ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                  Maṭṭhakuṇḍalijātakaṃ
     alaṅkato maṭṭhakuṇḍalīti idaṃ satthā jetavane viharanto ekaṃ
mataputtaṃ kuṭumbikaṃ ārabbha kathesi.
     Sāvatthiyaṃ kirekassa buddhupaṭṭhākassa kuṭumbikassa piyaputtako
kālamakāsi. So puttasokasamappito na nahāyati na bhuñjati na
kammante vicāreti na buddhupaṭṭhānaṃ gacchati kevalaṃ piyaputtaka
maṃ ohāya paṭhamataraṃ gatosīti ādīni vatvā vilapati. Satthā
paccūsasamaye lokaṃ olokento tassa sotāpattiphalūpanissayaṃ disvā
punadivase bhikkhusaṅghaparivuto sāvatthiyaṃ piṇḍāya caritvā katabhattakicco
bhikkhū uyyojetvā ānandattherena pacchāsamaṇena tassa gehadvāraṃ
agamāsi. Satthu āgatabhāvaṃ kuṭumbikassa ārocesuṃ. Athassa

--------------------------------------------------------------------------------------------- page500.

Gehajano āsanāni paññapetvā satthāraṃ nisīdāpetvā kuṭumbikaṃ pariggahetvā satthu santikaṃ ānesi. Taṃ vanditvā ekamantaṃ nisinnaṃ satthā karuṇāsītalena vacanena āmantetvā kiṃ upāsaka puttakaṃ anusocasīti pucchitvā āma bhanteti vutte upāsaka porāṇakapaṇḍitā putte kālakate sokasamappitā vicarantāpi paṇḍitānaṃ kathaṃ sutvā alabhanīyaṭṭhānanti tattato ñatvā appamattakaṃpi sokaṃ na kariṃsūti vatvā tena yācito atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente ekassa mahāvibhavassa brāhmaṇassa putto pañcadasasoḷasavassakāle ekena byādhinā phuṭṭho kālaṃ katvā devaloke nibbatti. Brāhmaṇo tassa kālakiriyato paṭṭhāya susānaṃ gantvā chārikapuñjaṃ āvijjhanto paridevanto sabbakammante pacchinditvā sokasamappito vicarati. Devaputto anuvicaranto taṃ disvā ekaṃ upamaṃ katvā sokaṃ harissāmīti tassa susānaṃ gantvā paridevanakāle tasseva puttavaṇṇī hutvā sabbābharaṇapaṭimaṇḍito ekasmiṃ padese ṭhatvā ubho hatthe sīse ṭhapetvā mahāsaddena paridevi. Brāhmaṇo saddaṃ sutvā taṃ oloketvā puttapemaṃ paṭilabhitvā tassa santike ṭhatvā tāta māṇava imasmiṃ susānamajjhe kasmā paridevasīti pucchanto paṭhamaṃ gāthamāha alaṅkato maṭṭhakuṇḍalī māladhārī haricandanussado

--------------------------------------------------------------------------------------------- page501.

Bāhā paggayha kandasi vanamajjhe kiṃ dukkhito tuvanti. Tattha alaṅkatoti nānābharaṇavibhūsito. Maṭṭhakuṇḍalīti karaṇapariniṭṭhitehi maṭṭhehi kuṇḍalehi samannāgato. Māladhārīti vicitra- kusumamāladharo. Haricandanussadoti suvaṇṇavaṇṇena candanena anulitto. Vanamajjheti susānamajjhe. Kiṃ dukkhito tuvanti kiṃkāraṇā dukkhito tvaṃ ācikkha ahante yaṃ icchasi taṃ dassāmīti āha. Athassa kathento māṇavo dutiyaṃ gāthamāha suvaṇṇamayo pabhassaro uppanno rathapañjaro mama tassa cakkayugaṃ na vindāmi tena dukkhena jahessāmi jīvitanti. Brāhmaṇo sampaṭicchanto tatiyaṃ gāthamāha sovaṇṇamayaṃ maṇimayaṃ lohamayaṃ atha rūpiyamayaṃ atha pāvada rathaṃ kārayāmi te cakkayugaṃ paṭipādayāmīti. Tattha pāvadāti yādisena te attho yādisaṃ rocasi tādisaṃ vada ahaṃ te rathaṃ kārayāmi. Paṭipādayāmīti pañjarānurūpaṃ cakkayugaṃ taṃ adhigacchāpemi.

--------------------------------------------------------------------------------------------- page502.

Taṃ sutvā māṇavena kathitāya gāthāya satthā abhisambuddho hutvā kathesi candimasuriyā ubhayattha bhātaro vehāya saṅgamā sovaṇṇamayo ratho mama tena cakkayugena sobhatīti. Sesaṃ brāhmaṇo tadanantaraṃ āha bālo kho tvaṃsi māṇava yo tvaṃ patthayasi apatthayaṃ maññāmi tuvaṃ marissasi na tvaṃ lacchasi candimasuriyeti. Brāhmaṇena vuttagāthāyaṃ tattha apatthayanti apatthetabbaṃ. Tato māṇavo āha gamanāgamanaṃ padissati vaṇṇadhātu ubhayettha vīthiyo peto pana neva dissati ko nu kho kandataṃ bālyataroti. Māṇavena vuttagāthāya tattha gamanāgamananti uggamanañca aṭṭhaṅgamanañca. Vaṇṇoyeva vaṇṇadhātu ubhayettha vīthiyoti ettha ākāse ayaṃ candassa vīthi ayaṃ suriyassāti evaṃ ubhayagamanā- gamanabhūmiyopi paññāyanti. Peto panāti paralokagatasatto pana na dissateva. Ko nu khoti evaṃ sante amhākaṃ dvinnaṃ kandantānaṃ ko nu kho bālyataroti.

--------------------------------------------------------------------------------------------- page503.

Evaṃ māṇave kathente brāhmaṇo sallakkhetvā gāthamāha saccaṃ kho vadasi māṇava ahameva kandataṃ bālyataro candaṃ viya dārako rudaṃ petaṃ kālakatābhipatthayeti. Tattha candaṃ viya dārakoti yathā daharo gāmadārako candaṃ me dethāti candassatthāya rodeyya evaṃ ahaṃpi petaṃ kālakataṃ abhipatthemīti. Iti brāhmaṇo māṇavassa kathāya nissoko hutvā tassa thutiṃ karonto sesagāthā abhāsi ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ vārinā viya osiñci sabbaṃ nibbāpaye daraṃ. Abbūḷhaṃ vata me sallaṃ yamāsi hadayanissitaṃ yo me sokaparetassa puttasokaṃ apānudi. Sohaṃ abbūḷhasallosmi vītasoko anāvilo na socāmi na rodāmi tava sutvāna māṇavāti. Atha naṃ māṇavo brāhmaṇa yassatthāya tvaṃ rodasi ahante putto ahaṃ devaloke nibbatto ito paṭṭhāya mā maṃ anusoci dānaṃ dehi sīlaṃ rakkhāhi uposathakammaṃ karohīti ovaditvā sakaṭṭhānameva gato. Brāhmaṇopi tassovāde ṭhatvā dānādīni puññāni katvā kālaṃ katvā devaloke nibbatti.

--------------------------------------------------------------------------------------------- page504.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi. Tadā dhammadesakadevaputto ahameva ahosīti. Maṭṭhakuṇḍalijātakaṃ ekādasamaṃ.


             The Pali Atthakatha in Roman Book 39 page 499-504. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=10095&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=10095&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1433              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5816              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5950              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5950              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]