ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page65.

Khuraputtavaggavaṇṇanā -------- khuraputtajātakaṃ saccaṃ kirevamāhaṃsūti idaṃ satthā jetavane viharanto purāṇa- dutiyikapalobhanaṃ bhikkhuṃ ārabbha kathesi. Taṃ hi bhikkhuṃ satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchitvā āma bhanteti kena ukkaṇṭhāpitosīti purāṇadutiyikāyāti vutte bhikkhu ayante itthī anatthakārikā pubbepi tvaṃ imaṃ nissāya aggiṃ pavisitvā maranto paṇḍite nissāya jīvitaṃ labhasīti vatvā atītaṃ āhari atīte bārāṇasiyaṃ senake nāma rāje rajjaṃ kārente bodhisatto sakkataṃ kāresi. Tadā senakassa rañño ekena nāgarājena saddhiṃ mittabhāvo hoti. So kira nāgarājā nāgabhavanā nikkhamitvā thale gocaraṃ gaṇhanto carati. Atha naṃ gāmadārakā disvā sappo ayanti leṇḍudaṇḍādīhi pahariṃsu. Rājā uyyānaṃ kīḷituṃ gacchanto disvā kiṃ ete dārakā karontīti pucchitvā ekaṃ sappaṃ paharantīti sutvā paharituṃ mā detha palāpetha neti palāpesi. Nāgarājā jīvitaṃ labhitvā nāgabhavanaṃ gantvā bahūni ratanāni ādāya

--------------------------------------------------------------------------------------------- page66.

Aḍḍharattikasamaye rañño sayanagharaṃ pavisitvā tāni ratanāni datvā mayā tumhe nissāya jīvitaṃ laddhanti raññā saddhiṃ mittabhāvaṃ katvā punappunaṃ gantvā rājānaṃ passati. So attano nāgamāṇavikāsu ekaṃ kāmesu atittaṃ nāgamāṇavikaṃ rakkhanatthāya rañño santike ṭhapesi. Yathā etaṃ na passasi tadā imaṃ mantaṃ parivatteyyāsīti tassa ekaṃ mantaṃ adāsi. So ekadivasaṃ uyyānaṃ gantvā nāgamāṇavikāya saddhiṃ pokkharaṇiyaṃ udakakīḷaṃ kīḷi. Nāgamāṇavikā ekaṃ udakasappaṃ disvā attabhāvaṃ vijahitvā tena saddhiṃ asaddhammaṃ paṭisevi. Rājā taṃ apassanto kahaṃ nu kho gatāti mantaṃ parivattitvā anācāraṃ karontiṃ disvā veḷupesikāya pahari. Sā kujjhitvā tato nāgabhavanaṃ gantvā kasmā āgatāsīti puṭṭhā tumhākaṃ sahāyo maṃ attano vacanaṃ agaṇhantiṃ piṭṭhiyaṃ paharīti pahāraṃ dassesi. Nāgarājā tattato ajānitvāva cattāro nāgamāṇavake āmantetvā gacchatha senakassa sayanagharaṃ pavisitvā nāsavāteneva naṃ bhusaṃ viya viddhaṃsethāti pesesi. Te gantvā rañño sirisayane nipannakāle gabbhaṃ pavisiṃsu. Tesaṃ pavisanavelāyameva rājā deviṃ āha jānāsi nu kho bhadde nāgamāṇavikāya gataṭṭhānanti. Na jānāmi devāti. Ajja sā amhākaṃ pokkharaṇiyaṃ kīḷanakāle attabhāvaṃ vijahitvā ekena udakasappena saddhiṃ anācāraṃ akāsi atha naṃ ahaṃ evaṃ mā karīti sikkhāpanatthāya veḷupesikāya pahariṃ sā nāgabhavanaṃ gantvā sahāyassa me aññaṃ kiñci kathetvā mettaṃ bhindeyya me bhayaṃ uppajjissatīti. Taṃ

--------------------------------------------------------------------------------------------- page67.

Sutvā nāgamāṇavakā tatova nivattitvā nāgabhavanaṃ gantvā nāgarājassa tamatthaṃ ārocesuṃ. So saṃvegappatto hutvā taṃ khaṇaññeva rañño sayanagharaṃ āgantvā tamatthaṃ ācikkhitvā khamāpetvā idaṃ me daṇḍakammanti sabbarutajānanaṃ nāma mantaṃ datvā ayaṃ mahārāja anaggho manto sace imaṃ mantaṃ aññassa adāsi datvāva aggiṃ pavisitvā mareyyāsīti āha. Rājā sādhūti sampaṭicchi. So tato paṭṭhāya kipillikānaṃpi saddaṃ jānāti. Tassekadivasaṃ mahātale nisīditvā madhuphāṇitehi khādanīyaṃ khādantassa ekaṃ madhuvinduñca phāṇita- vinduñca pūvakhaṇḍañca bhūmiyaṃ pati. Ekā kipillikā taṃ disvā rañño mahātale madhupāṭi bhinnā phāṇitakasaṭaṃ pūvakasaṭaṃ nikkujjitaṃ madhuphāṇitapūve khādathāti viravantī vicarati. Rājā tassā ravaṃ sutvā hasi. Rañño samīpe ṭhitā devī kiṃ nu kho disvā rājā hasīti cintesi. Tasmiṃ khādanīyaṃ khāditvā nahātvā pallaṅke nisinne ekaṃ makkhikaṃ sāmiko ehi bhadde kilesaratiyā ramissāmāti āha. Atha naṃ sā adhivāsehi tāva sāmi idāni rañño gandhe āharissanti tassa vilimpantassa pādamūle gandhacuṇṇaṃ patissati ahaṃ tattha vattetvā sugandhā bhavissāmi tato rañño piṭṭhiyaṃ nipajjitvā ramissāmāti āha. Rājā taṃpi saddaṃ sutvā hasi. Devīpi kiṃ nu kho disvā hasīti puna cintesi. Puna rañño sāyamāsaṃ bhuñjantassa ekaṃ bhattasiṭṭhaṃ bhūmiyaṃ pati. Kipillikā rājakule bhattasakaṭaṃ bhaggaṃ bhattaṃ bhuñjathāti viraviṃsu. Taṃ sutvā

--------------------------------------------------------------------------------------------- page68.

Rājā punapi hasi. Devīpi suvaṇṇakaṭacchuṃ gahetvā rājānaṃ parivisantī maṃ nu kho disvā rājā hasatīti vitakkesi. Sā raññā saddhiṃ sayanaṃ āruyha nipannakāle kiṃkāraṇā deva hasīti pucchi. So kinte mama hasitakāraṇenāti vatvā punappunaṃ nibandho kathesi. Atha naṃ sā tumhākaṃ jānanamantaṃ mayhaṃ dethāti vatvā na sakkā dātunti paṭikkhittāpi punappunaṃ nibandhi. Rājā sacāhaṃ imaṃ mantaṃ tuyhaṃ dassāmi marissāmīti āha. Marantopi mayhaṃ dehi devāti. Rājā mātugāmavasiko nāma hutvā sādhūti sampaṭicchitvā imissā mantaṃ datvā aggiṃ pavisissāmīti rathena uyyānaṃ pāyāsi. Tasmiṃ khaṇe sakko lokaṃ olokento imaṃ kāraṇaṃ disvā ayaṃ bālarājā mātugāmaṃ nissāya aggiṃ pavisissāmīti gacchati jīvitamassa dassāmīti sujaṃ asurakaññaṃ ādāya bārāṇasiṃ āgantvā taṃ ajikaṃ katvā attanā ajo hutvā mahājano mā passatūti adhiṭṭhāya rañño rathassa purato ahosi. Taṃ ajaṃ rājā ceva rathe yuttasindhavā ca passanti. Añño koci na passati. Ajo kathāya samuṭṭhāpanatthaṃ ajikāya saddhiṃ methunadhammaṃ paṭisevanto viya ahosi. Tameko rathe yuttasindhavo disvā samma aja mayaṃ pubbe ajā kira bālā ahirikāti asumhā na ca taṃ passimhā tvaṃ pana raho paṭicchannaṭ- ṭhāne kattabbaṃ anācāraṃ amhākaṃ ettakānaṃ passantānaññeva karosi na lajjasi taṃ no pubbe sutaṃ iminā diṭṭhena sametīti vatvā paṭhamaṃ gāthamāha

--------------------------------------------------------------------------------------------- page69.

Saccaṃ kirevamāhaṃsu kalakaṃ bāloti paṇḍitā passa bālo rahokammaṃ āvīkubbaṃ na bujjhatīti. Tattha kalakanti ajaṃ. Paṇḍitāti ñāṇasampannā taṃ bāloti vadanti saccaṃ kira vadanti. Passāti ālapanaṃ passathāti attho. Na bujjhatīti etaṃ kātuṃ na yuttanti na jānāti. Taṃ sutvā ajo dve gāthā abhāsi tvaṃ nu kho samma bālosi khuraputta vijānahi rajjuyāhi parikkhitto vaṅkoṭṭho ohitomukho. Aparaṃpi samma te bālyaṃ yo mutto na palāyasi so ca bālataro samma yaṃ tvaṃ vahasi senakanti. Tattha tvaṃ nu kho sammāti samma sindhava mayāpi kho tvaṃ bālataro. Khuraputtāti so kira gadrabhassa jātiko tena naṃ evamāha. Vijānahīti ahameva bāloti evaṃ jānāhi. Parikkhittoti yugena saddhiṃ givāya parikkhitto. Vaṅkoṭṭhoti vaṅkaoṭṭho. Ohitomukhoti mukhabandhanena pihitamukho. Mutto na palāyasīti yo tvaṃ rathato mutto samāno muttakāle palāyitvā araññaṃ na pavisasi taṃ te apalāyanaṃ aparaṃpi bālyaṃ. So ca bālataroti yaṃ tvaṃ senakaṃ vahasi so senako tayāpi bālataroti. Rājā tesaṃ ubhinnaṃpi kathaṃ jānāti tasmā taṃ suṇanto saṇikaṃ rathaṃ pesesi. Sindhavopi tassa kathaṃ sutvā puna catutthaṃ gāthamāha

--------------------------------------------------------------------------------------------- page70.

Yannu samma ahaṃ bālo ajarāja vijānahi atha kena senako bālo taṃ me akkhāhi pucchitoti. Tattha yanti karaṇatthe paccattaṃ. Nūti anussavatthe nipāto. Idaṃ vuttaṃ hoti samma ajarāja yena tāva tiracchānagato bhadrena kāraṇena ahaṃ bālo taṃ tvaṃ kāraṇaṃ jānāhi na sakkā etaṃ tayā ñātuṃ ahañhi tiracchānagatattāva bālo tasmā maṃ khuraputtāti ādīni vadanto suṭṭhu vadasi ayaṃ pana senako rājā kena kāraṇena bālo taṃ me kāraṇaṃ pucchito akkhāhīti. Taṃ ācikkhanto ajo pañcamaṃ gāthamāha uttamatthaṃ labhitvāna bhariyāya yo padassati tena jahissatattānaṃ sā cevassa na hessatīti. Tattha uttamatthanti sabbarutajānanamantaṃ. Tenāti tassā mantappadānasaṅkhātena kāraṇena taṃ datvā aggiṃ pavisanto attānañca jahissati sāvassa bhariyā na bhavissati tasmā esa tayā bālataro yo laddhayasaṃ rakkhituṃ na sakkotīti. Rājā tassa vacanaṃ sutvā ajarāja amhākaṃ sotthiṃ karontopi tvañcetaṃ karissasi kathehi tāva no kattabbayuttakanti āha. Atha naṃ ajarājā mahārāja imesaṃ sattānaṃ attato añño piyataro nāma natthi ekaṃ piyabhaṇḍaṃ nissāya attānaṃ nāsetuṃ laddhayasaṃ pahātuṃ na vaṭṭatīti vatvā chaṭṭhaṃ gāthamāha

--------------------------------------------------------------------------------------------- page71.

Na piyammeti janinda tādiso attaṃ niraṃkatva piyāni sevati attāva seyyo paramāva seyyā labbhā piyā ocitattena pacchāti. Tattha piyammeti piyaṃ me ayameva vā pāṭho. Idaṃ vuttaṃ hoti janinda tādiso yasamahatte ṭhito puggalo ekaṃ piyabhaṇḍi nissāya idaṃ piyammeti attaṃ niraṃkatvā attānaṃ chaḍḍetvā tāni piyāni na sevateva. Kiṃkāraṇā. Attāva seyyo paramāva seyyāti yasmā sataguṇena sahassaguṇena attāva seyyo pavaro uttamo paramāva seyyā paramā uttamā aññasmā piyabhaṇḍātaṃ attho. Ettha hi vakāropi kāraṇatthe nipātoti daṭṭhabbo. Labbhā piyā ocitattena pacchāti ocitattena hi vaḍḍhitattena purisena pacchā piyā nāma sakkā laddhuṃ na tassā kāraṇā attā nāsetabboti. Evaṃ mahāsatto rañño ovādaṃ adāsi. Rājā tussitvā ajarāja kuto āgatosīti pucchi. Sakko ahaṃ mahārāja tava anukampāya taṃ maraṇā mocetuṃ āgatosmīti. Devarāja ahaṃ etissā mantaṃ dassāmīti avacaṃ idāni kiṃ karomīti. Mahārāja tumhākaṃ ubhinnaṃpi vināsena kiccaṃ natthi sippassa upacāroti vatvā ekaṃ katipaye pahāre paharāpesi iminā upāyena na gaṇhissatīti. Rājā sādhūti sampaṭicchi. Mahāsatto rañño ovādaṃ datvā sakaṭṭhānameva gato. Rājā uyyānaṃ gantvā deviṃ pakkosāpetvā

--------------------------------------------------------------------------------------------- page72.

Āha gaṇhissasi bhadde mantanti. Āma devāti. Tenahi upacāraṃ karomīti. Ko upacāroti. Piṭṭhiyaṃ pahārasate pavattamāne saddaṃ kātuṃ na vaṭṭatīti. Sā mantalobhena sādhūti sampaṭicchi. Rājā coraghātake pakkosāpetvā kasā gāhāpetvā ubhosu passesu paharāpesi. Sā dve tayo pahāre adhivāsetvā tato paraṃ na me mantenatthoti viravi. Atha naṃ rājā tvaṃ maṃ māretvā mantaṃ gaṇhitukāmāti piṭṭhiyaṃ niccammaṃ katvā vissajjāpesi. Sā tato paṭṭhāya puna kathetuṃ nāsakkhi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā rājā ukkaṇṭhitabhikkhu ahosi devī purāṇadutiyikā asso sārīputto sakko devarājā pana ahamevāti. Khuraputtajātakaṃ paṭhamaṃ.


             The Pali Atthakatha in Roman Book 39 page 65-72. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=1265&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=1265&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=905              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4069              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4044              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4044              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]