ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Setaketujātakaṃ
     mā tāta kujjhi na hi sādhu kodhoti idaṃ satthā jetavane
viharanto kuhakaṃ bhikkhuṃ ārabbha kathesi. Paccuppannavatthuṃ kuddālajātake
āvībhavissati.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
bārāṇasiyaṃ disāpāmokkho ācariyo hutvā pañcasatamāṇave mante
vācesi. Tesaṃ jeṭṭhako setaketu nāma uddiccabrāhmaṇakule
nibbattamāṇavo. Tassa jātiṃ nissāya mahanto māno ahosi.
So ekadivasaṃ aññehi māṇavehi saddhiṃ nagarā nikkhamanto nagaraṃ
pavisantaṃ ekaṃ caṇḍālaṃ disvā kosi tvanti pucchitvā caṇḍālohamasmīti
vutte tassa sarīraṃ paharitvā āgatavātassa attano sarīre
phusanabhayena nassa caṇḍāla kāḷakaṇṇi adhovātaṃ yāhīti vatvā
vegena tassa uparivātaṃ agamāsi. Caṇḍālopi sīghataraṃ gantvā
tassa uparivāte aṭṭhāsi. Atha naṃ so nassa vasala kāḷakaṇṇīti
suṭṭhutaraṃ akkosi paribhāsi. Taṃ sutvā caṇḍālo tvaṃ kosīti
pucchi. Brāhmaṇamāṇavohamasmīti. Brāhmaṇo hotu mayā pana
puṭṭhapañhaṃ kathetuṃ sakkhissasīti. Āma sakkhissāmīti. Sacepi na
sakkosi pādantarena taṃ gamemīti. So attānaṃ takketvā
āgamehīti āha. Caṇḍālaputto tassa kathaṃ parisaṃ gāhāpetvā
Māṇava disā nāma katarāti pañhaṃ pucchi. Disā nāma puratthimādayo
catasso disāti. Caṇḍālo ahantaṃ etaṃ disaṃ na pucchāmi
tvaṃ ettakampi ajānanto mama sarīre pahatavātaṃ jigucchasīti taṃ
khandhaṭṭhike gahetvā onametvā attano pādantarena gamesi.
Māṇavā taṃ pavattiṃ ācariyassa ācikkhiṃsu. Taṃ sutvā ācariyo
saccaṃ kira tāta setaketu caṇḍālenasi pādantarena gamitoti.
Āmācariya so maṃ caṇḍāladāsīputto disāmattampi na jānāsīti
vatvā attano pādantarena gamesi idāni disvā kattabbamassa
jānissāmīti kuddho caṇḍālaputtaṃ akkosi paribhāsi. Atha naṃ
ācariyo tāta setaketu mā tassa kujjha paṇḍito caṇḍālaputto
na so taṃ etaṃ disaṃ pucchati aññaṃ disaṃ pucchi tayā pana
diṭṭhasutaviññātato adiṭṭhāsutaaviññātameva bahutaranti ovadanto
dve gāthā abhāsi
               mā tāta kujjhi na hi sādhu kodho
               bahumpi te adiṭṭhaṃ assutañca
               mātāpitā disā tāta setaketu
               ācariyamāhu disataṃ pasaṭṭhā
               agārino annapānavatthadā
               avhāyikā tampi disaṃ vadanti
               esā disā paramā setaketu
               yaṃ patva dukkhī ca sukhino bhavantīti.
     Tattha na hi sādhu kodhoti kodho nāma uppajjamāno subhāsita-
dubbhāsitaṃ atthānatthaṃ hitāhitaṃ jānituṃ na detīti na hi sādhuko.
Bahumpi te adiṭṭhanti tayā cakkhunā adiṭṭhaṃ sotena ca assutameva
bahutaraṃ disaṃ tā disā mā tāpitaro puttānaṃ purimataraṃ uppannattā
puratthimadisā nāma jātāti vadati. Ācariyamāhu disataṃ pasaṭṭhāti
ācariyā pana dakkhiṇeyyattā disataṃ pasaṭṭhā dikkhiṇadisāti buddhādayo
ariyā āhu kathenti dīpenti vā vadanti. Agārinoti gahaṭṭhāva.
Annapānavatthadāti annadā pānadā vatthadā ca. Avhāyikāti etha
deyyadhammaṃ paṭiggaṇhathāti pakkosanakā. Tampi disaṃ vadantīti
tampi buddhādayo ariyā etaṃ disaṃ vadanti. Iminā catupaccayadāyakā
gahaṭṭhā paccaye avhāyitvā dhammikasamaṇabrāhmaṇehi upagantabbattā
etā disā nāmāti dīpeti. Aparo nayo ye ete agārino
annapānavatthadā tesaṃ chakāmasaggasampattidāyikaṭṭhena uparupari avhāyanato
avhāyikā dhammikasamaṇabrāhmaṇā. Tampi disaṃ vadantīti taṃpi buddhādayo
ariyā uparimadisaṃ nāma vadantīti dīpeti. Vuttampi cetaṃ
        mātāpitā disā pubbā    ācariyā dakkhiṇā disā
        puttadārā disā pacchā    mittāmaccā ca uttarā
        dāsakammakarā heṭṭhā     uddhaṃ samaṇabrāhmaṇā
        etā disā namasseyya    appamatto kule gihīti.
Esā disāti idaṃ pana nibbānaṃ sandhāya vuttaṃ. Jātiādinā hi
nānappakārena dukkhena dukkhitā sattā taṃ patvā niddukkhā sukhino
bhavanti. Esāeva ca sattehi agatapubbā disā nāma. Teneva
ca nibbānaṃ paramāti āha. Vuttampi cetaṃ
                samatittikaṃ anavasesakaṃ
                telapattaṃ yathā parihareyya
                evaṃ sacittamanurakkheyya
                patthayāno disaṃ agatapubbanti.
     Evaṃ mahāsatto māṇavassa disā kathesi. So pana caṇḍālenamhi
pādantarena gamitoti tasmiṃ ṭhāne avasitvā takkasilaṃ gantvā
disāpāmokkhassa ācariyassa santike sabbasippāni uggaṇhitvā
ācariyena anuññāto takkasilato nikkhamitvā sabbasamayasippaṃ sikkhanto
vicari. So ekaṃ paccantagāmaṃ gantvā taṃ nissāya vasanto
pañcasate tāpase disvā tesaṃ santike pabbajitvā yante jānanti
sippaṃ vā mantaṃ vā caraṇaṃ vā taṃ uggaṇhitvā gaṇasatthā hutvā
tehi parivārito bārāṇasiṃ gantvā punadivase bhikkhaṃ caranto rājaṅgaṇaṃ
agamāsi. Rājā tāpasānaṃ iriyāpathe pasīditvā antonivesane
bhojetvā te attano uyyāne vasāpesi. So ekadivasaṃ tāpase
parivisitvā ajja sāyañhe uyyānaṃ gantvā ayye vandissāmīti
āha. Setaketu uyyānaṃ gantvā tāpase sannipātetvā samma
mārisa ajja rājā āgamissatīti āha. Rājāno nāma sakiṃ
Ārādhetvā yāvatāyukaṃ sukhaṃ jīvituṃ sakkā ajja ekacce vaggulivattaṃ
caratha ekacce kaṇṭhakaseyyaṃ kappetha ekacce pañcātapaṃ tappetha
ekacce ukkuṭikappadhānaṃ anuyuñjetha ekacce udakorohaṇakammaṃ
karotha ekacce mante sajjhāyathāti vicāretvā sayaṃ paṇṇasāladvāre
apassayapīṭhake nisīditvā pañcavaṇṇaraṅgasamujjalavāsanaṃ ekaṃ
potthakaṃ vicitravaṇṇādhārake ṭhapetvā susikkhitehi catūhi pañcahi
māṇavehi pucchite pucchite pañhe kathesi. Tasmiṃ khaṇe rājā
āgantvā te micchātapaṃ karonte disvā tuṭṭho setaketuṃ upasaṅkamitvā
vanditvā ekamantaṃ nisinno purohitena saddhiṃ sallapanto tatiyaṃ gāthamāha
                 kharājinā jaṭilā paṅkadantā
                 dumukkharūpā yeme japanti mante
                 kacci nu te mānusike payoge
                 idaṃ vidū parimuttā apāyāti.
     Tattha kharājināti sakhurehi ajinacammehi samannāgatā. Paṅkadantāti
dantakaṭṭhassa akhādanena malaggahitadantā. Dumukkharūpāti anañjita-
amaṇḍitalūkhanivāsanapārupanā mālāgandhavilepanavajjitā. Kiliṭṭharūpāti
vuttaṃ hoti. Yeme japantīti ye ime mante sajjhāyanti. Mānusike
payogeti manussehi kattabbapayoge ṭhitā. Idaṃ vidū parimuttā
apāyāti imasmiṃ payoge ṭhatvā imaṃ lokaṃ viditvā pākaṭaṃ katvā
kacci nu ete isayo catūhi apāyehi muttāti pucchati.
     Taṃ sutvā purohito catutthaṃ gāthamāha
                 Pāpāni kammāni karitva rāja
                 bahussuto neva careyya dhammaṃ
                 sahassavedopi na taṃ paṭicca
                 dukkhā pamuñce caraṇaṃ apatvāti.
     Tattha karitvāti katvā. Caraṇanti saha sīlena aṭṭha samāpattiyo.
Idaṃ vuttaṃ hoti mahārāja ahaṃ bahussutomhīti sahassavedopi
tividhaṃ sucaritadhammaṃ na careyya pāpāneva kareyya so tāni pāpāni
kammāni katvā taṃ bāhusaccaṃ paṭicca sīlasamāpattisaṅkhātaṃ caraṇaṃ
apatvā dukkhā na muñce apāyadukkhato na muñcatevāti.
     Taṃ sutvā rājā tāpasesu pasādaṃ hari. Tato setaketu
cintesi imassa rañño tāpasesu pasādo udapādi taṃ panesa
purohito vāsiyā paharitvā viya pacchindi mayā etena saddhiṃ
kathetuṃ vaṭṭatīti. So tena saddhiṃ kathento pañcamaṃ gāthamāha
                 sahassavedopi na taṃ paṭicca
                 dukkhā pamuñce caraṇaṃ apatvā
                 maññāmi vedā aphalā bhavanti
                 susaṃyamaṃ caraṇaññeva saccanti.
     Tassattho sahassavedopi taṃ bāhusaccaṃ paṭicca caraṇaṃ apatvā
attānaṃ dukkhā na pamuñce evaṃ sante ahaṃ maññāmi tayo vedā
aphalā honti sasīlakaṃ aṭṭhasamāpattiṃ paṭicca caraṇaññeva saccaṃ
hotīti.
     Taṃ sutvā purohito chaṭṭhamaṃ gāthamāha
                 na heva vedā aphalā bhavanti
                 susaṃyamaṃ caraṇaññeva saccaṃ
                 kittiñca pappoti adhicca vede
                 santaṃ puneti caraṇena dantoti.
     Tassattho tayo vedā aphalā na bhavanti susaṃyamaṃ caraṇaññeva
saccaṃ seyyaṃ uttamaṃ pavaraṃ na heva hoti. Kiṃkāraṇā. Kittiñca
pappoti adhicca vede tayo vede adhicca diṭṭhadhamme kittimattaṃ
yasamattaṃ lābhamattaṃ labhati itoparaṃ aññaṃ natthi tasmā na te
aphalā. Santaṃ puneti caraṇena dantoti sīle patiṭṭhāya samāpattiyo
nibbattetvā samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhento accantaṃ santaṃ
nibbānanāmakaṃ ekaṃ pāpuṇāti.
     Iti purohito setaketuno vādaṃ bhinditvā te sabbe gihī
kāretvā phalakāvudhāni gāhāpetvā mahantakārake katvā rañño
upaṭṭhāke kāresi. Ayaṃ kira mahantakārakānaṃ vaṃso.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
setaketu kuhako bhikkhu ahosi caṇḍālaputto sārīputto ahosi
purohito pana ahamevāti.
                   Setaketujātakaṃ dutiyaṃ.



             The Pali Atthakatha in Roman Book 39 page 7-13. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=123              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=123              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=837              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3848              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3804              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3804              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]