ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                        Sucijatakam
     akakkasanti idam sattha jetavane viharanto pannaparamim
arabbha kathesi. Vatthum mahaummangajatake avibhavissati.
     Tada pana sattha bhikkhu amantetva na bhikkhave idaneva
pubbepi tathagato pannava upayakusaloyevati vatva atitam ahari
     atite baranasiyam brahmadatte rajjam karente bodhisatto
kasikaratthe kammarakule nibbattitva vayappatto pariyodatasippo
Ahosi. Matapitaro panassa dalidda. Tesam gamato avidure
anno sahassakutiko kammaragamo tattha kammarasahassajetthako
kammaro rajavallabho addho mahaddhano. Tasseka dhita ahosi
uttamarupadhara devaccharapatibhaga janapadakalyani lakkhanehi samannagata.
Samantagamesu manussa vasipharasuphalapacanadikarapanatthaya
tam gamam gantva yebhuyyena tam kumarikam passanti. Te attano
attano gamam gantva nisinnatthanadisu tassa rupam vannenti.
Bodhisatto tam sutva savanasamsaggena bajjhitva padaparicarikam nam
karissamiti uttamajatikam ayam gahetva ekam sukhumam gharasucim katva
pase vijjhitva udake upalapetva aparampi tatharupameva tassa
kosakam katva pase vijjhitva imina niyamena tassa satta kosake
akasi. Katham akasiti na vattabbam. Bodhisattananhi nanamahantataya
karanam ijjhati. So tam sucim nalikaya pakkhipitva ovattikaya
katva tam gamam gantva kammarajetthakassa vasanavithim pucchitva tattha
gantva dvare thatva ko mama hatthato evarupam nama sucim
mulena kinitum icchatiti sucim vannento jetthakakammarassa gharadvarasamipe
thatva pathamam gathamaha
        akakkasam apharusam        kharadhotam supasiyam
        sukhumam tikhinagganca       ko sucim ketumicchatiti.
     Tassattho mama phalassa va tilakassa va odhino va
Abhavena akakkasam matthataya apharusam kharena sarena pasanena
dhotatta kharadhotam sundarena suvisuddhena pasena samannagatatta
supasiyam sanhataya sukhumam aggassa tikhinataya tikhinaggam sucim
mama hatthato mulam datva ko kinitum icchatiti.
     Evanca pana vatva punapi tam vannento dutiyam gathamaha
        sumajjanca supasanca     anupubbasuvattitam
        ghanaghatimam patitthaddham     ko sucim ketumicchatiti.
     Tattha sumajjanti kuruvindakacunnena sutthu majjitam. Supasanti
sanhena pasavindakena viddhatta sundarapasam. Ghanaghatimanti ya
ghatiyamana adhikaranim anupavisati ayam ghanaghatimati vuccati tadisiti
attho. Patitthaddhanti thaddham amudukam.
     Tasmim khane sa kumarika bhuttapatarasam pitaram darathapatippassambhanattham
cullasayanake nipannam talavantena vijiyamana bodhisattassa
madhurasaddam sutva allapindamamsena hadaye pahata viya ghatasahassena
nibbapitadaratha viya hutva ko nu kho esa atimadhurena saddena
kammaranam vasanagame sucim vikkinati kena nu kho kammena agato
janissami nanti talavantam thapetva geha nikkhamma bahi alindake
thatva tena saddhim kathesi. Bodhisattanam hi patthitam nama samijjhati.
So hi tassayeva atthaya tam gamam agato. Sayeva tena saddhim
kathenti manava sakalaratthavasino suciadinamatthaya imam gamam
agacchanti tvam balataya kammaragame sucim vikketumicchasi sacepi
Divasam suciya vannam bhasissasi na tam te koci hatthato sucim
ganhissati sace mulam laddhum icchasi annam gamam yahiti vatva
dve gatha abhasi
        ito dani patayanti    suciyo balisani ca
        koyam kammaragamasmim    sucim vikketumicchati.
        Ito satthani gacchanti   kammanta vividha puthu
        koyam kammaragamasmim    sucim vikketumarahatiti.
     Tattha ito daniti imasmim ratthe idani suciyo ca balisani
ca annani ca upakaranani imamha kammaragama. Patayantiti
nikkhamanti tamtam divasam pattharanta gacchanti. Koyanti evam sante
ko ayam imasmim kammaragame sucim vikkinitum icchati. Satthaniti
baranasiyam gacchantani nanappakarani satthanipi itova gacchanti.
Vividha puthuti nanappakaraka bahu kammantapi sakalaratthavasinam ito
gahitaupakaraneheva pavattanti.
     Bodhisatto tassa vacanam sutva bhadde tvam ajananti
ananena evam vadesiti vatva dve gatha abhasi
        sucim kammaragamasmim     vikketabba pajanata
        acariya pajananti     kammam sukatadukkatam.
        Imanca te pita bhadde  sucim janna maya katam
        taya ca mam nimanteyya   yancatthannam ghare dhananti.
     Tattha sucinti vibhattivipallaso kato. Idam vuttam hoti suci
Nama pajanata panditena purisena kammaragamasmimyeva vikketabba.
Kimkarana. Acariya pajananti kammam sukatadukkatanti tassa
sippassa acariya ca tasmim tasmim sippe sukatadukkatam kammam jananti
svaham kammarakammam ajanantanam gahapatikanam gamam gantva mama
suciya sukatadukkatabhavam katham janapessami imasmim pana game mama
balam janapessamiti. Evam bodhisatto imaya gathaya attano
balam vannesi. Taya ca mam nimanteyyati bhadde sace tava pita
imam maya katam sucim idisa va esa evam pakatati janeyya
imam te dhitaram padaparicarikam dammi ganhati nanti evam taya ca
mam nimanteyya. Yancatthannam ghare dhananti yanca annam savinnanakam
va avinnanakam va ghare dhanam atthi tena mam nimanteyya.
Yancassannantipi patho. Yanca assa ghare annam dhanam atthiti attho.
     Kammarajetthako sabbam tesam katham sutva ammati dhitaram
pakkositva kena saddhim sallapasiti pucchi. Tata eko puriso
sucim vikkinati tena saddhinti. So pakkosahi nanti. Sa
gantva pakkosi. So bodhisatto geham pavisitva kammarajetthakam
vanditva atthasi. Atha nam so kataragamavasikositi pucchi.
Asukagamavasikomhi asukakammarassa nama puttoti. Kasma
idhagatositi. Sucivikkinatthayati aha. Sucim te passamati.
Bodhisatto attano gunam sabbesam majjhe pakasetukamo nanu ekakanam
volokitato sabbesam majjhe volokitum varataranti aha. So sadhu
Tatati sabbe kammare sannipatetva tehi parivuto ahara
tata mayam passama te sucinti aha. Acariya ekam adhikarananca
udakapunnanca kamsathalam aharapethati. So aharapesi. Bodhisatto
ovattikato sucinalikam vivaritva adasi. Kammarajetthako tato
sucim niharitva ayam tata suciti pucchi . Nayam suci sucikosako
esoti. So upadharento nevantam na kotim addasa. Bodhisatto
aharapetva nakhena kosakam apanetva ayam suci ayam kosakoti
mahajanassa dassetva sucim acariyassa hatthe kosakam padamule
thapesi. Puna tena ayam manne tata suciti vutto ayampi na
suci sucikosakoyevati vatva nakhena paharanto patipatiya cha
kosake kammarajetthakassa padamule thapetva ayam suciti tassa
hatthe thapesi. Kammarasahassa anguliyo pothesum celukkhepa
pavattayimsu. Atha nam kammarajetthako tata imaya suciya kim
balanti pucchi. Acariya balavata purisena adhikaranam ukkhipapetva
adhikaraniya hettha udakapatim thapapetva adhikaraniya majjhe
imam sucim paharathati. So tatha karetva adhikaraniya majjhe
sucim agge pahari. Sa adhikaranim vinivijjhitva udakapitthe
kesaggamattampi uddham va adho va ahutva tiriyam patitthasi.
Sabbe kammara amhehi ettakam kalam kammara nama edisa
hontiti sutavasenapi na sutapubbanti anguliyo pothetva celukkhepasahassani
pavattayimsu. Kammarajetthako dhitaram pakkosapetva
Tasmimyeva ca parisamajjhe ayam kumarika tuyhamyeva anucchavikati
udakam patetva adasi. So aparabhage kammarajetthakassa accayena
tasmim game kammarajetthako ahosi.
     Sattha imam dhammadesanam aharitva saccani pakasetva
jatakam samodhanesi tada kammarajetthakassa dhita rahulamata
ahosi panditakammaraputto pana ahamevati.
                   Sucijatakam dutiyam.



             The Pali Atthakatha in Roman Book 39 page 72-78. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=1420&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=1420&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=911              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4091              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4064              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4064              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]