ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Nandiyamigarājajātakaṃ
     sace brāhmaṇa gacchasīti idaṃ satthā jetavane viharanto ekaṃ
mātuposakaṃ bhikkhuṃ ārabbha kathesi.
     Taṃ hi satthā saccabhira tvaṃ bhikkhu gihī posesīti pucchitvā
saccaṃ bhanteti vutte kinte hontīti vutte mātāpitaro me
bhanteti vutte sādhu sādhu bhikkhu porāṇakapaṇḍitānaṃ vaṃsaṃ pālesi
porāṇakapaṇḍitā hi tiracchānayoniyaṃ nibbattitvāpi mātāpitūnampi
jīvitaṃ adaṃsūti vatvā atītaṃ āhari
     atīte kosalaraṭṭhe sākete kosalarāje rajjaṃ kārente
bodhisatto migayoniyaṃ nibbattitvā vayappatto nandiyamigo nāma hutvā
sīlācārasampanno mātāpitaro posesi. Tadā kosalarājā
migacittakova ahosi. So pana manussānaṃ kasikammādīni kātuṃ adatvā
mahāparivāro devasikaṃ migavadhaṃ gacchati. Manussā sannipatitvā
ayyā ayaṃ rājā amhākaṃ kammacchedaṃ karoti gharāvāsopi nassati

--------------------------------------------------------------------------------------------- page58.

Yannūna mayaṃ añjanavanauyyānaṃ parikkhipitvā dvāraṃ yojetvā pokkharaṇiṃ khanitvā tiṇāni ropetvā daṇḍamuggarādihatthā araññaṃ pavisitvā gumbe paharantā mige nīharitvā parivāretvā gorūpāni viya vajjaṃ uyyāne pavesetvā dvāraṃ pidahitvā rañño ārocetvā attano kammaṃ kareyyāmāti mantayiṃsu. Ettheso upāyoti sabbe ekacchandā hutvā uyyānaṃ sajjetvā araññaṃ pavisitvā yojanamattaṃ ṭhānaṃ parikkhipiṃsu. Tasmiṃ khaṇe eko nandiyo ekasmiṃ khuddake gumbe mātāpitaro gahetvā bhūmiyaṃ nipanno hoti. Manussā nānāphalakāvudhahatthā bāhunā bāhuṃ pīḷetvā taṃ gumbaṃ parikkhipiṃsu. Athekacce mige olokentā taṃ gumbaṃ pavisiṃsu. Nandiyo te disvā ajja mayā jīvitaṃ pariccajitvā mātāpitūnaṃ jīvitadānaṃ dātuṃ vaṭṭatīti cintetvā uṭṭhāya mātāpitaro vanditvā ammatāta ime manussā imaṃ gumbaṃ pavisitvā amhe tayopi passissanti tumhe ekena upāyena jīveyyātha jīvitaṃ vo seyyo ahaṃ tumhākaṃ jīvitadānaṃ datvā manussehi gumbapariyante ṭhatvā gumbe pahaṭamatteyeva nikkhamissāmi atha te imasmiṃ khuddakagumbe ekoyeva migo bhavissatīti maññamānā gumbaṃ na pavisanti tumhe appamattā hothāti mātāpitaro khamāpetvā gamanasajjo aṭṭhāsi. So manussehi gumbapariyante ṭhatvā unnāditvā gumbe pahaṭamatteyeva tato nikkhami. Te ekovettha migo bhavissatīti gumbaṃ na pavisiṃsu. Atha nandiyo gantvā migānaṃ antare pāvisi. Manussā parivāretvā sabbamige uyyānaṃ pavesetvā

--------------------------------------------------------------------------------------------- page59.

Dvāraṃ thaketvā rañño ārocetvā sakasakaṭṭhānāni gamiṃsu. Tato paṭṭhāya rājā sayameva gantvā ekaṃ migaṃ vijjhitvā taṃ gahetvā ehīti ekaṃ pesetvā vā āharāpesi. Atha migā vāraṃ ṭhapayiṃsu. Pattavāro migo ekamantaṃ tiṭṭhati. Taṃ vijjhitvā gaṇhanti. Nandiyo pokkharaṇiyaṃ pānīyaṃ pivati tiṇāni khādati. Vāro panassa na tāva pāpuṇāti. Atha bahūnaṃ divasānaṃ accayena tassa mātāpitaro taṃ daṭṭhukāmā hutvā amhākaṃ putto nandiyamigarājā nāgabalo thāmasampanno sace jīvati avassaṃ vatiṃ laṅghetvā amhākaṃ dassanatthāya āgamissati sāsanamassa pesessāmāti cintetvā maggasamīpe ṭhatvā ekaṃ brāhmaṇaṃ disvā ayya kahaṃ gacchasīti mānusikāya vācāya pucchitvā sāketanti vutte puttassa sāsanaṃ pahiṇantā paṭhamaṃ gāthamāhaṃsu sace brāhmaṇa gacchasi sāketaṃ añjanavanaṃ vajjāsi nandiyaṃ nāma puttaṃ amhāka orasaṃ mātāpitā ca te vuḍḍhā te taṃ icchanti passitunti. Tassattho sace tvaṃ brāhmaṇa sāketaṃ gacchasi sākete añjanavanaṃ nāma uyyānaṃ atthi tattha amhākaṃ putto nandiyo nāma migo atthi taṃ vadeyyāsi mātāpitaro te vuḍḍhā yāva na maranti tāva taṃ passituṃ icchantīti. So sādhūti sampaṭicchitvā sāketaṃ gantvā punadivase uyyānaṃ pavisitvā nandiyamigo nāma kataroti pucchi. Migo āgantvā

--------------------------------------------------------------------------------------------- page60.

Tassa samīpe ṭhatvā ahanti āha. Brāhmaṇo tamatthaṃ ārocesi. Nandiyo taṃ sutvā gaccheyyāmahaṃ brāhmaṇa vatiṃ laṅghitvā na gaccheyyaṃ mayā pana rañño santakaṃ nivāpapānabhojanaṃ bhuttaṃ taṃ me iṇaṭṭhāne ṭhitaṃ imesañca migānaṃ majjhe ciraṃ vuṭṭhosmi tassa me rañño ceva etesañca sotthibhāvaṃ akatvā attano balaṃ adassetvā gamanaṃ nāma na yuttaṃ attano pana vāre sampatte ahaṃ etesaṃ sotthibhāvaṃ katvā sukhito āgacchissāmīti imamatthaṃ pakāsento dve gāthā abhāsi bhuttā mayā nivāpāni rājino pānabhojanaṃ taṃ rājapiṇḍaṃ avabhuttuṃ nāhaṃ brāhmaṇamussahe. Odahissāmahaṃ passaṃ khurapāṇissa rājino tadāhaṃ sukhito mutto api passemu mātaranti. Tattha nivāpānīti tesu tesu ṭhānesu nivutāni nivāpāni. Pānabhojananti pānīyañca avasesatiṇañca. Taṃ rājapiṇḍanti taṃ rañño santakaṃ saṅkaḍḍhitvā samodhānakaṭṭhena piṇḍaṃ. Avabhuttunti dubbhuttaṃ bhuñjituṃ. Rañño hi kiccaṃ anipphādento taṃ avabhuttaṃ bhuñjati nāma svāhaṃ evaṃ avabhuttuṃ na ussahāmīti vadati. Brāhmaṇamussaheti ettha brāhmaṇāti ālapanaṃ makāro pana padasandhivasena vutto. Odahissāmahaṃ passaṃ khurapāṇissa rājinoti ahaṃ brāhmaṇa attano vāre sampatte khurappaṃ sannahitvā āgatassa rañño migayūthato nikkhamitvā ekamantaṃ ṭhatvā maṃ vijjha mahārājāti

--------------------------------------------------------------------------------------------- page61.

Vatvā attano mahāphāsukapassaṃ odahissāmi. Sukhito muttoti tadā ahaṃ maraṇabhayā mutto sukhito niddukkho raññā anuññāto api nāma mātaraṃ passeyyanti. Taṃ sutvā brāhmaṇo pakkāmi. Aparabhāge tassa vāradivase rājā mahantena parivārena uyyānaṃ āgacchi. Mahāsatto ekamante aṭṭhāsi. Rājā migaṃ vijjhissāmīti khurappaṃ sannahi. Mahāsatto yathā aññe maraṇabhayatajjitā palāyanti evaṃ apalāyitvā nibbhayo hutvā mettaṃ purecārikaṃ katvā mahāphāsukapassaṃ odahitvā niccalova aṭṭhāsi. Rājā tassa mettānubhāvena saraṃ vissajjetuṃ nāsakkhi. Mahāsatto kiṃ mahārāja saraṃ na muccasi muñcāhīti āha. Na sakkomi migarājāti. Tenahi guṇavantānaṃ guṇaṃ jānatha mahārājāti. Tadā rājā bodhisatte pasīditvā dhanuṃ chaḍḍetvā idaṃ acittakaṃ kaliṅgarakaṇḍaṃpi tāva tava guṇaṃ jānāti sacittako manussabhūtopi ahaṃ na jānāmi mayhaṃ khama abhayaṃ te dammīti āha. Mahārāja mayhaṃ tāva abhayaṃ desi ayaṃ uyyāne migagaṇo kiṃ karissatīti. Etesaṃpi abhayaṃ dammīti. Evaṃ mahāsatto nigrodhajātake vuttanayeneva sabbesaṃ araññamigānaṃ ākāsagatasakuṇānaṃ jalacaramacchānaṃ ca abhayaṃ dāpetvā rājānaṃ pañcasu sīlesu patiṭṭhāpetvā mahārāja raññā nāma agatigamanaṃ pahāya dasa rājadhamme akopentena dhammena samena rajjaṃ kāretuṃ vaṭṭatīti

--------------------------------------------------------------------------------------------- page62.

Dānaṃ sīlaṃ pariccāgaṃ ājjavaṃ maddavaṃ tapaṃ akkodhaṃ avihiṃsañca khantī ca avirodhanaṃ iccete kusale dhamme ṭhite passāhi attani tato te jāyate pīti somanassañcanappakanti evaṃ vutte rājadhamme gāthābandheneva dassetvā katipāhaṃ rañño santike vasitvā nagare sabbasattānaṃ abhayadānaṃ pakāsetuṃ suvaṇṇa- bheriñcārāpetvā appamatto hohi mahārājāti vatvā mātāpitūnaṃ dassanatthāya gato. Imā abhisambuddhagāthā honti migarājā pure āsiṃ kosalassa niketave mandiyo nāma nāmena abhirūpo catuppado. Taṃ maṃ vadhitumāgacchi dāyasmiṃ añjanāvane dhanuṃ ārajjaṃ katvāna usuṃ sandhāya kosalo. Tassāhaṃ odahiṃ passaṃ khurapāṇissa rājino tadāhaṃ sukhito mutto mātaraṃ daṭṭhumāgatoti. Tattha kosalassa niketaveti kosalassa rañño nikete vasanaṭṭhāne tassa santike araññasminti attho. Dāyasminti migānaṃ vasanatthāya dinnauyyāne. Ārajjaṃ katvānāti jiyāya saddhiṃ ekato hutvā āropetvāti attho. Sandhāyāti sannahitvā yojetvā. Odahinti oḍḍesiṃ. Mātraṃ daṭṭhumāgatoti desanāsīsametaṃ. Rañño dhammaṃ desetvā sabbasattānaṃ abhayatthāya suvaṇṇabheriñcārāpetvā mātāpitaro daṭṭhumāgatosmīti attho.

--------------------------------------------------------------------------------------------- page63.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi tadā mātāpitaro mahārājakulāni ahesuṃ brāhmaṇo sārīputto ahosi rājā ānando ahosi nandiyamigarājā pana ahamevāti. Nandiyamigarājajātakaṃ dasamaṃ. Āvāriyavaggo paṭhamo. -----------

--------------------------------------------------------------------------------------------- page64.

@Footnote: @*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***


             The Pali Atthakatha in Roman Book 39 page 57-64. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=1138&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=1138&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=899              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4043              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4019              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4019              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]