ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                      Ghatapanditajatakam
     utthehi kanhati idam sattha jetavane viharanto mataputtam
kutumbikam arabbha kathesi. Vatthu matthakundalivatthusadisameva.
     Idha pana sattha tam upasakam upasankamitva pucchi kim upasaka
socasiti. Ama bhanteti vutte upasaka poranakapandita
panditanam katham sutva mataputtam nanusocimsuti vatva tena yacito
atitam ahari
     atite uttarapathe kamsagotte asitanjanagare mahakamso nama
raja rajjam karesi. Tassa kamso ca upakamso cati dve putta
Ahesum. Devagabbha nama eka dhita. Tassa jatadivase nemittaka
brahamna etissa kucchiyam nibbattaputto kamsagottam kamsavamsam
nasessatiti byakarimsu. Raja balavasinehena dhitaram vinasetum
nasakkhi bhataropi janissantiti yavatayukam thatva kalamakasi.
Tasmim kalakate kamso raja ahosi upakamso uparaja.
Te cintayimsu sace mayam bhaginim nasessama garayha bhavissama
etam kassaci adatva nissamikam katva patijaggissamati te
ekathunakam pasadam karetva tattha tam vasapesum. Nandagopa
nama tassa paricarika ahosi. Andhakavendu nama daso
tassa samiko arakkhamakasi. Tada uttarapatharayam mahasagaro
nama raja rajjam karesi. Tassa sagaro ca upasagaro cati dve
putta ahesum. Tesu ca pitu accayena sagaro raja ahosi
upasagaro uparaja. So upakamsassa sahayako ekacariyakule
ekato uggahitasippo. So sagarassa bhatu antepure dubbhitva
bhayamano palayitva kamsagotte upakamsassa santikam agamasi.
Upakamso kamsaranno dassesi. Raja tassa mahantam yasam adasi.
So rajupatthanam gacchanto devagabbhaya nivasam ekathambham pasadam
disva kasseso nivasoti pucchitva tam karanam sutva devagabbhaya
patibaddhacitto ahosi. Devagabbhapi ekadivasam tam upakamsena
saddhim rajupatthanam gacchantam disva ko esoti pucchitva
mahasagarassa putto upasagaro namati nandagopaya santika sutva
Tasmim patibaddhacitta ahosi. Upasagaro nandagopaya lancam
datva bhagini sakkhissasi me devagabbham dassetunti aha. Sa
na etam sami garukanti vatva tam karanam devagabbhaya arocesi.
Sa pakatiyapi tasmim patibaddhacitta tam vacanam sutva sadhuti
sampaticchi. Nandagopa upasagarassa sannam datva rattibhage
tam pasadam aropesi. So devagabbhaya saddhim samvasam kappesi.
Atha tena saddhim punappunam samvasena devagabbha gabbham patilabhi.
Aparabhage tassa gabbhapatitthanam pakatam ahosi. Bhataro nandagopam
pucchimsu. Sa abhayam yacitva tam antaram kathesi. Te sutva bhaginim
nasetum na sakka sace dhitaram vijayissati tampi na nasessama
sace pana putto bhavissati nasessamati cintetva devagabbham
upasagarassa adamsu. Sa paripunnagabbha dhitaram vijayi.
Bhataro sutva hatthatuttha tassa anjanadeviti namam karimsu. Tesam
bhogavaddhamanam nama bhogagamam adamsu. Upasagaro devagabbham
gahetva bhogavaddhamanagame vasi. Devagabbhaya punapi gabbho
patitthasi. Nandagopapi tam divasameva gabbham patilabhi. Tasu
paripunnagabbhasu ekadivasameva devagabbha puttam vijayi. Nandagopapi
dhitaram vijayi. Devagabbha puttassa vinasabhayena puttam nandagopaya
rahassena pesetva tassa dhitaram anapesi. Tassa vijatabhavam
bhatikanam arocesum. Te puttam vijata dhitaranti
Pucchitva dhitaranti vutte tenahi posathati ahamsu. Etenupayena
devagabbha dasa putte vijayi nandagopa dasa dhitaro.
Putta nandagopaya santike vaddhanti dhitaro devagabbhaya tam
antaram koci na janati. Devagabbhaya jetthaputto vasudevo nama
ahosi dutiyo baladevo nama tatiyo candadevo nama catuttho
suriyadevo nama pancamo aggidevo nama chattho varunadevo
nama sattamo ajjuno nama atthamo pajjuno nama navamo
ghatapandito nama dasamo ankuro nama ahosi. Te
andhakavendudasaputta dasa bhatikati pakata ahesum. Te aparabhage
vuddhimanvaya thamabalasampanna kakkhala pharusa hutva vilopam
karonta vicaranti. Ranno gacchante pannakarepi vilumpanteva.
Manussa sannipatitva andhakavendudasaputta dasa bhatika rattham
vilumpantiti rajangane upakkosimsu. Raja andhakavendum pakkosa-
petva kasma puttehi vilopam karapesiti tajjesi. Evam
dutiyam tatiyampi manussehi upakkose kate raja tam santajjesi. So
maranabhayabhito rajanam abhayam yacitva deva ete na mayham putta
upasagarassa puttati tam antaram arocesi. Raja bhito kena
te upayena ganhissamati amacce pucchitva ete deva
mallayuddhavittaka nagare yuddham karetva tattha te yuddhamandalam agate
gahapetva maressamati vutte vanuranca mutthikancati dve
malle pakkosapetva ito sattame divase yuddham bhavissatiti nagare
Bherincarapetva rajangane yuddhamandalam sajjapetva akkhavatam
karetva yuddhamandalam karapetva dhajapatike bandhapesi. Sakalanagaram
sankhubhi. Cakkaticakkam mancatimancam bandhimsu. Vanuramutthaka
yuddhamandalam agantva vagganta gajjanta apphothenta vicarimsu. Dasa
bhatikapi agantva bhattagandharajakavithim vilumpetva vannasatake
nivasetva gandhapanesu gandham malakarapanesu malam vilumpetva
valittagatta maladharino katakammapura vagganta gajjanta
apphothenta yuddhamandalam pavisimsu. Tasmim khane vanuro apphothento
vicarati. Baladevo tam disva na nam hatthena chupissamiti hatthisalato
mahantam hatthiyottam aharitva vaggitva gajjitva yottam khipitva
vanuram udare vethetva dve yottakotiyo ekato katva vaggetva
ukkhipitva sisamatthake bhametva bhumiyam pothetva bahi akkhavate
khipi. Vanure mate raja mutthikamallam anapesi. So vutthaya
vaggitva gajjitva apphothesi. Baladevo tam kotetva atthini
sancunnetva mallosi amallomhiti vadantameva naham tava
mallabhavam va amallabhavam va janamiti hatthe gahetva bhumiyam pothetva
jivitakkhayam papetva bahi akkhavate khipi. Mutthiko maranto yakkho
hutva tam khaditum labhissamiti patthanam thapesi. So kalamattikaataviyam
nama yakkho hutva nibbatti. Raja ganha dasa bhatike cetaketi
utthahi. Tasmim khane vasudevo cakkam khipi dvinnampi bhatikanam
sisani patesi. Mahajano bhitatasito avassayo no hothati
Tesam padesu nipatitva nipajji. Te dvepi matule maretva
asitanjanagare rajjam gahetva matapitaro tattha katva dasapi jana
sakalajambudipe rajjam ganhissamati nikkhamitva anupubbena
kalayonakaranno nivasam ayujjhanagaram gantva tam parikkhitva parikkhaggahanam
viddhamsetva pakaram bhinditva rajanam gahetva tam rajjam attano
hatthagatam katva dvaravatim sampapunimsu. Tassa ca pana nagarassa
ekato samuddo ekato pabbato. Amanussapariggahitam kira tam
ahosi. Tassa arakkham gahetva thitayakkho paccamitte disva
gadrabhavesena gadrabharavam ravati. Tasmim khane yakkhanubhavena sakalanagaram
uppatitva samuddamajjhe ekasmim dipake titthati. Paccamittesu
gatesu punagantva sakatthaneyeva patitthasi. Tadapi so gadrabho
tesam dasannam bhatikanam agamanam natva gadrabharavam ravi. Nagaram
uppatitva dipake patitthaya tesu nagaram adisva nivattesu
punagantva sakatthane patitthasi. Te puna nivattimsu . Punapi
gadrabho tatheva akasi. Te dvaravatinagare rajjam gahetum asakkonta
kanhadipayanassa santikam gantva vanditva bhante mayam dvaravatirajjam
gahetum na sakkoma ekam no upayam kathethati pucchitva
parikkhapitthe asukasmim nama thane eko gadrabho carati so hi
amitte disva vicarati tasmim khane nagaram uppatitva gacchati
tumhe tassa pade ganhatha ayam te nippajjanupayoti vutte
tapasam vanditva gantva dasapi jana gadrabhassa padesu gahetva
Nipatitva sami thapetva tumhe anno amhakam avassayo
natthi amhakam nagaram ganhanakale ma viravathati yacimsu. Gadrabho
na sakka maya na viravitum tumhe pana pathamataram agantva
cattaro jana mahantani ayanangalani gahetva catusu dvaresu
mahante ayakhanuke bhumiyam akotetva nagarassa uppatanakale nangalani
gahetva nangalabandham ayasankhalikam ayakhanuke bandheyyatha nagaram
uppatitum na sakkhissatiti aha. Te sadhuti vatva tasmim addharatte-
yeva nangalani adaya catusu nagaradvaresu khanuke bhumiyam akotetva
atthamsu. Tasmim khane gadrabho viravi nagaram uppatitum arabhi.
Catusu nagaradvaresu thita catuhi ayanangalehi gahetva nangalabandha
ayasankhalika khanukesu bandhimsu. Nagaram uppatitum nasakkhi.
Dasa bhatika tato nagaram pavisitva rajanam maretva rajjam
ganhimsu. Evam te sakalajambudipe tesatthiya nagarasahassesu sabbe
rajano cakkena jivitakkhayam papetva dvaravatiya vasamana rajjam
dasa kotthase katva vibhajimsu. Bhaginim pana anjanadevim na sarimsu.
Tato puna ekadasa kotthase karomati vutte ankuro mama
kotthasam tassa detha aham voharam katva jivissami kevalam
tumhe attano janapade mayham sunkam vissajjethati aha. Te
sadhuti sampaticchitva tassa kotthasam bhaginiya datva saddhim taya
nava rajano dvaravatiya vasimsu. Ankuro pana vanijjam akasi.
Evam tesu aparaparam puttadhitahi vaddhamanesu addhane gate
Matapitaro kalamakamsu. Tada kira manussanam visativassasahassayukakalo
hoti. Tada vasudevamaharajassa eko piyaputtako kalamakasi.
Raja sokapareto sabbakiccani pahaya mancassa atanim pariggahetva
vilapanto nipajji. Tasmim kale ghatapandito cintesi thapetva
mam anno koci mama bhatu sokam haritum samattho nama natthi
upayenassa sokam harissamiti so ummattakavesam gahetva sasam
me detha sasam me dethati akasam olokento sakalanagaram
vicari. Ghatapandito ummattako jatoti sakalanagaram sankhubhi.
Tasmim kale rohineyyo nama amacco vasudevaranno santikam
gantva tena saddhim katham samutthapento pathamam gathamaha
        utthehi kanha kim sesi      ko attho supinena te
        yopi tuyham sako bhata     hadayam cakkhunca dakkhinam
        tassa vata baliyyanti      ghato jappati kesavati.
     Tattha kanhati gottenalapati. Kanhayanagotto kiresa.
Ko atthoti katara nama vuddhi. Hadayam cakkhunca dakkhinanti
hadayena ceva dakkhinacakkhuna ca samanoti attho. Tassa vata
baliyyantiti tassa hadayam asmim vata avattharantiti attho.
Jappatiti sasam me dethati vippalapati. Kesavati so kira
kesasobhanataya kesavoti pannayittha tena tam namena alapati.
     Evam amaccena vutte tassa upatthitabhavam natva sattha
abhisambuddho hutva dutiyam gathamaha
        Tassa tam vacanam sutva      rohineyyassa kesavo
        taramanarupo vutthasi      bhatu sokena attitoti.
     Raja utthaya sigham pasada otaritva ghatapanditassa
santikam gantva ubhosu hatthesu dalham gahetva tena saddhim
sallapanto tatiyam gathamaha
        kim nu ummattakarupova      kevalam dvarakam imam
        saso sasoti vilapasi       ko nu te sasamahariti.
     Tattha kevalam dvarakam imanti kasma ummattako viya hutva
sakalam imam dvaravatinagaram vicaranto saso sasoti vilapasi ko tava
sasam avahari kena te saso gahitoti pucchati.
     So ranna evam vuttepi punappunam tadeva vacanam vadati.
Raja puna dve gatha abhasi
        sovannamayam manimayam        atha va rupiyamayam
        sankhasilapavalamayam        karayissami te sasam.
        Santi annepi sasaka      aranne vanagocara
        tepi te anayissami     kidisam sasamicchasiti.
     Tatrayam sankhepattho etesu suvannamayadisu yam icchasi
tam vada aham te karetva dassami athapi ete na rocesi
annepi aranne vanagocara sasaka atthi te anayissami
vada bhadramukha kidisam sasamicchasiti.
     Ranno katham sutva ghatapandito chattham gathamaha
        Na cahametam icchami      ye sasa pathavissita
        candato sasamicchama       tam me ohara kesavati.
     Tattha oharati otarehi.
     Raja tassa katham sutva nissamsayam me bhata ummattakova
jatoti domanassappatto sattamam gathamaha
        so nuna madhuram nati       jivitam vijahissasi
        apatthayam yo patthayasi      candato sasamicchasiti.
     Tattha natiti kanittham alapanto aha. Idam vuttam hoti
tata mayham piyanati so tvam nuna atimadhuram attano jivitam vijahissasi
yo apatthetabbam patthesiti.
     Ghatapandito ranno vacanam sutva niccalo thatva bhatika
tvam candato sasakam patthentassa tam alabhitva jivitakkhayabhavam jananto
kimkarana mataputtam anusocasiti vatva atthamam gathamaha
        evam ce kanha janasi     yadannamanusasasi
        kasma pure matam puttam      ajjapi anusocasiti.
     Tattha evanti idam alabbhaneyyatthanam nama na patthetabbanti
yadi evam janasi. Yadannamanusasasiti evam janantova yadi
annam anusasasiti attho. Pureti atha kasma ito catumasamatthake
matam puttam ajjapi anusocasiti vadati.
     Iti so antaravithiyam thitakova bhatika aham tava pannayamanam
patthemi tvam pana apannayamanassa atthaya socasiti vatva tassa
Dhammam desento puna dve gatha abhasi
       yam na labbha manussena       amanussena va puna
       jato me ma mari putto    kuto labbha alabbhiyam.
       Na manta mulabhesajja       osathehi dhanena va
       sakka anayitum kanha        yam petamanusocasiti.
     Tattha yanti bhatika yam evam jato me putto ma mariti
manussena va devena va puna na labbha na sakka laddhum tam tvam
patthesi tam petam kuto labbha kena karanena sakka laddhum
na sakkati dipeti. Tasma alabbhiyam alabbhaneyyatthanam nametanti
attho. Mantati mantappayogena. Mulabhesajjati mulabhesajjena.
Osathehiti nanavidhosathehi. Dhanena vati kotisatasankhenapi dhanena
va. Idam vuttam hoti yam tvam petamanusocasi tam etehi
mantappayogadihipi anetum na sakkati.
     Raja tam sutva yuttam tata sallakkhitam mama sokaharanatthaya
taya idam katanti ghatapanditam vannento catasso gatha abhasi
       yassa etadisa assu       amacca purisapandita
       yatha nijjhapaye ajja       ghato purisapandito.
       Adittam vata mam santam        ghatasittamva pavakam
       varina viya osinci        sabbam nibbapaye daram.
       Abbulham vata mam sallam        yam me hadayanissitam
       yo me sokaparetassa       puttasokam apanudi.
       Soham abbulhasallosmi       vitasoko anavilo
       na socami na rodami       tava sutvana manavati.
     Tattha pathamagathaya ayam sankhepattho yatha yena karanena
ajja mam puttasokaparetam ghato purisapandito sokaharanatthaya
nijjhapaye nijjhapesi bodhesi yassa annassapi edisa
purisapandita amacca assu tassa kuto sokoti. Sesagatha
vuttatthayeva.
     Avasane
        evam karonti sappanna    ye honti anukampaka
        nivattayanti sokamha      ghato jetthamva bhataranti
ayam abhisambuddhagatha uttanatthayeva.
     Evam ghatakumarena vitasoke kate vasudeve rajjamanusasente
dighassa addhuno accayena dasabhatikanam putta kumara cintayimsu
kanhadipayanam dibbacakkhukoti vadanti vimamsissama tava nanti.
Te ekam daharakumaram alankaritva gabbhiniakaram dassenta udare
masurakam bandhitva tassa santikam netva bhante ayam kumarika
kim vijayissatiti pucchimsu. Tapaso dasabhatikarajunam vinasakalo
patto mayham nu kho ayusankharo kidisoti olokento ajjeva
maranam bhavissatiti natva kumara imina tumhakam ko atthoti
vatva kathetha no bhanteti nibandho ayam ito sattame divase
khadiraghatikam vijayissati taya vasudevassa kulam vinassati apica kho pana
Tumhe tam khadiraghatikam gahetva jhapetva charikam nadiyam pakkhipeyyathati
aha. Atha nam te kutajatila puriso vijayanako nama natthiti
vatva tantarajjukam nama karanam katva tattheva jivitakkhayam papayimsu.
Rajano kumare pakkosapetva kimkarana tapasam marayitthati
pucchitva sabbam sutva bhita tassa arakkham datva sattame
divase tassa kucchito nikkhantam  khadiraghatikam jhapetva charikam nadiyam
khipimsu. Sa nadiya vuyhamana mukhadvare ekapasse laggi.
Tato erakam nibbatti. Athekadivasam te rajano samuddakilitam
kilissamati mukhadvaram gantva mahamandapam karetva alankata-
mandape khadanta pivanta kilanta kelivaseneva pavattahatthapada-
paramasa dvidha bhinditva mahakalaham karimsu. Atheko annam muggaram
alabhanto erakavanto ekam erakapattam ganhi. Tam gahitamattameva
khadiramusalam ahosi. So tena mahajanam pothesi. Athanno athannoti
sabbehi gahitaggahitam musalameva ahosi. Te annamannam paharitva
vinasam papunimsu. Tesu vinasantesu vasudevo baladevo bhagini
anjanadevi purohitoti cattaro jana ratham abhiruhitva palayimsu.
Sesa sabbepi vinattha. Tepi cattaro jana rathena palayanta
kalamattikaatavim papunimsu. So hi mutthikamallo patthanam katva
yakkho hutva tattha nibbatto baladevassa agatabhavam natva tattha
gamam mapetva mallavesam gahetva ko yujjhitukamoti vagganto
gajjanto apphothento vicari. Baladevo tam disvava bhatika
Aham imina saddhim yujjhissamiti vatva vasudeve varenteyeva
ratha oruyha tassa santikam gantva apphotheti. Atha nam so
pasaritahattheyeva gahetva mulakandam viya khadi. Vasudevo tassa
matabhavam natva bhagininca purohitanca adaya sabbarattim gantva
suriyodaye ekam paccantagamam patva aharam pacitva aharathati
bhagininca purohitanca gamam pahinitva sayam ekasmim gacchantare
paticchanno nipajji. Atha nam jara nama eko luddho gaccham calitam
disva sukaro ettha bhavissatiti sannaya sattim khipitva pade
vijjhi. Ko mam vijjhatiti ca vutte manussassa viddhabhavam natva
bhito palayitum arabhi. Raja satim paccupatthapetva utthaya
matula ma bhayi ehiti pakkositva agatam kosi nama
tvanti pucchitva aham sami jara namati vutte jaraya viddho
marissatiti kira mam porana byakarimsu nissamsayam ajja maya
maritabbanti natva matula ma bhayi ehi padam me bandhahiti
tena paharamukham bandhapetva tam uyyojesi. Balavavedana pavattimsu.
Itarehi abhatam aharam paribhunjitum nasakkhi. Atha te amantetva
ajjaham marissami tumhe pana sukhumala annam kammam katva
jivitum na sakkhissatha imam vijjam sikkhathati ekam vijjam sikkhapetva
te uyyojetva tattheva jivitakkhayam papuni. Evam anjanadevim
thapetva sabbeva vinasam papunimsu.
     Sattha imam dhammadesanam aharitva upasaka evam poranaka-
pandita panditanam katham sutva attano puttasokam niharimsu tvam
ma cintayiti vatva saccani pakasetva jatakam samodhanesi.
Saccapariyosane upasako sotapattiphale patitthahi. Tada rohineyyo
anando ahosi vasudevo sariputto avasesa buddhaparisa
ahesum ghatapandito pana ahameva sammasambuddho loke vivattacchado
ahositi.
                  Ghatapanditajatakam samattam.
                 Iti solasajatakapatimanditassa
              dasakanipatassa atthavannana samatta.


             The Pali Atthakatha in Roman Book 39 page 527-541. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=10671&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=10671&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1483              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=5979              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6135              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6135              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext book chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]