ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Mahāmaṅgalajātakaṃ
     kiṃsu naroti idaṃ satthā jetavane viharanto mahāmaṅgalasuttaṃ
ārabbha kathesi.
     Rājagahanagarasmiṃ hi kenacideva karaṇīyena saṇṭhāgāre sannipatitassa
mahājanassa majjhe eko puriso ajja me maṅgalakiriyā atthīti
uṭṭhāya agamāsi. Aparo tassa sutvā ayaṃ maṅgalanti vatvāva
gato kiṃ etaṃ maṅgalannāmāti āha. Tamañño abhimaṅgalarūpadassanaṃ
maṅgalannāma ekacco hi kālasseva uṭṭhāya sabbasetaṃ usabhaṃ vā
sayantaṃ gabbhinitthiṃ vā rohitamacchaṃ vā puṇṇaghaṭaṃ vā navaṇītaṃ vā
gosappiṃ vā āhatavatthaṃ vā pāyāsaṃ vā passati ito uttariṃ
maṅgalaṃ nāma natthīti āha. Tena kathitaṃpi ekacce sukathitanti abhinandiṃsu.
Aparo na etaṃ maṅgalaṃ sutamaṅgalaṃ nāma maṅgalaṃ ekacco puṇṇāti
vadantānaṃ suṇāti tathā vaḍḍhamānāti sukhanti bhuñjāti khādāti
vadantānaṃ suṇāti tato uttariṃ maṅgalaṃ nāma natthīti āha. Tenapi
kathitaṃ ekacce sukathitanti abhinandiṃsu. Aparo na etaṃ maṅgala

--------------------------------------------------------------------------------------------- page519.

Mutamaṅgalaṃ nāma maṅgalaṃ ekacco hi kālasseva uṭṭhāya paṭhaviṃ āmasati haritatiṇaṃ allagomayaṃ parisuddhasāṭakaṃ rohitamacchaṃ suvaṇṇarajataṃ bhojanaṃ āmasati ito uttariṃ maṅgalaṃ nāma natthīti āha. Tenapi kathitaṃ ekacce sukathitanti abhinandiṃsu. Evaṃ diṭṭhamaṅgalikā sutamaṅgalikā mutamaṅgalikāti tayo visadisā hutvā aññamaññaṃ saññāpetuṃ nāsakkhiṃsu. Bhummadevatā ādiṃ katvā yāva brahmalokā idaṃ maṅgalanti tathato na jāniṃsu. Sakko cintesi imaṃ maṅgalapañhaṃ sadevake loke aññatra bhagavatā añño kathetuṃ samattho nāma natthi bhagavantaṃ upasaṅkamitvā imaṃ pañhaṃ pucchissāmīti so rattibhāge satthāraṃ upasaṅkamitvā vanditvā añjaliṃ paggayha bahū devā manussā cāti pañhaṃ pucchi. Athassa satthā dvādasahi gāthāhi aṭṭhatiṃsa mahāmaṅgalāni kathesi. Maṅgalasutte vinivattante koṭisatasahassamattā devatā arahattaṃ pāpuṇiṃsu sotāpannādīnaṃ gaṇanapatho natthi. Sakko maṅgalaṃ sutvā sakaṭṭhānameva gato. Satthārā maṅgale kathite sadevako loko sukathitanti abhinandi. Tadā dhammasabhāyaṃ tathāgatassa guṇakathaṃ samuṭṭhāpesuṃ āvuso satthā aññesaṃ avisayaṃ maṅgalapañhaṃ sadevakassa lokassa cittaṃ gahetvā kukkuccaṃ bhinditvā gaganatale candaṃ uṭṭhāpento viya kathesi evaṃ mahāpañño āvuso tathāgatoti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte anacchariyaṃ bhikkhave idāni sambodhipattassa mama

--------------------------------------------------------------------------------------------- page520.

Maṅgalapañhakathanaṃ svāhaṃ bodhisattakāle cariyaṃ carantopi devamanussānaṃ kaṅkhaṃ chinditvā maṅgalapañhaṃ kathesinti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ekasmiṃ nigame vibhavasampannassa brāhmaṇassa kule nibbatti. Rakkhitakumārotissa nāmaṃ akaṃsu. So vayappatto takkasilāyaṃ uggahitasippo katadārapariggaho mātāpitūnaṃ accayena dhanavilokanaṃ katvā saṃviggamānaso mahādānaṃ pavattetvā kāme pahāya himavantap- padese pabbajitvā jhānābhiññaṃ nibbattetvā vanamūlaphalāhāro ekasmiṃ padese vāsaṃ kappesi. Anupubbenassa parivāro mahā ahosi pañca antevāsikasatāni. Athekadivasaṃ te tāpasā bodhisattaṃ upasaṅkamitvā vanditvā ācariya vassārattasamaye himavantato otaritvā loṇambilasevanatthāya janapadacārikaṃ gacchāma evaṃ no sarīrañca thiraṃ bhavissati jaṅghavihāro ca kato bhavissatīti āhaṃsu. Te tenahi tumhe gacchatha ahaṃ idheva vasissāmīti vutte taṃ vanditvā himavantā otaritvā cārikañcaramānā bārāṇasiṃ patvā rājuyyāne vasiṃsu. Tesaṃ mahāsakkārasammāno ahosi. Athekadivasaṃ bārāṇasiyaṃ saṇṭhāgāre sannipatite mahājanakāye maṅgalapañho samuṭṭhāti. Sabbaṃ paccuppannanayeneva veditabbaṃ. Tadā pana manussānaṃ kaṅkhaṃ chinditvā maṅgalapañhaṃ kathetuṃ samatthaṃ apassanto mahājano uyyānaṃ gantvā isigaṇaṃ maṅgalapañhaṃ pucchi. Isayo rājānaṃ āmantetvā mahārāja mayaṃ etaṃ kathetuṃ na sakkhissāma

--------------------------------------------------------------------------------------------- page521.

Apica kho amhākaṃ pana ācariyo rakkhitatāpaso nāma mahāpañño himavante vasati so sadevakassa lokassa cittaṃ gahetvā etaṃ maṅgalapañhaṃ kathessatīti vadiṃsu. Rājā bhante himavanto nāma dūre duggamo na sakkhissāma mayaṃ tattha gantuṃ sādhu vata tumheyeva ācariyassa santikaṃ gantvā pañhaṃ pucchitvā uggaṇhitvā punāgantvā amhākaṃ kathethāti āha. Te sādhūti sampaṭicchitvā ācariyassa santikaṃ gantvā vanditvā katapaṭisanthārā ācariyena rañño dhammikabhāve janapadacārike ca pucchite taṃ diṭṭhamaṅgalikādīnaṃ uppattiṃ ādito paṭṭhāya kathetvā rañño yācanāya ca attano pañhāya ñāpanatthaṃ tassa āgatabhāvaṃ pakāsetvā sādhu no bhante maṅgalapañhaṃ pākaṭaṃ katvā kathethāti yāciṃsu. Tato jeṭṭhantevāsiko ācariyaṃ pucchanto paṭhamaṃ gāthamāha kiṃsu naro jappamadhicca kāle kaṃ vā vijjaṃ katamaṃ vā sutānaṃ so macco asmiṃ ca paramhi loke kathaṃ karoti sotthānena guttoti. Tattha kāleti maṅgalapatthanakāle. Vijjanti vedaṃ. Sutānanti sikkhitabbayuttakapariyattīnaṃ. Asmiṃ cāti ettha cāti nipātamattaṃ. Sotthānenāti sotthibhāvāvahena maṅgalena. Idaṃ vuttaṃ hoti ācariya puriso maṅgalaṃ icchanto maṅgalakāle kiṃsu nāma jappanto

--------------------------------------------------------------------------------------------- page522.

Tīsu vedesu kataraṃ vedaṃ kataraṃ vā sutānaṃ antare suttapariyattiṃ adhigacchayitvā so macco imasmiñca loke paramhi ca kathaṃ karoti etesu jappādīsu kiṃ kena niyāmena karonto sotthānena niraparādha- maṅgalena gutto rakkhito hoti taṃ ubhayalokahitaṃ gahetvā adhimaṅgalaṃ amhākaṃ kathehīti. Evaṃ jeṭṭhantevāsinā maṅgalapañhaṃ puṭṭho mahāsatto devamanussānaṃ kaṅkhaṃ chindanto idañcidañca maṅgalanti buddhalīlāya maṅgalaṃ kathento āha yassa devā pitaro ca sabbe siriṃsapā sabbabhūtāni cāpi mettāya niccaṃ apacitāni honti bhūtesu ve sotthānaṃ tadāhūti. Tattha yassāti yassa puggalassa. Devāti bhummadeve ādiṃ katvā sabbepi kāmāvacaradevā. Pitaro cāti taduttarirūpāvacara- brahmāno. Siriṃsapāti dīghajātikā. Sabbabhūtāni cāpīti vuttāvasesāni ca sabbānipi bhūtāni. Mettāya niccaṃ apacitāni hontīti ete sabbe sattā dasadisāpharaṇavasena pavattāya appanāppattāya mettā- bhāvanāya apacitāni honti mānitāni. Bhūtesu veti taṃ tassa puggalassa sabbasattesu sotthānaṃ nirantaraṃ pavattaṃ niraparādhamaṅgalaṃ āhu. Mettāvihārī hi puggalo sabbesaṃ piyo hoti parakkamena avikopiyo. Iti so iminā maṅgalena rakkhito gopiyo hotīti.

--------------------------------------------------------------------------------------------- page523.

Iti mahāsatto paṭhamaṃ maṅgalaṃ kathetvā dutiyādīni kathento yo sabbalokassa nivātavutti itthīpumānaṃ sahadārakānaṃ khantā duruttānaṃ appaṭikūlavādī adhivāsanaṃ sotthānaṃ tadāhu. Yo nāvajānāti sahāyamitte sippena kulyāhi dhanena jaccā rucipañño atthakāle matīmā sahāyesu ve sotthānaṃ tadāhu. Mittāni ve yassa bhavanti santo saṃvissaṭṭhā avisaṃvādakassa na mittadubbhī saṃvibhāgī dhanena mittesu ve sotthānaṃ tadāhu. Yassa bhariyā tulyavayā samaggā anubbatā dhammakāmā pajātā koliniyā sīlavatī patibbatā dāresu ve sotthānaṃ tadāhu. Yassa rājā bhūtapatī yasassī jānāti soceyyaṃ parakkamañca advejjhatā suhadayaṃ mamanti rājūsu ve sotthānaṃ tadāha.

--------------------------------------------------------------------------------------------- page524.

Annañca pānañca dadāti saddho mālañca gandhañca vilepanañca pasannacitto anumodamāno saggesu ve sotthānaṃ tadāhu. Yamariyadhammena punanti vaddhā ārādhitā samacariyāya santo bahussutā isayo sīlavanto arahantamajjhe sotthānaṃ tadāhūti imā gāthā āha. Tattha nivātavuttīti muducittatāya sabbalokassa nīcavutti hoti. Khantā duruttānanti parehi vuttānaṃ duṭṭhavacanānaṃ adhivāsako hoti. Appaṭikūlavādīti akkocchi maṃ avadhi manti yugaggāhaṃ akaronto anukūlameva vadati. Adhivāsananti idaṃ adhivāsanantassa sotthānaṃ niraparādhamaṅgalaṃ paṇḍitā vadantīti. Sahāyamitteti sahāye ca sahāyamitte ca. Tattha sahapaṃsukīḷitā sahāyā nāma dasadvādasa vassāni ekato vuṭṭhā sahāyamittā nāma te sabbepi ahaṃ sippavā ime nisippāti evaṃ sippena vā ahaṃ kulīno ime akulīnāti evaṃ kulasampattisaṅkhātāhi kulyāhi vā ahaṃ addho ime duggatāti evaṃ dhanena vā ahaṃ jātisampanno ime dujjātāti evaṃ jaccā vā nāvajānāti. Rucipaññoti sādhupañño sundarapañño. Atthakāleti kassacideva atthassa kāraṇassa uppannakāle. Matīmāti hitaṃ atthaṃ

--------------------------------------------------------------------------------------------- page525.

Paricchinditvā vicāraṇasamatthatāya matimā hutvā te sahāye nāvajānāti. Sahāyesūti tassa anavajānanaṃ sahāyesu sotthānaṃ nāmāti porāṇakapaṇḍitā āhu. Tenahi so niraparādhamaṅgalena idha loke ca paraloke ca gutto hoti. Tattha paṇḍite sahāye nissāya sotthibhāvo kusanālikajātakena kathetabbo. Santoti paṇḍitā sappurisā yassa mittāni bhavanti. Saṃvissaṭṭhāti gharaṃ pavisitvā icchita- icchitassa gahaṇavasena vissāsamāpannā. Avisaṃvādakassāti avisaṃvādanasīlissa. Na mittadubbhīti yo ca mittadubbhī na hoti. Saṃvibhāgī dhanenāti attano dhanena mittānaṃ saṃvibhāgaṃ karoti. Mittesūti mitte nissāya laddhatthaṃ tassa taṃ mittesu sotthānaṃ nāma hoti. So hi evarūpehi mittehi rakkhito sotthānaṃ pāpuṇāti. Tattha mitte nissāya sotthibhāvo mahāukkusajātakādīhi kathetabbo. Tulyavayāti samānavayā. Samaggāti samaggavāsā. Anubbatāti anuvattikā. Dhammakāmāti tividhasucaritadhammaṃ roceti. Pajātāti vijāyinī na vañjhā. Dāresūti etehi guṇehi samannāgato mātugāmo gehe vasanto sāmikassa sotthi hotīti paṇḍitā kathenti. Tattha sīlavantaṃ mātugāmaṃ nissāya sotthibhāvo maṇicorajātakasambulajātakakhaṇḍahāla- jātakehi kathetabbo. Soceyyanti sucibhāvaṃ. Advejjhatāti advejjhatāya na esa mayā saddhiṃ bhinditvā dvidhā bhavissatīti evaṃ advejjhabhāvena yaṃ jānāti. Suhadayaṃ mamanti suhado ayaṃ mamanti ca yaṃ jānāti. Rājūsu veti evaṃ rājūsu sevakānaṃ sotthānaṃ

--------------------------------------------------------------------------------------------- page526.

Nāmāti paṇḍitā kathenti. Dadāti saddhoti kammañca phalañca saddahitvā dadāti. Saggesu veti evaṃ sagge devaloke sotthānaṃ niraparādhamaṅgalanti paṇḍitā kathenti. Taṃ petavatthuvimānavatthūhi vitthāretvā kathetabbaṃ. Punanti vaddhāti yaṃ puggalaṃ ñāṇavaddhā ariyadhammena punanti parisodhenti. Samacariyāyāti sammāpaṭipattiyā. Bahussutāti paṭivedhabahussutā. Isayoti esitaguṇā. Sīlavantoti ariyasīlena samannāgatā. Arahantamajjheti arahantānaṃ majjhe paṭilabhitabbaṃ sotthānaṃ paṇḍitā kathenti. Arahanto hi attano paṭiladdhamaggaṃ ācikkhitvā paṭipādentā ārādhakaṃ puggalaṃ ariyadhammena punanti sopi arahāva hotīti. Evaṃ mahāsatto arahattena desanāya kūṭaṃ gaṇhanto aṭṭhahi gāthāhi aṭṭha maṅgalāni kathetvā tesaññeva maṅgalānaṃ thutiṃ karonto osānagāthamāha etāni kho sotthānāni loke viññūpasaṭṭhāni sukhudrayāni tānīdha sevetha naro sapañño na hi maṅgale kiñci namatthi saccanti. Tattha na hi maṅgaleti tasmiṃ pana diṭṭhasutamutappabhede maṅgale kañci etaṃ maṅgalaṃpi saccaṃ nāma natthi nibbānameva panekaṃ paramatthasaccanti. Isayo tāni maṅagalāni sutvā sattaṭṭhadivasaccayena ācariyaṃ

--------------------------------------------------------------------------------------------- page527.

Āpucchitvā tattheva agamaṃsu. Rājā tesaṃ santikaṃ gantvā pucchi. Te tassa ācariyena kathitaniyāmeneva maṅgalapañhaṃ kathetvā himavantameva āgamiṃsu. Tato paṭṭhāya loke maṅgalaṃ pākaṭaṃ ahosi. Maṅgalesu vattitvā matā saggapuraṃ pūresuṃ. Bodhisatto cattāro brahmavihāre bhāvetvā isigaṇaṃ ādāya brahmaloke nibbatti. Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva pubbepāhaṃ maṅgalapañhaṃ kathesinti vatvā jātakaṃ samodhānesi tadā isigaṇā buddhaparisā ahesuṃ maṅgalapañhaṃ pucchanto jeṭṭhantevāsiko sārīputto ācariyo pana ahamevāti. Mahāmaṅgalajātakaṃ pannarasamaṃ.


             The Pali Atthakatha in Roman Book 39 page 518-527. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=10478&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=10478&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1473              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5939              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6089              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6089              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]