāditāni tesaṃ vamanavirecanaṃ datvā vantakāle catumadhuraṃ adāsi.

--------------------------------------------------------------------------------------------- page481.

Iti te tassa ānubhāvena jīvitaṃ paṭilabhiṃsu. Bodhisatto sotthinā icchitaṭṭhānaṃ gantvā bhaṇḍaṃ visajjetvā attano gehameva agamāsi. Tamatthaṃ kathento satthā imā abhisambuddhagāthā abhāsi madhuvaṇṇaṃ madhurasaṃ madhugandhaṃ visaṃ ahu gumbiyo ghāsamesāno araññe odahī visaṃ madhu iti maññamānā ye taṃ visamasāyisuṃ tesantaṃ kaṭukaṃ āsi maraṇaṃ tenupāgamuṃ ye ca kho paṭisaṅkhāya visanti 1- parivajjayuṃ te āturesu sukhitā dayhamānesu nibbutā evameva manussesu visakāmā samohitā āmisaṃ bandhanañcetaṃ maccuvaso guhāsayo evameva ime kāme āturā paricārike ye sadā parivajjanti saṅgaṃ loke upaccagāti. Tattha gumbiyoti tasmiṃ vanagumbe vicaraṇena evaṃ laddhanāmo yakkho. Ghāsamesānoti taṃ visaṃ khāditvā mate khādissāmīti evaṃ attano ghāsaṃ pariyesanto. Odahīti taṃ madhunā samānavaṇṇagandharasaṃ visaṃ nikkhipi. Kaṭukaṃ āsīti tikhiṇaṃ ahosi. Maraṇaṃ tenupāgamunti tena visena te sattā maraṇaṃ upagatā. Āturesūti visavegena āsannamaraṇesu. Dayhamānesūti visatejeneva dayhamānesu. Visakāmā samohitāti yathā tasmiṃ vattanimahāmagge visaṃ samohitaṃ @Footnote: 1. visantaṃ.

--------------------------------------------------------------------------------------------- page482.

Nikkhittaṃ evaṃ manussesupi teyeva ete rūpādayo pañca vatthukāmā tattha tattha samohitā nikkhittā te visanti veditabbā. Āmisaṃ bandhanañcetanti ete pañca kāmaguṇā nāma evaṃ imassa maccubhūtassa lokassa 1- māravālisikena pakkhittaṃ āmisañcetaṃ bhavābhavato nikkhamituṃ appadānena adduādibhedaṃ nānappakāraṃ bandhanañca. Maccuvaso guhāsayoti sarīraguhāya vasanato maraṇaṃ maccuvaso. Evameva ime kāmeti yathā vattanimahāmagge visaṃ nikkhittaṃ evaṃ tattha tattha nikkhitte ime kāme. Āturāti ekantamaraṇadhammatāya āturā āsannamaraṇā paṇḍitamanussā. Paricāriketi kilesaparicārike kilesabandhake. Ye sadā parivajjantīti ye vuttappakārā paṇḍitapurisā niccaṃ ete evarūpe kāme vajjenti. Saṅgaṃ loketi loke saṅganaṭṭhena 2- saṅganti laddhanāmaṃ rāgādibhedaṃ kilesajātaṃ. Upaccagāti atītā nāmāti veditabbā. Atikkamantīti vā attho. Satthā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā satthavāho ahamevāti. Gumbiyajātakaṃ chaṭṭhaṃ ------------ @Footnote: 1 lāmakassa. 2 lagganaṭaṭhena.


             The Pali Atthakatha in Roman Book 38 page 479-482. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9963&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9963&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=778              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3630              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3591              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3591              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]