ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Tuṇḍilajātakaṃ
     navacchaddaketi idaṃ satthā jetavane viharanto ekaṃ maraṇabhīrukabhikkhuṃ
ārabbha kathesi.
     So kira sāvatthīvāsī kulaputto sāsane pabbajitvā maraṇa-
bhīruko ahosi. Appamattakampi sākhācalanaṃ daṇḍakapatanaṃ sakuṇa-
catuppadasaddaṃ vā aññaṃ vā saddaṃ tathārūpaṃ sutvā maraṇabhayatajjito
hutvā kucchiyaṃ paviṭṭhasadiso viya kampento vicarati. Bhikkhū dhammasabhāyaṃ
kathaṃ samuṭṭhāpesuṃ āvuso asukabhikkhu kira maraṇabhīruko appamattakampi
saddaṃ sutvā viravanto vicarati palāyati imesañca sattānaṃ
maraṇameva dhuvaṃ jīvitaṃ adhuvanti yoniso manasikātabbanti. Satthā
āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte taṃ bhikkhuṃ pakkosāpetvā saccaṃ
kira tvaṃ bhikkhu maraṇabhīrukoti āma bhanteti tena paṭiññāte na

--------------------------------------------------------------------------------------------- page79.

Bhikkhave idāneva pubbepesa maraṇabhīrukoyevāti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sūkariyā kucchimhi paṭisandhiṃ gaṇhi. Sūkarī paripuṇṇagabbhā dve potake vijāyi. Sā ekadivasaṃ te gahetvā ekasmiṃ āvāṭe nipajji. Athekā bārāṇasīgāmadvāravāsinī mahallikā itthī kappāsakkhettato pacchipūraṃ kappāsaṃ ādāya yaṭṭhiyā bhūmiṃ ākoṭentī āgacchi. Sūkarī taṃ saddaṃ sutvā maraṇabhayena puttake chaḍḍetvā palāyi. Mahallikā sūkarapotake disvā puttasaññaṃ paṭilabhitvā pacchiyaṃ pakkhipitvā gharaṃ netvā jeṭṭhassa mahātuṇḍilo kaniṭṭhassa cullatuṇḍiloti nāmaṃ katvā te puttake viya posesi. Te aparabhāge vaḍḍhitvā thūlasarīrā ahesuṃ. Mahallikā ime no mūlena dehīti vuccamānāpi puttā meti vatvā kassaci na deti. Athekasmiṃ chaṇakāle dhuttā suraṃ pivantā maṃse khīṇe kuto nu kho maṃsaṃ labhissāmāti vīmaṃsantā mahallikāya gehe sūkarānaṃ atthibhāvaṃ ñatvā suraṃ gahetvā tattha gantvā amma mūlaṃ gahetvā ekaṃ no sūkaraṃ dehīti āhaṃsu. Sā alaṃ tātā puttā me ete puttaṃ nāma maṃsaṃ khādanatthāya kīṇantānaṃ dadantā nāma na atthīti paṭikkhipi. Dhuttā amma manussānaṃ sūkarā nāma puttā na honti te dehi noti punappunaṃ yācantāpi alabhitvā mahallikaṃ suraṃ pāyetvā mattakāle amma sūkarehi kiṃ karissasi mūlaṃ gahetvā paribbayaṃ karohīti tassā hatthe kahāpaṇe

--------------------------------------------------------------------------------------------- page80.

Ṭhapayiṃsu. Sā kahāpaṇe gahetvā tātā mahātuṇḍilaṃ dātuṃ na sakkomi cullatuṇḍilaṃ pana gaṇhathāti āha. Kahaṃ soti. Asukasmiṃ gaccheti. Saddamassa dehīti. Āhāraṃ na passāmīti. Dhuttā mūlenekaṃ bhattapāṭiṃ āharāpesuṃ. Mahallikā taṃ gahetvā dvāre ṭhapitaṃ sūkaradoṇiṃ pūretvā doṇisamīpe aṭṭhāsi. Tiṃsamattā dhuttā pāsahatthā tattheva aṭṭhaṃsu. Mahallikā tāta cullatuṇḍila ehi reti tassa saddamadāsi. Taṃ sutvā mahātuṇḍilo ettakaṃ kālaṃ mama mātarā na cullatuṇḍilassa saddo dinnapubbo maññeva paṭhamaṃ saddāyati avassaṃ ajja amhākaṃ bhayaṃ uppannaṃ bhavissatīti aññāsi. So taṃ āmantetvā tāta mama mātā taṃ pakkosati gaccha tāva jānāhīti. So gacchā nikkhamitvā bhattadoṇisamīpe tesaṃ ṭhitabhāvaṃ disvā ajja me maraṇaṃ uppannanti maraṇabhayatajjito nivattetvā kampamāno bhātu santikaṃ gantvā saṇṭhāretuṃ nāsakkhi kampamāno paribbhamati. Mahātuṇḍilo taṃ disvā tāta tvaṃ pana ajja pavedhasi pavisanaṭṭhānaṃ olokesi kiṃ nāmetaṃ karosīti pucchi. So attanā diṭṭhakāraṇaṃ kathento paṭhamaṃ gāthamāha navacchaddake dāni diyyati puṇṇāyaṃ doṇi suvāminī ṭhitā bahuko jano pāsapāṇiko no ca kho me paṭibhāti bhuñjitunti.

--------------------------------------------------------------------------------------------- page81.

Tattha navacchaddake dāni diyyatīti bhātika pubbe amhākaṃ kuṇḍakayāgu vā ācāmabhattaṃ vā diyyati ajja ca navacchaddakaṃ navākāraṃ dāni diyyati. Puṇṇāyaṃ doṇīti ayaṃ amhākaṃ bhattadoṇi suddhabhattassa puṇṇā. Suvāminī ṭhitāti ayyāpi no tassāpi doṇiyā santike ṭhitā. Bahuko janoti na kevalañca aññopi bahuko jano pāsapāṇiko ṭhito. No ca kho me paṭibhātīti ayaṃ evaṃ etesaṃ ṭhitabhāvopi idaṃ bhattaṃ bhuñjituṃpi mayhaṃ na paṭibhāti na ruccatīti attho. Taṃ sutvā mahāsatto tāta cullatuṇḍila mama kira mātā ettheva sūkare posentā nāma yadatthaṃ poseti svāssā attho ajja matthakaṃ patto tvaṃ mā cintayīti vatvā madhurasarena buddhalīḷāya dhammaṃ desento dve gāthā abhāsi tasasi bhamasi leṇamicchasi atāṇosi kuhiṃ gamissasi appossukko bhuñja tuṇḍila maṃsatthāya posiyāmase. Ogāha rahadaṃ akaddamaṃ sabbasedamalaṃ pavāhaya gaṇhāhi navaṃ vilepanaṃ yassa gandho na kadāci chijjatīti.

--------------------------------------------------------------------------------------------- page82.

Tassa dasa pāramiyo āvajjetvā mettāpāramiṃ purecārikaṃ katvā paṭhamaṃ padaṃ udāharantasseva saddo sakalaṃ dvādasayojanikaṃ bārāṇasiṃ ajjhottharitvā gato. Sutasutakkhaṇeyeva rājauparājādayo ādiṃ katvā bārāṇasīvāsino āgamiṃsu. Anāgatāpi gehe ṭhitāva suṇiṃsu. Rājapurisā gacche bhinditvā bhūmiṃ samaṃ katvā vālikaṃ okiriṃsu. Dhuttānaṃ surāmado chijji. Pāse chaḍḍetvā dhammaṃ suṇamānāva aṭṭhaṃsu. Mahallikāyapi mado chijji. Mahāsatto mahājanassa majjhe cullatuṇḍilassa desanaṃ ārabbha kathesi. Tattha tasasi bhamasīti maraṇabhayena uttasasi teneva kilamanto bhamasi. Leṇamicchasīti patiṭṭhaṃ olokesi. Atāṇosīti tāta pubbe amhākaṃ mātā paṭisaraṇaṃ ahosi sā ajja nirāpekkhā amhe chaḍḍesi idāni kuhiṃ gamissasi. Ogāhāti ogāhaṃ. Ayameva vā pāṭho. Pavāhayāti pavāhehi. Na chijjatīti na nassati. Idaṃ vuttaṃ hoti sace maraṇato tasasi akaddamaṃ pokkharaṇiṃ otaritvā tava sarīre sabbaṃ sedañca malañca pavāhetvā niccasurabhigandhavilepanaṃ vilimpāhīti. Taṃ sutvā cullatuṇḍilo mayhaṃ bhātā evaṃ vadeti amhākañca vaṃso pokkharaṇiṃ otaritvā nahānaṃ sarīrato sedamalapavāhanaṃ purāṇaṃ vilepanaṃ hāretvā navasurabhigandhavilepanaggahaṇañca kismiñci kāle natthi kiṃ nu kho sandhāya bhātā maṃ evaṃ āhāti pucchanto catutthaṃ gāthamāha

--------------------------------------------------------------------------------------------- page83.

Katamo nu rahado akaddamo kiṃsu sedamalanti vuccati katamañca navavilepanaṃ kassa gandho na kadāci chijjatīti. Taṃ sutvā mahāsatto tenahi ohitasoto suṇāhīti buddhalīḷāya dhammaṃ desento imā gāthā abhāsi dhammo rahado akaddamo pāpaṃ sedamalanti vuccati sīlañca navavilepanaṃ tassa gandho na kadāci chijjati. Nandanti sarīraghātino na ca nandanti sarīradhārino puṇṇāya puṇṇamāsiyā ramamānāva jahanti jīvitanti. Tattha dhammoti pañca sīlāni dasa sīlāni tīṇi sucaritāni sattatiṃsabodhipakkhiyadhammā amatamahānibbānanti sabbopesa dhammo nāma. Akaddamoti rāgadosamohamānadiṭṭhikilesakaddamānaṃ abhāvena akaddamo. Iminā sesadhammato nibaṭṭetvā nibbānameva dasseti. Yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā virāgo tesaṃ dhammānaṃ aggamakkhāyati yadidaṃ madanimmadano pipāsavinayo ālayasamugghāto vaṭṭūpacchedo taṇhakkhayo virāgo nirodho nibbānanti hi vuttaṃ.

--------------------------------------------------------------------------------------------- page84.

Tadeva dassento tāta cullatuṇḍila ahaṃ nibbānaṃ taḷākaṃ rahadota kathemi jātijarābyādhimaraṇādīni hi tattheva natthi sacepi maraṇato muñcitukāmo nibbānagāminīpaṭipadaṃ gaṇhāhīti upanissayapaccayavasena kira bodhisatto evaṃ kathesi. Pāpaṃ sedamalanti tāta cullatuṇḍila pāpaṃ sedamalasadisattā sedamalanti porāṇakapaṇḍitehi kathitaṃ. Taṃ panetaṃ ekavidhena pāpaṃ yadidaṃ manopadoso duvidhena pāpaṃ pāpakañca sīlaṃ pāpikā ca diṭṭhi tividhena pāpaṃ tīṇi duccaritāni catubbidhena pāpaṃ cattāri agatigamanāni pañcavidhena pāpaṃ pañca cetokhilā chabbidhena pāpaṃ cha agāravā sattavidhena pāpaṃ satta asaddhammā aṭṭhavidhena pāpaṃ aṭṭha micchattā navavidhena pāpaṃ nava āghātavatthūni dasavidhena pāpaṃ dasa akusalakammapathā bahuvidhena pāpaṃ rāgo doso mohoti evaṃ ekadukatikkādivasena vibhattā akusalā dhammā. Iti sabbaṃpetaṃ pāpaṃ sarīranissitasedamalasadisanti paṇḍitehi kathitaṃ. Sīlanti pañcasīlaṃ dasasīlaṃ catupārisuddhasīlaṃ. Idaṃ tāta sīlaṃ catujātikagandha- vilepanasadisanti vadanti. Tassāti tassa sīlassa gandho tīsu vayesu na kadāci chijjati sakalalokaṃ pattharitvā gacchati. Na pupphagandho paṭivātameti na candanaṃ tagara mallikā vā satañca gandho paṭivātameti sabbā disā sappuriso pavāyati.

--------------------------------------------------------------------------------------------- page85.

Candanaṃ tagaraṃ vāpi uppalaṃ atha vassikī etesaṃ gandhajātānaṃ sīlagandho anuttaro appamatto ayaṃ gandho yvāyaṃ tagaracandani yo ca sīlavataṃ gandho vāti devesu uttamoti. Nandanti sarīraghātinoti tāta cullatuṇḍila ime aññāṇā manussā madhuramaṃsaṃ khādissāma puttadāraṃpi khādāpessāmāti pāṇātipātaṃ karontā nandanti tussanti. Pāṇātipāto āsevito bhāvito bahulīkato nirayasaṃvattaniko hoti tiracchānayoni .pe. Pittivisayasaṃvattaniko hoti yo sabbalahuko pāṇātipātassa vipāko so manussabhūtassa appāyuka- saṃvattaniko hotīti imaṃ pāṇātipātādīnavaṃ na jānanti ajānantā madhuvā maññatī bālo yāva pāpaṃ na paccati yadā ca paccatī pāpaṃ atha (bālo) dukkhaṃ nigacchatīti madhurasaññino hutvā caranti bālā dummedhā amitteneva attanā karonti pāpakaṃ kammaṃ yaṃ hoti kaṭukapphalanti ettakampi na jānanti na taṃ kammaṃ kataṃ sādhu yaṃ hoti kaṭukapphalaṃ yassa assumukho rodaṃ vipākaṃ paṭisevatīti. Na ca nandanti sarīradhārinoti tāta cullatuṇḍila ye panete sarīradhārino sattā te attano maraṇe āgacchante ṭhapetvā sīhamigarājahatthājāniyaassājāniyakhīṇāsave avasesā bodhisattaṃ ādiṃ katvā

--------------------------------------------------------------------------------------------- page86.

Abhāyantā nāma natthi. Sabbe tasanti daṇḍassa sabbesaṃ jīvitaṃ piyaṃ attānaṃ upamaṃ katvā na haneyya na ghātayeti. Puṇṇāyāti guṇapuṇṇāya. Puṇṇamāsiyāti puṇṇacandassa yuttāya māsiyā pūretvā ṭhitāya. Tadā kira puṇṇamāsīuposathadivaso hoti. Ramamānāva jahanti jīvitanti tāta cullatuṇḍila mā soci mā paridevi maraṇaṃ nāma na tavayeva avasesānaṃpi atthi te bhāyanti yesaṃ abbhantare sīlādiguṇā natthi mayaṃ pana sīlācāra- sampannā puññavanto tasmā amhādisā sattā ramamānāva jahanti jīvitanti. Evaṃ mahāsatto madhurasarena buddhalīḷāya dhammaṃ desesi. Mahā- janakāyā satasahassaṅgulipoṭanā ca celukkhepā ca pavattayiṃsu. Sādhukārasaddapuṇṇo antalikkho ahosi. Bārāṇasīrājā bodhisattaṃ rajjena pūjetvā mahallikāya yasaṃ datvā ubhopi te gahetvā gandhodakena nahāpetvā vatthāni nivāsāpetvā gandhādīhi vilimpā- petvā givāsu maṇiratanāni pilandhāpetvā nagaraṃ netvā puttaṭṭhāne ṭhapetvā mahantena parivārena paṭijaggi. Bodhisatto rañño ca parijanassa ca pañca sīlāni adāsi. Sabbe bārāṇasīvāsino ca kāsikaraṭṭhavāsino ca dasa sīlāni pañca sīlāni rakkhiṃsu. Mahā- sattopi nesaṃ pakkhadivasesu dhammaṃ desesi vinicchaye nisīditvā aṭṭe tīresi. Tasmiṃ dharamāne kūṭakā nāma nāhesuṃ. Aparabhāge rājā

--------------------------------------------------------------------------------------------- page87.

Kālamakāsi. Mahāsattopi tassa sarīraparihāraṃ kāretvā vinicchaya- potthakaṃ likkhāpetvā imaṃ potthakaṃ olokentā aṭṭaṃ tīreyyāthāti vatvā mahājanassa dhammaṃ desetvā appamādena ovaditvā sabbesaṃ rodantānaṃ paridevantānañceva saddhiṃ cullatuṇḍilena araññaṃ pāvisi. Tadā bodhisattassa ovādo saṭṭhī vassasahassāni pavattati. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi saccapariyosāne so maraṇabhīruko bhikkhu sotāpattiphale patiṭṭhahi. Tadā rājā ānando ahosi cullatuṇḍilo maraṇabhīruko bhikkhu parisā buddhaparisā mahātuṇḍilo pana ahamevāti. Tuṇḍilajātakaṃ tatiyaṃ.


             The Pali Atthakatha in Roman Book 39 page 78-87. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=1538&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=1538&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=917              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4107              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4081              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4081              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]