ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page1.

Chakkanipātajātakaṭṭhakathā āvāriyavaggavaṇṇanā ------- āvāriyajātakaṃ māsu kujjha bhūmipatīti idaṃ satthā jetavane viharanto ekaṃ titthanāvikaṃ ārabbha kathesi. So kira bālo ahosi aññāṇo neva so buddhādīnaṃ ratanānaṃ na aññesañca puggalānaṃ guṇaṃ jānāti caṇḍo pharuso sāhasiko. Atheko jānapado bhikkhu buddhupaṭṭhānaṃ karissāmīti āgacchanto sāyaṃ aciravatītitthaṃ patvā taṃ evamāha upāsaka paratīraṃ gamissāmi nāvaṃ me dehīti. Bhante idāni akālo ekasmiṃ ṭhāne idha vasassūti. Upāsaka idha kuhiṃ vasissāmi maṃ gaṇhitvā gacchāhīti. So kujjhitvā ehi redha samaṇa vahāmīti vatvā theraṃ nāvaṃ āropetvā ujukaṃ agantvā heṭṭhā nāvaṃ netvā ullolaṃ katvā tassa pattacīvaraṃ temetvā kilametvā tīraṃ patvā andhakāravelāyaṃ uyyojesi. Atha so vihāraṃ gantvā taṃ divasaṃ buddhupaṭṭhānassa okāsaṃ alabhitvā punadivase satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā satthārā katapaṭisanthāro kadā āgatosīti vutte hiyyo bhanteti atha kasmā ajja buddhupaṭṭhānaṃ

--------------------------------------------------------------------------------------------- page2.

Āgatosīti vutte tamatthaṃ ārocesi. Taṃ sutvā satthā na kho bhikkhu idāneva pubbepesa caṇḍo pharusova idāni pana tena tvaṃ kilamito pubbepi paṇḍite kilamesīti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā isipabbajjaṃ pabbajitvā dīghamaddhānaṃ himavante phalāphalena yāpetvā loṇambilasevanatthāya bārāṇasiyaṃ gantvā rājuyyāne vasitvā punadivase nagaraṃ bhikkhāya pāvisi. Atha naṃ rājaṅgaṇe pattaṃ rājā disvā tassa iriyāpathe pasīditvā antepuraṃ ānetvā bhojetvā paṭiññaṃ gahetvā rājuyyāne vasāpesi ekadivase sakiṃ upaṭṭhānaṃ agamāsi. Tamenaṃ bodhisatto raññā nāma mahaṃārāja cattāri agatigamanāni vajjetvā appamattena khantimettānudayasampannena hutvā dhammena rajjaṃ kāretabbanti vatvā devasikaṃ ovadanto māsu kujjha bhūmipati māsu kujjha rathesabha kuddhaṃ appaṭikujjhanto rājā raṭṭhassa pūjito. Gāme vā yadi vāraññe ninne vā yadi vā thale sabbatthamanusāsāmi māsu kujjha rathesabhāti dve gāthā vadati. Tattha raṭṭhassa pūjitoti evarūpo rājā raṭṭhassa pūjito hotīti attho. Sabbatthamanusāsāmīti etesu gāmādīsu yatthakatthaci

--------------------------------------------------------------------------------------------- page3.

Vasanto ahaṃ mahārāja imāyaeva anusiṭṭhiyā tamanusāsāmi etesu gāmādīsu yatthakatthaci ekasmiṃpi ekasattepi anusāsāmi. Māsu kujjha rathesabhāti evamevāhaṃ taṃ anusāsāmi raññā nāma kujjhituṃ na vaṭṭati. Kiṃkāraṇā. Rājāno nāma vācāvudhā tesaṃ kuddhānaṃ vacanamatteneva bahū jīvitakkhayaṃ pāpuṇantīti. Evaṃpi bodhisatto rañño āgatāgatadivase imā gāthā abhāsi. Rājā pasannacitto mahāsattassa satasahassuṭṭhānakaṃ ekaṃ gāmavaraṃ adāsi. Bodhisatto paṭikkhipi. Iti so tattheva dvādasa saṃvacchare vasitvā aticiraṃ nivuṭṭhosmi janapadacārikaṃ tāva caritvā āgamissāmīti rañño akathetvāva uyyānapālaṃ āmantetvā tāta ukkaṇṭhitarūposmi janapadaṃ caritvā āgamissāmi tvaṃ rañño katheyyāsīti vatvā pakkanto gaṅgāya nāvātitthaṃ pāpuṇi. Tattha āvāriyapitā nāma nāviko ahosi so bālo neva guṇavantānaṃ guṇaṃ jānāti na attanova upāyaṃ jānāti. So gaṅgātaritukāmaṃ janaṃ paṭhamaṃ taritvā pacchā vetanaṃ yācati vetanaṃ adentehi saddhiṃ kalahaṃ karonto akkosappahāreyeva bahū labhati. Appalābhaṃ evarūpaṃ andhabālaṃ taṃ sandhāya satthā abhisambuddho hutvā tatiyaṃ gāthamāha āvāriyapitā nāma ahū gaṅgāya nāviko pubbe janaṃ tārayitvā pacchā yācati vetanaṃ tenassa bhaṇḍanaṃ hoti na ca bhogehi vaḍḍhatīti. Tattha āvāriyapitāti āvāriyā nāma tassa dhītā tassā

--------------------------------------------------------------------------------------------- page4.

Vasena āvāriyapitā nāma jāto. Tenassa bhaṇḍananti tena kāraṇena tena vā pacchā yāciyamānena saddhiṃ tassa bhaṇḍanaṃ hoti. Bodhisatto taṃ nāvikaṃ upasaṅkamitvā āvuso paratīraṃ maṃ nehīti āha. Taṃ sutvā so āha samaṇa kiṃ me vetanaṃ dassasīti. Āvuso ahaṃ bhogavuḍḍhiṃ atthavuḍḍhiṃ dhammavuḍḍhiṃ nāma kathessāmīti. Taṃ sutvā nāviko dhuvaṃ esa mayhaṃ kiñci dassatīti taṃ paratīraṃ netvā dehi me nāvāya vetananti āha. So tassa sādhu āvusoti paṭhamaṃ bhogavuḍḍhiṃ kathento atiṇṇaññeva yācassu apāraṃ tāta nāvika añño hi tiṇṇassa mano añño hoti tiresinoti gāthamāha. Tattha apāranti tāta nāvika paratīraṃ atiṇṇameva janaṃ orimatīre ṭhitaññeva vetanaṃ yācassu tato laddhañca gahetvā guttaṭṭhāne ṭhapetvā pacchāpi manusse paratīraṃ niyyāsi evaṃ te bhogavuḍḍhi bhavissatīti. Añño hi tiṇṇassa manoti tāta nāvika paratīraṃ gatassa hi añño mano bhavati adatvāva gantukāmo hoti yo paratīresī nāma tīraṃ esati paratīraṃ gantukāmo hoti so atirekatarampi datvā gantukāmo hoti iti tīresino ca añño mano hoti tasmā tvaṃ atiṇṇameva yāceyyāsīti ayaṃ tāva te bhogānaṃ vuḍḍhi nāmāti. Taṃ sutvā nāviko cintesi ayaṃ tāva me ovādo bhavissati

--------------------------------------------------------------------------------------------- page5.

Idāni panesa aññaṃ kiñci mayhaṃ dassatīti. Atha naṃ bodhisatto ayaṃ tāva te āvuso bhogavuḍḍhi idāni atthadhammavuḍḍhiṃ suṇāhīti vatvā taṃ ovadanto gāme vā yadi vāraññe ninne vā yadi vā thale sabbatthamanusāsāmi māsu kujjhitha nāvikāti gāthamāha. Iti tassa imāya gāthāya atthadhammavuḍḍhiṃ kathetvā ayaṃ te atthavuḍḍhi ca dhammavuḍḍhi cāti āha. So pana duṭṭhapuriso taṃ ovādaṃ na kiñci maññamāno idaṃ samaṇa tayā mayhaṃ dinnaṃ nāvāya vetananti āha. Āmāvusoti. Mayhaṃ iminā kammaṃ natthi aññaṃ me dehīti. Āvuso imaṃ ṭhapetvā mayhaṃ aññaṃ natthīti. Atha tvaṃ kasmā mama nāvaṃ ārūbhosīti tāpasaṃ gaṅgātīre pātetvā ure nisīditvā mukhamevassa pothesi. Satthā iti so bhikkhave tāpaso ovādaṃ datvā rañño santike gāmavaraṃ labhati tameva ovādaṃ andhabālassa nāvikassa kathetvā mukhapothanaṃ pāpuṇi tasmā ovādaṃ dentena yuttajanasseva dātabbo na ayuttajanassāti vatvā abhisambuddho hutvā tadanantaraṃ gāthamāha yāyeva anusāsaniyā rājā gāmavaraṃ adā tāyeva anusāsaniyā nāviko paharī mukhanti. Tassa taṃ paharantasseva bhariyā bhattaṃ gahetvā āgatā tāpasaṃ disvā sāmi ayaṃ tāpaso rājakulupako mā paharīti āha.

--------------------------------------------------------------------------------------------- page6.

So kujjhitvā tvameva imaṃ kūṭatāpasaṃ paharituṃ na desīti uṭṭhāya taṃ paharitvā pātesi. Atha bhattapāṭi patitvā bhijji. Bhariyāya ca garugabbhāya gabbho bhūmiyaṃ pati. Atha naṃ manussā samparivāretvā purisaghātakacoroti gahetvā bandhitvā rañño dassesuṃ. Rājā vinicchinitvā tassa rājāṇaṃ kāresi. Satthā abhisambuddho hutvā tamatthaṃ pakāsento osānagāthamāha bhattaṃ bhinnaṃ hatā bhariyā gabbho ca patito chamā migova jātarūpena na tenatthaṃ avaḍḍhitunti. Tattha bhattaṃ bhinnanti bhattapāṭi bhinnā. Hatāti pahatā. Chamāti bhūmiyaṃ. Migova jātarūpenāti yathā migo suvaṇṇaṃ vā hiraññaṃ vā muttāmaṇiādīni vā madditvā gacchantopi attharitvā nipajjantopi tena jātarūpena attano atthaṃ vaḍḍhituṃ nibbattetuṃ na sakkoti evameva so andhabālo paṇḍitehi dinnaṃ ovādaṃ sutvāpi attano atthaṃ vaḍḍhituṃ nibbattetuṃ na sakkotīti vuttaṃ hoti. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā nāviko idāni nāvikova rājā ānando tāpaso pana ahamevāti. Āvāriyajātakaṃ paṭhamaṃ.


             The Pali Atthakatha in Roman Book 39 page 1-6. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=831              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3825              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3783              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3783              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]