ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                        Sūcijātakaṃ
     akakkasanti idaṃ satthā jetavane viharanto paññāpāramiṃ
ārabbha kathesi. Vatthuṃ mahāummaṅgajātake āvībhavissati.
     Tadā pana satthā bhikkhū āmantetvā na bhikkhave idāneva
pubbepi tathāgato paññavā upāyakusaloyevāti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikaraṭṭhe kammārakule nibbattitvā vayappatto pariyodātasippo

--------------------------------------------------------------------------------------------- page73.

Ahosi. Mātāpitaro panassa daliddā. Tesaṃ gāmato avidūre añño sahassakuṭiko kammāragāmo tattha kammārasahassajeṭṭhako kammāro rājavallabho aḍḍho mahaddhano. Tassekā dhītā ahosi uttamarūpadharā devaccharapaṭibhāgā janapadakalyāṇī lakkhaṇehi samannāgatā. Sāmantagāmesu manussā vāsīpharasuphālapācanādikārāpanatthāya taṃ gāmaṃ gantvā yebhuyyena taṃ kumārikaṃ passanti. Te attano attano gāmaṃ gantvā nisinnaṭṭhānādīsu tassā rūpaṃ vaṇṇenti. Bodhisatto taṃ sutvā savanasaṃsaggena bajjhitvā pādaparicārikaṃ naṃ karissāmīti uttamajātikaṃ ayaṃ gahetvā ekaṃ sukhumaṃ gharasūciṃ katvā pāse vijjhitvā udake upalāpetvā aparaṃpi tathārūpameva tassā kosakaṃ katvā pāse vijjhitvā iminā niyāmena tassā satta kosake akāsi. Kathaṃ akāsīti na vattabbaṃ. Bodhisattānañhi ñāṇamahantatāya kāraṇaṃ ijjhati. So taṃ sūciṃ nāḷikāya pakkhipitvā ovaṭṭikāya katvā taṃ gāmaṃ gantvā kammārajeṭṭhakassa vasanavīthiṃ pucchitvā tattha gantvā dvāre ṭhatvā ko mama hatthato evarūpaṃ nāma sūciṃ mūlena kīṇituṃ icchatīti sūciṃ vaṇṇento jeṭṭhakakammārassa gharadvārasamīpe ṭhatvā paṭhamaṃ gāthamāha akakkasaṃ apharusaṃ kharadhotaṃ supāsiyaṃ sukhumaṃ tikhiṇaggañca ko sūciṃ ketumicchatīti. Tassattho mama phalassa vā tilakassa vā odhino vā

--------------------------------------------------------------------------------------------- page74.

Abhāvena akakkasaṃ maṭṭhatāya apharusaṃ kharena sarena pāsāṇena dhotattā kharadhotaṃ sundarena suvisuddhena pāsena samannāgatattā supāsiyaṃ saṇhatāya sukhumaṃ aggassa tikhiṇatāya tikhiṇaggaṃ sūciṃ mama hatthato mūlaṃ datvā ko kīṇituṃ icchatīti. Evañca pana vatvā punapi taṃ vaṇṇento dutiyaṃ gāthamāha sumajjañca supāsañca anupubbasuvattitaṃ ghanaghātimaṃ paṭitthaddhaṃ ko sūciṃ ketumicchatīti. Tattha sumajjanti kuruvindakacuṇṇena suṭṭhu majjitaṃ. Supāsanti saṇhena pāsavindakena viddhattā sundarapāsaṃ. Ghanaghātimanti yā ghātiyamānā adhikaraṇiṃ anupavisati ayaṃ ghanaghātimāti vuccati tādisīti attho. Paṭitthaddhanti thaddhaṃ amudukaṃ. Tasmiṃ khaṇe sā kumārikā bhuttapātarāsaṃ pitaraṃ darathapaṭippassambhanatthaṃ cullasayanake nipannaṃ tālavaṇṭena vījiyamānā bodhisattassa madhurasaddaṃ sutvā allapiṇḍamaṃsena hadaye pahaṭā viya ghaṭasahassena nibbāpitadarathā viya hutvā ko nu kho esa atimadhurena saddena kammārānaṃ vasanagāme sūciṃ vikkīṇāti kena nu kho kammena āgato jānissāmi nanti tālavaṇṭaṃ ṭhapetvā gehā nikkhamma bahi ālindake ṭhatvā tena saddhiṃ kathesi. Bodhisattānaṃ hi patthitaṃ nāma samijjhati. So hi tassāyeva atthāya taṃ gāmaṃ āgato. Sāyeva tena saddhiṃ kathentī māṇava sakalaraṭṭhavāsino sūciādīnamatthāya imaṃ gāmaṃ āgacchanti tvaṃ bālatāya kammāragāme sūciṃ vikketumicchasi sacepi

--------------------------------------------------------------------------------------------- page75.

Divasaṃ sūciyā vaṇṇaṃ bhāsissasi na taṃ te koci hatthato sūciṃ gaṇhissati sace mūlaṃ laddhuṃ icchasi aññaṃ gāmaṃ yāhīti vatvā dve gāthā abhāsi ito dāni patāyanti sūciyo balisāni ca koyaṃ kammāragāmasmiṃ sūciṃ vikketumicchati. Ito satthāni gacchanti kammantā vividhā puthū koyaṃ kammāragāmasmiṃ sūciṃ vikketumarahatīti. Tattha ito dānīti imasmiṃ raṭṭhe idāni sūciyo ca balisāni ca aññāni ca upakaraṇāni imamhā kammāragāmā. Patāyantīti nikkhamanti taṃtaṃ divasaṃ pattharantā gacchanti. Koyanti evaṃ sante ko ayaṃ imasmiṃ kammāragāme sūciṃ vikkīṇituṃ icchati. Satthānīti bārāṇasiyaṃ gacchantāni nānappakārāni satthānipi itova gacchanti. Vividhā puthūti nānappakārakā bahū kammantāpi sakalaraṭṭhavāsīnaṃ ito gahitaupakāraṇeheva pavattanti. Bodhisatto tassā vacanaṃ sutvā bhadde tvaṃ ajānantī añāṇena evaṃ vadesīti vatvā dve gāthā abhāsi sūciṃ kammāragāmasmiṃ vikketabbā pajānatā ācariyā pajānanti kammaṃ sukatadukkaṭaṃ. Imañca te pitā bhadde sūciṃ jaññā mayā kataṃ tayā ca maṃ nimanteyya yañcatthaññaṃ ghare dhananti. Tattha sūcinti vibhattivipallāso kato. Idaṃ vuttaṃ hoti sūci

--------------------------------------------------------------------------------------------- page76.

Nāma pajānatā paṇḍitena purisena kammāragāmasmiṃyeva vikketabbā. Kiṃkāraṇā. Ācariyā pajānanti kammaṃ sukatadukkaṭanti tassa sippassa ācariyā ca tasmiṃ tasmiṃ sippe sukatadukkaṭaṃ kammaṃ jānanti svāhaṃ kammārakammaṃ ajānantānaṃ gahapatikānaṃ gāmaṃ gantvā mama sūciyā sukatadukkaṭabhāvaṃ kathaṃ jānāpessāmi imasmiṃ pana gāme mama balaṃ jānāpessāmīti. Evaṃ bodhisatto imāya gāthāya attano balaṃ vaṇṇesi. Tayā ca maṃ nimanteyyāti bhadde sace tava pitā imaṃ mayā kataṃ sūciṃ īdisā vā esā evaṃ pākaṭāti jāneyya imaṃ te dhītaraṃ pādaparicārikaṃ dammi gaṇhāti nanti evaṃ tayā ca maṃ nimanteyya. Yañcatthaññaṃ ghare dhananti yañca aññaṃ saviññāṇakaṃ vā aviññāṇakaṃ vā ghare dhanaṃ atthi tena maṃ nimanteyya. Yañcassaññantipi pāṭho. Yañca assa ghare aññaṃ dhanaṃ atthīti attho. Kammārajeṭṭhako sabbaṃ tesaṃ kathaṃ sutvā ammāti dhītaraṃ pakkositvā kena saddhiṃ sallapasīti pucchi. Tāta eko puriso sūciṃ vikkīṇati tena saddhinti. So pakkosāhi nanti. Sā gantvā pakkosi. So bodhisatto gehaṃ pavisitvā kammārajeṭṭhakaṃ vanditvā aṭṭhāsi. Atha naṃ so kataragāmavāsikosīti pucchi. Asukagāmavāsikomhi asukakammārassa nāma puttoti. Kasmā idhāgatosīti. Sūcivikkīṇatthāyāti āha. Sūciṃ te passāmāti. Bodhisatto attano guṇaṃ sabbesaṃ majjhe pakāsetukāmo nanu ekakānaṃ volokitato sabbesaṃ majjhe volokituṃ varataranti āha. So sādhu

--------------------------------------------------------------------------------------------- page77.

Tātāti sabbe kammāre sannipātetvā tehi parivuto āhara tāta mayaṃ passāma te sūcinti āha. Ācariya ekaṃ adhikaraṇañca udakapuṇṇañca kaṃsathālaṃ āharāpethāti. So āharāpesi. Bodhisatto ovaṭṭikato sūcināḷikaṃ vivaritvā adāsi. Kammārajeṭṭhako tato sūciṃ nīharitvā ayaṃ tāta sūcīti pucchi . Nāyaṃ sūci sūcikosako esoti. So upadhārento nevantaṃ na koṭiṃ addasa. Bodhisatto āharāpetvā nakhena kosakaṃ apanetvā ayaṃ sūci ayaṃ kosakoti mahājanassa dassetvā sūciṃ ācariyassa hatthe kosakaṃ pādamūle ṭhapesi. Puna tena ayaṃ maññe tāta sūcīti vutto ayaṃpi na sūci sūcikosakoyevāti vatvā nakhena paharanto paṭipāṭiyā cha kosake kammārajeṭṭhakassa pādamūle ṭhapetvā ayaṃ sūcīti tassa hatthe ṭhapesi. Kammārasahassā aṅguliyo poṭhesuṃ celukkhepā pavattayiṃsu. Atha naṃ kammārajeṭṭhako tāta imāya sūciyā kiṃ balanti pucchi. Ācariya balavatā purisena adhikaraṇaṃ ukkhipāpetvā adhikaraṇiyā heṭṭhā udakapāṭiṃ ṭhapāpetvā adhikaraṇiyā majjhe imaṃ sūciṃ paharathāti. So tathā kāretvā adhikaraṇiyā majjhe sūciṃ agge pahari. Sā adhikaraṇiṃ vinivijjhitvā udakapiṭṭhe kesaggamattampi uddhaṃ vā adho vā ahutvā tiriyaṃ patiṭṭhāsi. Sabbe kammārā amhehi ettakaṃ kālaṃ kammārā nāma edisā hontīti sutavasenapi na sutapubbanti aṅguliyo poṭhetvā celukkhepasahassāni pavattayiṃsu. Kammārajeṭṭhako dhītaraṃ pakkosāpetvā

--------------------------------------------------------------------------------------------- page78.

Tasmiṃyeva ca parisamajjhe ayaṃ kumārikā tuyhaṃyeva anucchavikāti udakaṃ pātetvā adāsi. So aparabhāge kammārajeṭṭhakassa accayena tasmiṃ gāme kammārajeṭṭhako ahosi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi tadā kammārajeṭṭhakassa dhītā rāhulamātā ahosi paṇḍitakammāraputto pana ahamevāti. Sūcijātakaṃ dutiyaṃ.


             The Pali Atthakatha in Roman Book 39 page 72-78. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=1420&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=1420&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=911              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4091              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4064              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4064              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]