ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Bilārakosiyajātakaṃ
     apacantāpīti idaṃ satthā jetavane viharanto ekaṃ dānavittaṃ
bhikkhuṃ ārabbha kathesi.
     So kira bhagavato dhammadesanaṃ sutvā sāsane pabbajitvā
pabbajitakālato paṭṭhāya dānavitto ahosi dānajjhāsayo patta-
pariyāpannaṃ piṇḍapātaṃ aññassa adatvā na bhuñjati antamaso
pānīyaṃpi labhitvā aññassa adatvā na pivi evaṃ dānābhirato
ahosi. Athassa dhammasabhāyaṃ bhikkhū guṇakathaṃ kathesuṃ. Satthā
āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte taṃ bhikkhuṃ pakkosāpetvā saccaṃ
kira bhikkhu dānavitto dānajjhāsayoti pucchitvā saccaṃ bhanteti
vutte bhikkhave ayaṃ pubbe asaddho ahosi appasanno kusatiṇena
telabinduṃpi uddharitvā kassaci na adāsi atha naṃ ahaṃ dametvā
nibbisevanaṃ katvā dānaphale patiṭṭhāpesiṃ tameva dānavattaṃ bhavantarepi
na vijahatīti vatvā bhikkhūhi yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto

--------------------------------------------------------------------------------------------- page505.

Seṭṭhikule nibbattetvā vayappatto kuṭumbaṃ saṇṭhapetvā pitu accayena seṭṭhiṭṭhānaṃ patvā ekadivasaṃ dhanavilokanaṃ katvā dhanaṃ paññāyati etassa uppādakā na paññāyati imaṃ dhanaṃ vissajjetvā mayā dānaṃ dātuṃ vaṭṭatīti dānasālaṃ kāretvā yāvajīvaṃ mahādānaṃ pavattetvā āyuhapariyosāne idaṃ dānavattaṃ mā upacchindīti puttassa ovādaṃ datvā tāvatiṃsabhavane sakko hutvā nibbatti. Puttopissa tatheva dānaṃ datvā puttaṃ ovaditvā āyuhapariyosāne cando devaputto hutvā nibbatti. Tassa putto suriyo hutvā nibbatti. Tassa putto mātalisaṅgāhako hutvā nibbatti. Tassa putto pañcasikho gandhabbadevaputto hutvā nibbatti. Chaṭṭho pana asaddho ahosi thaddhacitto nisneho maccharī. So dānasālaṃ viddhaṃsetvā jhāpetvā yācake pothetvā nīharāpesi kassaci tiṇena uddharitvā telabinduṃpi na deti. Tadā sakko devarājā attano pubbakammaṃ oloketvā pavattati nu kho me dānavaṃso udāhu noti upadhārento putto me dānaṃ pavattetvā cando hutvā nibbatti tassa putto suriyo hutvā tassa putto mātali hutvā tassa putto pañcasikho hutvā nibbatti chaṭṭho pana taṃ vaṃsaṃ upacchindīti passi. Athassa etadahosi imaṃ pāpadhammaṃ dametvā dānaphalaṃ jānāpetvā āgamissāmīti so candimasuriyamātali- pañcasikhe pakkosāpetvā samma amhākaṃ vaṃse chaṭṭho kulavaṃsaṃ samucchinditvā dānasālaṃ jhāpetvā yācake nīharāpesi na kassaci

--------------------------------------------------------------------------------------------- page506.

Kiñci deti etha naṃ mayaṃ gantvā damessāmāti tehi saddhiṃ bārāṇasiṃ agamāsi. Tasmiṃ khaṇe seṭṭhī rājupaṭṭhānaṃ katvā āgantvā sattame dvārakoṭṭhake antaravīthiṃ olokento caṅkamati. Sakko tumhe mama paviṭṭhakāle pacchato paṭipāṭiyā āgacchathāti vatvā gantvā seṭṭhissa santike ṭhatvā bho mahāseṭṭhi bhojanaṃ me dehīti āha. Brāhmaṇa natthi tava idha bhattaṃ aññattha gacchāhīti. Bho mahāseṭṭhi brāhmaṇehi bhatte yācite adātuṃ na labbhatīti. Brāhmaṇa mama gehe pakkaṃpi pacitabbaṃpi bhattaṃ natthi aññattha gacchāhīti. Mahāseṭṭhi ekaṃ te silokaṃ kathessāmi taṃ suṇāhīti. Natthi mayhaṃ tava silokenattho gaccha mā idha tiṭṭhāti. Sakko tassa kathaṃ asuṇanto viya dve gāthā abhāsi apacantāpi nicchanti santo laddhāna bhojanaṃ kimeva tvaṃ pacamāno yaṃ na dajjā na taṃ samaṃ. Maccherā ca pamādā ca evaṃ dānaṃ na diyyati puññaṃ ākaṅkhamānena deyyaṃ hoti vijānatāti. Tāsaṃ attho bho mahāseṭṭhi apacantāpi santo sappurisā bhikkhācariyāya laddhaṃpi bhojanaṃ dātuṃ icchanti na ekikā paribhuñjanti. Kimeva tvanti tvaṃ hi pacamāno yaṃ na dadeyyāsi. Na taṃ samanti taṃ tava anurūpaṃ anucchavikaṃ na hoti. Dānañhi maccherena ca pamādena cāti dvīhi dosehi na diyyati puññaṃ pana ākaṅkhamānena vijānatā paṇḍitamanussena tava sadisena dātabbameva hotīti.

--------------------------------------------------------------------------------------------- page507.

So tassa vacanaṃ sutvā tenahi gehaṃ pavisitvā nisīda thokaṃ lacchasīti āha. Sakko pavisitvā te siloke sajjhāyanto nisīdi. Atha naṃ cando āgantvā bhattaṃ yāci. Natthi te bhattaṃ gacchāti ca vutte mahāseṭṭhi anto eko brāhmaṇo nisinno brāhmaṇa- vācakaṃ maññe bhavissati ahaṃpi pavisissāmīti vatvā natthi brāhmaṇavācakaṃ nikkhamāti vuccamānopi mahāseṭṭhi iṅgha tāva silokaṃ suṇohīti dve gāthā abhāsi yasseva bhīto na dadāti maccharī tadeva adadato bhayaṃ jighacchā ca pipāsā ca yassa bhāyati maccharī tameva bālaṃ phusati asmiṃ loke paramhi ca. Tasmā vineyya maccheraṃ dajjā dānaṃ malābhibhū puññāni paralokasmiṃ patiṭṭhā honti pāṇinanti. Tattha yassa bhāyatīti ahaṃ aññesaṃ datvā sayaṃ jighacchato ca pipāsito ca bhavissāmīti yassā jighacchāya ca pipāsāya ca bhāyati. Tamevāti taññeva jighacchāpipāsasaṅkhātaṃ bhayaṃ etaṃ bālaṃ nibbattaṭṭhāne idha loke ca paraloke ca phusati pīḷeti accantaṃ daliddiyaṃ pāpuṇāti. Malābhibhūti macchariyamalaṃ abhibhavanto. Tassāpi vacanaṃ sutvā tenahi pavisa thokaṃ labhissasīti āha. So pavisitvā sakkassa santike nisīdi. Tato thokaṃ vītināmetvā suriyo āgantvā bhattaṃ yācanto dve gāthā abhāsi

--------------------------------------------------------------------------------------------- page508.

Duddadaṃ dadamānānaṃ dukkaraṃ kammakubbataṃ asanto nānukubbanti sataṃ dhammo durannayo. Tasmā satañca asatañca nānā hoti ito gati asanto nirayaṃ yanti santo saggaparāyanāti. Tattha duddadanti dānaṃ nāma duddadaṃ maccheraṃ abhibhavitvā dātabbato taṃ dadamānānaṃ. Dukkaranti tadeva dānakammaṃ dukkaraṃ yuddhasadisaṃ. Asanto nānukubbantīti asappurisā dānaphalaṃ ajānantā tesaṃ gatamaggaṃ nānugacchanti. Sataṃ dhammoti sappurisānaṃ bodhisattānaṃ dhammo aññehi dūrāgamo. Asantoti macchariyavasena dānaṃ adatvā asappurisā nirayaṃ yanti. Seṭṭhī gahetabbaggahaṇaṃ apassanto tenahi pavisitvā brāhmaṇānaṃ santike nisīda thokaṃ lacchasīti āha. Tato thokaṃ vītināmetvā mātali āgantvā bhattaṃ yācitvā natthīti vacanasamanantarakālameva sattamaṃ gāthamāha appampeke pavecchanti bahunā mekena dicchare appasmā dakkhiṇā dinnā sahassena samaṃ mitāti. Tattha appampeke pavecchantīti mahāseṭṭhi ekacce paṇḍita- purisā appampi deyyadhammaṃ pavecchanti dadantiyevāti attho. Bahunāti bahunāpi deyyadhammena samannāgatā eke sattā na dicchare na dadanti. Dakkhiṇāti kammañca phalañca saddahitvā dinnaṃ dānaṃ. Sahasasena samaṃ mitāti evaṃ dinnā kaṭacchubhattamattāpi

--------------------------------------------------------------------------------------------- page509.

Dakkhiṇā sahassadānena saddhiṃ mitā mahāphalattā sahassadāna- sadisaṃyeva hotīti. Taṃpi so tenahi pavisitvā nisīdāti āha. Tato thokaṃ vītināmetvā pañcasikho āgantvā bhattaṃ yācitvā natthi gacchāti vutte ahaṃ na gatapubbo imasmiṃ gehe brāhmaṇavācakaṃ bhavissati maññeti tassa dhammakathaṃ ārabhanto aṭṭhamaṃ gāthamāha dhammañcare yopi samucchakaṃ care dārañca posaṃ dadaṃ appakasmiṃ satasahassānaṃ sahassayāginaṃ kallaṃpi nāgghanti tathāvidhassa teti. Tattha dhammanti tividhasucaritadhammaṃ. Samucchakanti gāme vā āmakapakkabhikkhācariyaṃ araññe vā phalāphalaāharaṇasaṅkhātaṃ uñchaṃ careyya sopi dhammameva care. Dārañca posanti attano ca puttadāraṃ posentoyeva. Dadaṃ appakasminti parittepi deyyadhamme dhammikasamaṇabrāhmaṇānaṃ dadanto dhammaṃ careti attho. Satasahassānaṃ sahassayāginanti paraṃ pothetvā heṭhetvā satasahassena sahassayāgaṃ yajantānaṃ sahassayāginaṃ issarānaṃ satasahassānaṃ. Kallaṃpi nāgghanti tathāvidhassa teti te issarā satasahassasaṅkhātā sahassayāgīnaṃ yāgaṃ tathāvidhassa dhammena samena deyyadhammaṃ uppādetvā dadantassa duggatamanussassa soḷasiṃ kallaṃ na agghantīti. Atha seṭṭhī pañcasikhassa kathaṃ sutvā sallakkhesi. Atha naṃ

--------------------------------------------------------------------------------------------- page510.

Anagghakāraṇaṃ pucchanto navamaṃ gāthamāha kenesa yañño vipulo mahagghato samena dinnassa anagghameti kathaṃ sahassānaṃ sahassayāginaṃ kallaṃpi nāgghanti tathāvidhassa teti. Tattha yaññoti dānayāgo satasahassapariccāgavasena vipulo vipulaphalattā ca mahagghato. Samena dinnassāti dhammena dinnassa kena kāraṇena agghaṃ na upeti. Kathaṃ sahassānanti brāhmaṇa kathaṃ sahassayāgīnaṃ purisānaṃ bahūnaṃ sahassānaṃ purisānaṃ satasahassasaṅkhātā issarā tathāvidhassa deyyadhammena uppādetvā dāyakassa ekassa duggatamanussassa dānaṃ kallaṃ nāgghantīti. Athassa kathento pañcasikho osānagāthamāha dadanti heke visame niviṭṭhā ghatvā vadhitvā atha socayitvā sā dakkhiṇā assumukhā sadaṇḍā samena dinnassa na agghameti evaṃ sahassānaṃ sahassayāginaṃ kallaṃpi nāgghanti tathāvidhassa teti. Tattha visameti visame kāyakammādimhi nivaṭṭhā. Ghatvāti kilametvā. Vadhitvāti māretvā. Socayitvāti sasoke katvā. So pañcasikhassa dhammakathaṃ sutvā tenahi gaccha gehaṃ

--------------------------------------------------------------------------------------------- page511.

Pavisitvā nisīda thokaṃ lacchasīti āha. So gantvā tesaṃ santike nisīdi. Tato bilārakosiyaseṭṭhī ekaṃ dāsiṃ āmantetvā etesaṃ brāhmaṇānaṃ palāsavīhīnaṃ nāḷiṃ nāḷiṃ dehīti āha. Sā vīhināḷiṃ gahetvā brāhmaṇe upasaṅkamitvā ime ādāya yatthakatthaci pacāpetvā bhuñjathāti āha. Brāhmaṇā na amhākaṃ vīhinā attho mayaṃ na vīhiṃ āmasāmāti. Ayya vīhiṃ kira na āmasantīti. Tenahi tesaṃ taṇḍule dehīti. Sā tesaṃ taṇḍule ādāya gantvā brāhmaṇā taṇḍule gaṇhathāti āha. Mayaṃ āmakaṃ na paṭiggaṇhāmāti. Ayya āmakaṃ kira na gaṇhantīti. Tenahi tesaṃ karoṭiyaṃ vaḍḍhetvā gobhattaṃ dehīti. Sā tesaṃ karoṭiyaṃ vaḍḍhetvā mahāgoṇānaṃ pakkabhattaṃ āharitvā adāsi. Pañcapi janā kabaḷe vaḍḍhetvā mukhe pakkhipitvā gale laggāpetvā akkhīni parivattetvā vissaṭṭhasaññā matā viya nipajjiṃsu. Dāsī te disvā matā bhavissantīti bhītā gantvā seṭṭhino ārocesi ayya te brāhmaṇā gobhattaṃ gilituṃ asakkontā matāti. So cintesi idāni ayaṃ pāpadhammo sukhumālānaṃ brāhmaṇānaṃ gobhattaṃ dāpesi te taṃ gilituṃ asakkontā matāti maṃ garahissantīti. Tato dāsiṃ āha khippaṃ gantvā etesu karoṭitesu bhattaṃ haritvā nānaggarasasālibhattaṃ vaḍḍhetvā dehīti. Sā tathā akāsi. Seṭṭhī antaravīthiṃ paṭipanne manusse pakkosāpetvā ahaṃ mama bhuñjananiyāmena etesaṃ brāhmaṇānaṃ bhattaṃ dāpesiṃ ete lobhena

--------------------------------------------------------------------------------------------- page512.

Mahante piṇḍe katvā bhuñjamānā gale laggāpetvā matā mama niddosabhāvaṃ jānathāti vatvā parisaṃ sannipātesi. Mahājane sannipatite brāhmaṇā uṭṭhāya mahājanaṃ oloketvā passathimassa seṭṭhissa musāvāditaṃ amhākaṃ attano bhuñjanabhattaṃ dāpesinti vadati paṭhamaṃ amhākaṃ gobhattaṃ datvā amhesu matesu viya nipannesu imaṃ bhattaṃ vaḍḍhāpetvā pesesīti vatvā attanā mukhehi gahitaṃ bhattaṃ bhūmiyaṃ pātetvā dassesuṃ. Mahājano seṭṭhiṃ garahi andhabāla attano kulavaṃsaṃ nāsesi dānasālaṃ jhāpesi yācake gīvāyaṃ gahetvā nīharāpetvā idāni imesaṃ sukhumālabrāhmaṇānaṃ bhattaṃ dento gobhattaṃ dāpesi paralokaṃ gacchanto tava gharavibhavaṃ gīvāyaṃ bandhitvā gamissasi maññeti. Tasmiṃ khaṇe sakko mahājanaṃ pucchi jānātha tumhe imasmiṃ gehe dhanaṃ kassa santakanti. Na jānāmāti. Imasmiṃ nagare asukakāle bārāṇasīmahāseṭṭhī nāma dānasālaṃ kāretvā mahādānaṃ pavattayīti sutapubbaṃ tumhehīti. Āma suṇāmāti. Ahaṃ so seṭṭhī taṃ dānaṃ datvā sakko devarājā hutvā nibbatto puttopi me taṃ vaṃsaṃ avināsetvā dānaṃ datvā cando devaputto hutvā nibbatto tassa putto suriyo tassa putto mātali tassa putto pañcasikho gandhabbadevaputto hutvā nibbatto tesu ayaṃ cando ayaṃ suriyo ayaṃ mātalisaṅgāhako ayaṃ imassa pāpadhammassa pitā pañcasikho gandhabbadevaputto evaṃ bahuguṇaṃ dānaṃ nāma kattabbameva kusalaṃ paṇḍitehīti kathentā kathentā

--------------------------------------------------------------------------------------------- page513.

Mahājanassa kaṅkhacchedanatthaṃ ākāse uppatitvā mahantenānubhāvena ākāse jalamānasarīrā aṭṭhaṃsu. Sakalanagaraṃ pajjalantaṃ viya ahosi. Sakko mahājanaṃ āmantetvā mayaṃ attano dibbasampattiṃ pahāya āgacchantā imaṃ kulapacchimaṃ kulavaṃsabhāraṃ pāpadhammaṃ bilārakosiyaṃ nissāya āgatā ayaṃ pāpadhammo attano kulavaṃsaṃ nāsetvā dānasālaṃ jhāpetvā yācake gīvāyaṃ gahetvā nīharitvā amhākaṃ vaṃsaṃ samucchindi adānasīlo hutvā niraye nibbatteyyāti imassa anukampāya āgatamhāti vatvā dānaguṇaṃ pakāsento mahājanassa dhammaṃ desesi. Vilārakosiyopi sirasi añjaliṃ patiṭṭha- petvā deva ahaṃ ito paṭṭhāya porāṇakulavaṃsaṃ anāsetvā dānaṃ pavattessāmi ajja ādiṃ katvā antamasopi udakadantapoṇaṃ upādāya attanā laddhāhāraṃ parassa adatvā na khādissāmīti sakkassa paṭiññaṃ adāsi. Sakko taṃ dametvā nibbisevanaṃ katvā pañcasu sīlesu patiṭṭhāpetvā cattāro devaputte ādāya sakaṭṭhānameva gato. Sopi seṭṭhī yāvajīvaṃ ṭhatvā tāvatiṃsabhavane nibbatti. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave ayaṃ bhikkhu pubbe asaddho ahosi kassaci kiñci adatvā ahaṃ pana naṃ dametvā dānaphalaṃ jānāpesiṃ tameva dānacittaṃ bhavantaragataṃpi na jahatīti vatvā jātakaṃ samodhānesi tadā seṭṭhī ayaṃ dānapatiko

--------------------------------------------------------------------------------------------- page514.

Bhikkhu ahosi cando sārīputto suriyo moggallāno mātali kassapo pañcasikho ānando sakko pana ahamevāti. Bilārakosiyajātakaṃ dvādasamaṃ.


             The Pali Atthakatha in Roman Book 39 page 504-514. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=10193&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=10193&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1443              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5845              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=5989              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=5989              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]