ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                     Nandiyamigarajajatakam
     sace brahmana gacchasiti idam sattha jetavane viharanto ekam
matuposakam bhikkhum arabbha kathesi.
     Tam hi sattha saccabhira tvam bhikkhu gihi posesiti pucchitva
saccam bhanteti vutte kinte hontiti vutte matapitaro me
bhanteti vutte sadhu sadhu bhikkhu poranakapanditanam vamsam palesi
poranakapandita hi tiracchanayoniyam nibbattitvapi matapitunampi
jivitam adamsuti vatva atitam ahari
     atite kosalaratthe sakete kosalaraje rajjam karente
bodhisatto migayoniyam nibbattitva vayappatto nandiyamigo nama hutva
silacarasampanno matapitaro posesi. Tada kosalaraja
migacittakova ahosi. So pana manussanam kasikammadini katum adatva
mahaparivaro devasikam migavadham gacchati. Manussa sannipatitva
ayya ayam raja amhakam kammacchedam karoti gharavasopi nassati
Yannuna mayam anjanavanauyyanam parikkhipitva dvaram yojetva pokkharanim
khanitva tinani ropetva dandamuggaradihattha arannam pavisitva
gumbe paharanta mige niharitva parivaretva gorupani viya vajjam
uyyane pavesetva dvaram pidahitva ranno arocetva attano
kammam kareyyamati mantayimsu. Ettheso upayoti sabbe ekacchanda
hutva uyyanam sajjetva arannam pavisitva yojanamattam thanam
parikkhipimsu. Tasmim khane eko nandiyo ekasmim khuddake
gumbe matapitaro gahetva bhumiyam nipanno hoti. Manussa
nanaphalakavudhahattha bahuna bahum piletva tam gumbam parikkhipimsu.
Athekacce mige olokenta tam gumbam pavisimsu. Nandiyo te disva ajja
maya jivitam pariccajitva matapitunam jivitadanam datum vattatiti cintetva
utthaya matapitaro vanditva ammatata  ime manussa imam gumbam
pavisitva amhe tayopi passissanti tumhe ekena upayena jiveyyatha
jivitam vo seyyo aham tumhakam jivitadanam datva manussehi
gumbapariyante thatva gumbe pahatamatteyeva nikkhamissami atha te
imasmim khuddakagumbe ekoyeva migo bhavissatiti mannamana gumbam
na pavisanti tumhe appamatta hothati matapitaro khamapetva
gamanasajjo atthasi. So manussehi gumbapariyante thatva
unnaditva gumbe pahatamatteyeva tato nikkhami. Te ekovettha
migo bhavissatiti gumbam na pavisimsu. Atha nandiyo gantva miganam
antare pavisi. Manussa parivaretva sabbamige uyyanam pavesetva
Dvaram thaketva ranno arocetva sakasakatthanani gamimsu.
Tato patthaya raja sayameva gantva ekam migam vijjhitva tam
gahetva ehiti ekam pesetva va aharapesi. Atha miga varam
thapayimsu. Pattavaro migo ekamantam titthati. Tam vijjhitva
ganhanti. Nandiyo pokkharaniyam paniyam pivati tinani khadati.
Varo panassa na tava papunati. Atha bahunam divasanam accayena
tassa matapitaro tam datthukama hutva amhakam putto
nandiyamigaraja nagabalo thamasampanno sace jivati avassam vatim
langhetva amhakam dassanatthaya agamissati sasanamassa
pesessamati cintetva maggasamipe thatva ekam brahmanam disva
ayya kaham gacchasiti manusikaya vacaya pucchitva saketanti vutte
puttassa sasanam pahinanta pathamam gathamahamsu
        sace brahmana gacchasi    saketam anjanavanam
        vajjasi nandiyam nama     puttam amhaka orasam
        matapita ca te vuddha  te tam icchanti passitunti.
     Tassattho sace tvam brahmana saketam gacchasi sakete
anjanavanam nama uyyanam atthi tattha amhakam putto nandiyo
nama migo atthi tam vadeyyasi matapitaro te vuddha yava
na maranti tava tam passitum icchantiti.
     So sadhuti sampaticchitva saketam gantva punadivase uyyanam
pavisitva nandiyamigo nama kataroti pucchi. Migo agantva
Tassa samipe thatva ahanti aha. Brahmano tamattham arocesi.
Nandiyo tam sutva gaccheyyamaham brahmana vatim langhitva
na gaccheyyam maya pana ranno santakam nivapapanabhojanam bhuttam tam
me inatthane thitam imesanca miganam majjhe ciram vutthosmi tassa
me ranno ceva etesanca sotthibhavam akatva attano balam
adassetva gamanam nama na yuttam attano pana vare sampatte aham
etesam sotthibhavam katva sukhito agacchissamiti imamattham pakasento
dve gatha abhasi
        bhutta maya nivapani    rajino panabhojanam
        tam rajapindam avabhuttum     naham brahmanamussahe.
        Odahissamaham passam      khurapanissa rajino
        tadaham sukhito mutto     api passemu mataranti.
     Tattha nivapaniti tesu tesu thanesu nivutani nivapani.
Panabhojananti paniyanca avasesatinanca. Tam rajapindanti tam
ranno santakam sankaddhitva samodhanakatthena pindam. Avabhuttunti
dubbhuttam bhunjitum. Ranno hi kiccam anipphadento tam avabhuttam
bhunjati nama svaham evam avabhuttum na ussahamiti vadati.
Brahmanamussaheti ettha brahmanati alapanam makaro pana
padasandhivasena vutto. Odahissamaham passam khurapanissa rajinoti
aham brahmana attano vare sampatte khurappam sannahitva agatassa
ranno migayuthato nikkhamitva ekamantam thatva mam vijjha maharajati
Vatva attano mahaphasukapassam odahissami. Sukhito muttoti
tada aham maranabhaya mutto sukhito niddukkho ranna anunnato
api nama mataram passeyyanti.
     Tam sutva brahmano pakkami. Aparabhage tassa varadivase
raja mahantena parivarena uyyanam agacchi. Mahasatto ekamante
atthasi. Raja migam vijjhissamiti khurappam sannahi. Mahasatto
yatha anne maranabhayatajjita palayanti evam apalayitva nibbhayo
hutva mettam purecarikam katva mahaphasukapassam odahitva niccalova
atthasi. Raja tassa mettanubhavena saram vissajjetum nasakkhi.
Mahasatto kim maharaja saram na muccasi muncahiti aha.
Na sakkomi migarajati. Tenahi gunavantanam gunam janatha
maharajati. Tada raja bodhisatte pasiditva dhanum chaddetva
idam acittakam kalingarakandampi tava tava gunam janati sacittako
manussabhutopi aham na janami mayham khama abhayam te dammiti
aha. Maharaja mayham tava abhayam desi ayam uyyane migagano
kim karissatiti. Etesampi abhayam dammiti. Evam mahasatto
nigrodhajatake vuttanayeneva sabbesam arannamiganam akasagatasakunanam
jalacaramacchanam ca abhayam dapetva rajanam pancasu silesu
patitthapetva maharaja ranna nama agatigamanam pahaya dasa rajadhamme
akopentena dhammena samena rajjam karetum vattatiti
        Danam silam pariccagam     ajjavam maddavam tapam
        akkodham avihimsanca      khanti ca avirodhanam
        iccete kusale dhamme  thite passahi attani
        tato te jayate piti   somanassancanappakanti
evam vutte rajadhamme gathabandheneva dassetva katipaham ranno
santike vasitva nagare sabbasattanam abhayadanam pakasetum suvanna-
bherincarapetva appamatto hohi maharajati vatva matapitunam
dassanatthaya gato. Ima abhisambuddhagatha honti
        migaraja pure asim    kosalassa niketave
        mandiyo nama namena   abhirupo catuppado.
        Tam mam vadhitumagacchi      dayasmim anjanavane
        dhanum arajjam katvana    usum sandhaya kosalo.
        Tassaham odahim passam    khurapanissa rajino
        tadaham sukhito mutto    mataram datthumagatoti.
     Tattha kosalassa niketaveti kosalassa ranno nikete vasanatthane
tassa santike arannasminti attho. Dayasminti miganam vasanatthaya
dinnauyyane. Arajjam katvanati jiyaya saddhim ekato hutva
aropetvati attho. Sandhayati sannahitva yojetva. Odahinti
oddesim. Matram datthumagatoti desanasisametam. Ranno
dhammam desetva sabbasattanam abhayatthaya suvannabherincarapetva
matapitaro datthumagatosmiti attho.
     Sattha imam dhammadesanam aharitva saccani pakasetva jatakam
samodhanesi saccapariyosane matuposakabhikkhu sotapattiphale patitthahi
tada matapitaro maharajakulani ahesum brahmano sariputto
ahosi raja anando ahosi nandiyamigaraja pana ahamevati.
                  Nandiyamigarajajatakam dasamam.
                   Avariyavaggo pathamo.
                      -----------
@Footnote:
@*** hanranir m+mikhramula ***



             The Pali Atthakatha in Roman Book 39 page 57-64. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=1138&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=1138&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=899              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4043              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4019              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4019              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]