ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page7.

Setaketujātakaṃ mā tāta kujjhi na hi sādhu kodhoti idaṃ satthā jetavane viharanto kuhakaṃ bhikkhuṃ ārabbha kathesi. Paccuppannavatthuṃ kuddālajātake āvībhavissati. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto bārāṇasiyaṃ disāpāmokkho ācariyo hutvā pañcasatamāṇave mante vācesi. Tesaṃ jeṭṭhako setaketu nāma uddiccabrāhmaṇakule nibbattamāṇavo. Tassa jātiṃ nissāya mahanto māno ahosi. So ekadivasaṃ aññehi māṇavehi saddhiṃ nagarā nikkhamanto nagaraṃ pavisantaṃ ekaṃ caṇḍālaṃ disvā kosi tvanti pucchitvā caṇḍālohamasmīti vutte tassa sarīraṃ paharitvā āgatavātassa attano sarīre phusanabhayena nassa caṇḍāla kāḷakaṇṇi adhovātaṃ yāhīti vatvā vegena tassa uparivātaṃ agamāsi. Caṇḍālopi sīghataraṃ gantvā tassa uparivāte aṭṭhāsi. Atha naṃ so nassa vasala kāḷakaṇṇīti suṭṭhutaraṃ akkosi paribhāsi. Taṃ sutvā caṇḍālo tvaṃ kosīti pucchi. Brāhmaṇamāṇavohamasmīti. Brāhmaṇo hotu mayā pana puṭṭhapañhaṃ kathetuṃ sakkhissasīti. Āma sakkhissāmīti. Sacepi na sakkosi pādantarena taṃ gamemīti. So attānaṃ takketvā āgamehīti āha. Caṇḍālaputto tassa kathaṃ parisaṃ gāhāpetvā

--------------------------------------------------------------------------------------------- page8.

Māṇava disā nāma katarāti pañhaṃ pucchi. Disā nāma puratthimādayo catasso disāti. Caṇḍālo ahantaṃ etaṃ disaṃ na pucchāmi tvaṃ ettakampi ajānanto mama sarīre pahatavātaṃ jigucchasīti taṃ khandhaṭṭhike gahetvā onametvā attano pādantarena gamesi. Māṇavā taṃ pavattiṃ ācariyassa ācikkhiṃsu. Taṃ sutvā ācariyo saccaṃ kira tāta setaketu caṇḍālenasi pādantarena gamitoti. Āmācariya so maṃ caṇḍāladāsīputto disāmattampi na jānāsīti vatvā attano pādantarena gamesi idāni disvā kattabbamassa jānissāmīti kuddho caṇḍālaputtaṃ akkosi paribhāsi. Atha naṃ ācariyo tāta setaketu mā tassa kujjha paṇḍito caṇḍālaputto na so taṃ etaṃ disaṃ pucchati aññaṃ disaṃ pucchi tayā pana diṭṭhasutaviññātato adiṭṭhāsutaaviññātameva bahutaranti ovadanto dve gāthā abhāsi mā tāta kujjhi na hi sādhu kodho bahumpi te adiṭṭhaṃ assutañca mātāpitā disā tāta setaketu ācariyamāhu disataṃ pasaṭṭhā agārino annapānavatthadā avhāyikā tampi disaṃ vadanti esā disā paramā setaketu yaṃ patva dukkhī ca sukhino bhavantīti.

--------------------------------------------------------------------------------------------- page9.

Tattha na hi sādhu kodhoti kodho nāma uppajjamāno subhāsita- dubbhāsitaṃ atthānatthaṃ hitāhitaṃ jānituṃ na detīti na hi sādhuko. Bahumpi te adiṭṭhanti tayā cakkhunā adiṭṭhaṃ sotena ca assutameva bahutaraṃ disaṃ tā disā mā tāpitaro puttānaṃ purimataraṃ uppannattā puratthimadisā nāma jātāti vadati. Ācariyamāhu disataṃ pasaṭṭhāti ācariyā pana dakkhiṇeyyattā disataṃ pasaṭṭhā dikkhiṇadisāti buddhādayo ariyā āhu kathenti dīpenti vā vadanti. Agārinoti gahaṭṭhāva. Annapānavatthadāti annadā pānadā vatthadā ca. Avhāyikāti etha deyyadhammaṃ paṭiggaṇhathāti pakkosanakā. Tampi disaṃ vadantīti tampi buddhādayo ariyā etaṃ disaṃ vadanti. Iminā catupaccayadāyakā gahaṭṭhā paccaye avhāyitvā dhammikasamaṇabrāhmaṇehi upagantabbattā etā disā nāmāti dīpeti. Aparo nayo ye ete agārino annapānavatthadā tesaṃ chakāmasaggasampattidāyikaṭṭhena uparupari avhāyanato avhāyikā dhammikasamaṇabrāhmaṇā. Tampi disaṃ vadantīti taṃpi buddhādayo ariyā uparimadisaṃ nāma vadantīti dīpeti. Vuttampi cetaṃ mātāpitā disā pubbā ācariyā dakkhiṇā disā puttadārā disā pacchā mittāmaccā ca uttarā dāsakammakarā heṭṭhā uddhaṃ samaṇabrāhmaṇā etā disā namasseyya appamatto kule gihīti.

--------------------------------------------------------------------------------------------- page10.

Esā disāti idaṃ pana nibbānaṃ sandhāya vuttaṃ. Jātiādinā hi nānappakārena dukkhena dukkhitā sattā taṃ patvā niddukkhā sukhino bhavanti. Esāeva ca sattehi agatapubbā disā nāma. Teneva ca nibbānaṃ paramāti āha. Vuttampi cetaṃ samatittikaṃ anavasesakaṃ telapattaṃ yathā parihareyya evaṃ sacittamanurakkheyya patthayāno disaṃ agatapubbanti. Evaṃ mahāsatto māṇavassa disā kathesi. So pana caṇḍālenamhi pādantarena gamitoti tasmiṃ ṭhāne avasitvā takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike sabbasippāni uggaṇhitvā ācariyena anuññāto takkasilato nikkhamitvā sabbasamayasippaṃ sikkhanto vicari. So ekaṃ paccantagāmaṃ gantvā taṃ nissāya vasanto pañcasate tāpase disvā tesaṃ santike pabbajitvā yante jānanti sippaṃ vā mantaṃ vā caraṇaṃ vā taṃ uggaṇhitvā gaṇasatthā hutvā tehi parivārito bārāṇasiṃ gantvā punadivase bhikkhaṃ caranto rājaṅgaṇaṃ agamāsi. Rājā tāpasānaṃ iriyāpathe pasīditvā antonivesane bhojetvā te attano uyyāne vasāpesi. So ekadivasaṃ tāpase parivisitvā ajja sāyañhe uyyānaṃ gantvā ayye vandissāmīti āha. Setaketu uyyānaṃ gantvā tāpase sannipātetvā samma mārisa ajja rājā āgamissatīti āha. Rājāno nāma sakiṃ

--------------------------------------------------------------------------------------------- page11.

Ārādhetvā yāvatāyukaṃ sukhaṃ jīvituṃ sakkā ajja ekacce vaggulivattaṃ caratha ekacce kaṇṭhakaseyyaṃ kappetha ekacce pañcātapaṃ tappetha ekacce ukkuṭikappadhānaṃ anuyuñjetha ekacce udakorohaṇakammaṃ karotha ekacce mante sajjhāyathāti vicāretvā sayaṃ paṇṇasāladvāre apassayapīṭhake nisīditvā pañcavaṇṇaraṅgasamujjalavāsanaṃ ekaṃ potthakaṃ vicitravaṇṇādhārake ṭhapetvā susikkhitehi catūhi pañcahi māṇavehi pucchite pucchite pañhe kathesi. Tasmiṃ khaṇe rājā āgantvā te micchātapaṃ karonte disvā tuṭṭho setaketuṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno purohitena saddhiṃ sallapanto tatiyaṃ gāthamāha kharājinā jaṭilā paṅkadantā dumukkharūpā yeme japanti mante kacci nu te mānusike payoge idaṃ vidū parimuttā apāyāti. Tattha kharājināti sakhurehi ajinacammehi samannāgatā. Paṅkadantāti dantakaṭṭhassa akhādanena malaggahitadantā. Dumukkharūpāti anañjita- amaṇḍitalūkhanivāsanapārupanā mālāgandhavilepanavajjitā. Kiliṭṭharūpāti vuttaṃ hoti. Yeme japantīti ye ime mante sajjhāyanti. Mānusike payogeti manussehi kattabbapayoge ṭhitā. Idaṃ vidū parimuttā apāyāti imasmiṃ payoge ṭhatvā imaṃ lokaṃ viditvā pākaṭaṃ katvā kacci nu ete isayo catūhi apāyehi muttāti pucchati. Taṃ sutvā purohito catutthaṃ gāthamāha

--------------------------------------------------------------------------------------------- page12.

Pāpāni kammāni karitva rāja bahussuto neva careyya dhammaṃ sahassavedopi na taṃ paṭicca dukkhā pamuñce caraṇaṃ apatvāti. Tattha karitvāti katvā. Caraṇanti saha sīlena aṭṭha samāpattiyo. Idaṃ vuttaṃ hoti mahārāja ahaṃ bahussutomhīti sahassavedopi tividhaṃ sucaritadhammaṃ na careyya pāpāneva kareyya so tāni pāpāni kammāni katvā taṃ bāhusaccaṃ paṭicca sīlasamāpattisaṅkhātaṃ caraṇaṃ apatvā dukkhā na muñce apāyadukkhato na muñcatevāti. Taṃ sutvā rājā tāpasesu pasādaṃ hari. Tato setaketu cintesi imassa rañño tāpasesu pasādo udapādi taṃ panesa purohito vāsiyā paharitvā viya pacchindi mayā etena saddhiṃ kathetuṃ vaṭṭatīti. So tena saddhiṃ kathento pañcamaṃ gāthamāha sahassavedopi na taṃ paṭicca dukkhā pamuñce caraṇaṃ apatvā maññāmi vedā aphalā bhavanti susaṃyamaṃ caraṇaññeva saccanti. Tassattho sahassavedopi taṃ bāhusaccaṃ paṭicca caraṇaṃ apatvā attānaṃ dukkhā na pamuñce evaṃ sante ahaṃ maññāmi tayo vedā aphalā honti sasīlakaṃ aṭṭhasamāpattiṃ paṭicca caraṇaññeva saccaṃ hotīti.

--------------------------------------------------------------------------------------------- page13.

Taṃ sutvā purohito chaṭṭhamaṃ gāthamāha na heva vedā aphalā bhavanti susaṃyamaṃ caraṇaññeva saccaṃ kittiñca pappoti adhicca vede santaṃ puneti caraṇena dantoti. Tassattho tayo vedā aphalā na bhavanti susaṃyamaṃ caraṇaññeva saccaṃ seyyaṃ uttamaṃ pavaraṃ na heva hoti. Kiṃkāraṇā. Kittiñca pappoti adhicca vede tayo vede adhicca diṭṭhadhamme kittimattaṃ yasamattaṃ lābhamattaṃ labhati itoparaṃ aññaṃ natthi tasmā na te aphalā. Santaṃ puneti caraṇena dantoti sīle patiṭṭhāya samāpattiyo nibbattetvā samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhento accantaṃ santaṃ nibbānanāmakaṃ ekaṃ pāpuṇāti. Iti purohito setaketuno vādaṃ bhinditvā te sabbe gihī kāretvā phalakāvudhāni gāhāpetvā mahantakārake katvā rañño upaṭṭhāke kāresi. Ayaṃ kira mahantakārakānaṃ vaṃso. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā setaketu kuhako bhikkhu ahosi caṇḍālaputto sārīputto ahosi purohito pana ahamevāti. Setaketujātakaṃ dutiyaṃ.


             The Pali Atthakatha in Roman Book 39 page 7-13. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=123&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=123&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=837              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3848              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3804              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3804              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]