ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                     Suvaṇṇakakkaṭakajātakaṃ
     siṅgamigoti idaṃ satthā veḷuvane viharanto ānandattherassa
attano atthāya jīvitapariccāgaṃ ārabbha kathesi. Vatthuṃ yāva
dhanuggahappayojanā kaṇḍahālajātake dhanapālavissajjanaṃ cullahaṃsajātake
kathitaṃ.
     Tadā hi dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso dhamma-
bhaṇḍāgārikaānandatthero sekhapaṭisambhidappatto hutvā dhanapālake
āgacchante sammāsambuddhassa jīvitaṃ pariccajīti. Satthā āgantvā
kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva pubbepi ānando mayhaṃ
Jīvitaṃ pariccajantoyevāti vatvā atītaṃ āhari
     atīte rājagahassa pubbuttarapasse halindiyo nāma brāhmaṇa-
gāmo ahosi. Tadā bodhisatto tasmiṃ gāme kāsikabrāhmaṇakule
nibbattitvā vayappatto kuṭumbaṃ saṇṭhapetvā tassa gāmassa
pubbuttarāya disāya ekasmiṃ magadhakkhette asītisahassamattaṃ kasiṃ
kārāpesi. So ekadivasaṃ manussehi saddhiṃ khettaṃ gantvā kamma-
kārake kammaṃ karissathāti āṇāpetvā mukhadhovanatthāya khettakoṭiyaṃ
mahantaṃ sobbhaṃ upasaṅkami. Tasmiṃ kho pana sobbhe eko suvaṇṇa-
vaṇṇo kakkaṭako paṭivasati abhirūpo pāsādiko. Bodhisatto
dantakaṭṭhaṃ khāditvā taṃ sobbhaṃ otari. Tassa mukhadhovanakāle kakkaṭako
bodhisattassa santikaṃ āgamāsi. Atha naṃ so ukkhipitvā attano
uttarisāṭakantare nipajjāpetvā gahetvā khette kattabbakiccaṃ
katvā gacchanto tattheva naṃ sobbhe pakkhipitvā gehaṃ agamāsi.
Tato paṭṭhāya khettaṃ āgacchanto paṭhamaṃ taṃ sobbhaṃ gantvā kakkaṭakaṃ
uttarisāṭakantare nipajjāpetvā pacchā kammantaṃ vicāreti. Iti
nesaṃ aññamaññaṃ vissāso daḷho ahosi. Bodhisatto nibaddhaṃ
khettaṃ āgacchati. Akkhīsu ca panassa pañca pasādāni tīṇi
maṇḍalāni suvisuddhāni hutvā paññāyanti. Athassa khettassa
koṭiyaṃ ekasmiṃ tālake kākakulāvake kākī tassa akkhīni disvā
khāditukāmā hutvā kākaṃ āha sāmi dohaḷo me uppannoti.
Kiṃ dohaḷo nāmāti. Etassa brāhmaṇassa akkhīni khāditukāmamhīti.
Duddohaḷo te uppanno ko etāni āharituṃ sakkhissatīti. Tvaṃ
na sakkosīti. Āma na sakkomīti. Ahametaṃ jānāmi yo panesa
tālassa avidūre vammiko ettha kaṇhasappo vasati taṃ upaṭṭhāhi
so etaṃ ḍaṃsitvā marissati athassa akkhīni uppāṭetvā tvaṃ
āharissasīti. So sādhūti sampaṭicchitvā tato paṭṭhāya kaṇhasappaṃ
upaṭṭhahi. Bodhisattenāpi vāpitasassānaṃ gabbhaggahaṇakāle kakkaṭako
mahā ahosi. Athekadivasaṃ sappo kākamāha samma tvaṃ kiṃkāraṇā
nibaddhaṃ maṃ upaṭṭhahasi kiṃ te karomīti. Sāmi tumhākaṃ dāsiyā
etassa khettasāmikassa akkhīsu dohaḷo uppajji svāhaṃ tumhākaṃ
ānubhāvena tassa akkhīni labhissāmīti tumhe upaṭṭhahāmīti. Sappo hotu
nayidaṃ garukaṃ labhissasīti taṃ assāsetvā punadivase brāhmaṇassa
āgamanamagge kedāramariyādaṃ nissāya tiṇehi paṭicchanno hutvā
tassāgamanaṃ olokento nipajji. Bodhisatto āgacchanto paṭhamaṃ
sobbhaṃ otaritvā mukhaṃ dhovitvā sinehaṃ paccupaṭṭhapetvā suvaṇṇa-
kakkaṭakaṃ āliṅgitvā uttarisāṭakantare nipajjāpetvā khettaṃ pāvisi.
Sappo taṃ āgacchantaṃ disvā vegena pakkhanditvā piṇḍikamaṃse
ḍaṃsitvā tattheva pātetvā vammikaṃ sandhāya palāyi. Bodhisattassa
patanañca kakkaṭakassa sāṭakantarato laṅghanañca kākassa āgantvā
bodhisattassa ure nilīyanañca apacchā apurimaṃ ahosi. Kāko
nilīyitvā akkhīni tuṇḍena pāsāresi. Kakkaṭako imaṃ kākaṃ
Nissāya mama sahāyassa bhayaṃ uppannaṃ etasmiṃ gahite sappo
āgacchissatīti saṇḍāsena gaṇhanto viya kākassa givāyaṃ aḷena
daḷhaṃ gahetvā kilametvā thokaṃ sithilamakāsi. Kāko kissa maṃ
samma chaḍḍetvā palāyasi eso maṃ kakkaṭako viheṭhesi yāva
na marāmi tāvadeva ehīti sappaṃ pakkosanto paṭhamaṃ gāthamāha
                siṅgamigo āyatacakkhunetto
                aṭṭhittaco vārisayo alomo
                tenābhibhūto kapaṇaṃ rudāmi
                hare sakhā kissa nu maṃ jahāsīti.
     Tattha siṅgamigoti siṅgasuvaṇṇavaṇṇatāya vā aḷasaṅkhātānaṃ
vā siṅgānaṃ atthitāya kakkaṭako vutto. Āyatacakkhunettoti
dīghehi cakkhusaṅkhātehi nettehi samannāgato. Aṭṭhimeva taco
assāti aṭṭhittaco. Hare sakhāti ālapanametaṃ. Ambho
sahāyāti attho.
     Sappo taṃ sutvā mahantaṃ phaṇaṃ katvā kākaṃ assāsento
agamāsi.
     Satthā tamatthaṃ dīpento abhisambuddho hutvā dutiyaṃ gāthamāha
                so assasanto mahatā phaṇena
                bhujaṅgamo kakkaṭakajjhapatto
                sakhā sakhāraṃ paritāyamāno
                bhujaṅgamaṃ kakkaṭako aggahesīti.
     Tattha kakkaṭakajjhapattoti kakkaṭakassa santikaṃ patto.
Sakhā sakhāranti sahāyo sahāyaṃ. Sakakhārantipi pāṭho. Attano
sahāyanti attho. Paritāyamānoti rakkhamāno. Aggahesīti
dutiyena aḷena givāyaṃ daḷhaṃ gahetvā atha naṃ kilametvā thokaṃ
sithilamakāsi.
     Atha naṃ sappo kakkaṭako nāma neva kākamaṃsaṃ khādati na
sappamaṃsaṃ kena nu kho kāraṇena ayaṃ amhe gaṇhatīti cintetvā
taṃ pucchanto tatiyaṃ gāthamāha
                na vāyasaṃ no pana sapparājaṃ
                ghāsatthiko kakkaṭako adeyya
                pucchāmi taṃ āyatacakkhunetta
                atha kissa hetumha ubho gahītāti.
     Tattha ghāsatthikoti āhāratthiko hutvā. Ādeyyāti ādiyeyya
na bhojanena yojetvā gaṇhīti attho.
     Taṃ sutvā kakkaṭako gahaṇakāraṇaṃ kathento dve gāthā abhāsi
                ayaṃ puriso mama atthakāmo
                yo maṃ gahetvā udakāya neti
                tasmiṃ mate dukkhamanappakamme
                ahañca eso ca ubho na homa.
                Mamañca disvāna pavaḍḍhakāyaṃ
                sabbo jano hiṃsitumevamicche
              Sādhuñca thūlañca muduñca maṃsaṃ
              kākāpi maṃ disvāna viheṭhayeyyunti.
     Tattha ayanti bodhisattaṃ niddisati. Atthakāmoti hitakāmo.
Udakāya netīti yo maṃ sampiyāyamāno uttarisāṭakena gahetvā
udakāya neti attano vasanakasobbhaṃ pāpeti. Tasmiṃ mateti sace
so imasmiṃ ṭhāne marissati etasmiṃ mate mama kāyikacetasikaṃ
mahantaṃ dukkhaṃ bhavissatīti dīpeti. Ubho na homāti dvepi janā
na bhavissāma. Mamañca disvāti gāthāya ayamattho idañca
aparaṃpi kāraṇaṃ imasmiṃ mate anāthaṃ nippaccayaṃ maṃ pavaḍḍhitakāyaṃ
disvā sabbo jano imassa kakkaṭakassa sādhuñca thūlañca muduñca
maṃsañca maṃ māretuṃ iccheyya na kevalañca jano tiracchānabhūtā
kākāpi maṃ disvā viheṭheyyunti māreyyuṃ.
     Taṃ sutvā sappo cintesi ekenupāyena imaṃ vañcetvā
kākañca attānañca mocessāmīti. Atha naṃ vañcetukāmo chaṭṭhaṃ
gāthamāha
                sace tassa hetumha ubho gahītā
                uṭṭhātu poso visamāvamāmi
                mamañca kākañca pamuñca khippaṃ
                pure visaṃ gāḷhamupeti maccanti.
     Tattha sace tassa hetūti sace tassa kāraṇā. Uṭṭhātūti
nibbiso hotu. Visamāvamāmīti ahamassa visaṃ ākaḍḍhāmi puna
Nibbisantaṃ karomīti. Pure visaṃ gāḷhamupeti maccanti imamhi
maccaṃ mayā anāvamiyamānaṃ visaṃ gāḷhaṃ balavaṃ hutvā upagaccheyya
taṃ yāva na upagacchati tāvadeva amhe dvepi jane muñcāti.
     Taṃ sutvā kakkaṭako cintesi ayaṃ ekenupāyena maṃ dvepi
jane vissajjāpetvā palāyitukāmo mayhaṃ upāyakosallaṃ na jānāti
ahaṃ dāni yathā sappo sañcarituṃ sakkoti evaṃ aḷaṃ sithilaṃ
karissāmi kākaṃ pana neva vissajjissāmīti evaṃ cintetvā sattamaṃ
gāthamāha
                sappaṃ pamokkhāmi na tāva kākaṃ
                paṭibaddhako hoti hi tāva kāko
                purisañca disvāna sukhiṃ arogaṃ
                kākaṃ pamokkhāmi yatheva sappanti.
     Tattha paṭibaddhakoti pāṭibhogo. Yatheva sappanti yathā
bhavantaṃ sappaṃ muñcāmi tathā kākaṃpi pamokkhāmi kevalaṃ tvaṃ imassa
brāhmaṇassa sarīrato sīghaṃ visaṃ āvamāhīti.
     Evañca pana vatvā tassa mukhasañcaraṇatthaṃ aḷaṃ sithilamakāsi.
Sappo visaṃ āvamitvā mahāsattassa sarīraṃ nibbisaṃ akāsi. So
niddukkho uṭṭhāya pakativaṇṇeneva aṭṭhāsi. Kakkaṭako sace
ime dvepi janā arogā bhavissanti mayhaṃ sahāyassa vuḍḍhi nāma
na bhavissati vināsessāmi teti cintetvā kattarikāya uppaladalaṃ
viya aḷehi ubhinnaṃpi sīsaṃ kappetvā jīvitakkhayaṃ pāpesi. Kākīpi
Tamhā ṭhānā palāyi. Bodhisatto sappassa sarīraṃ daṇḍakena
veṭhitvā vammikaṃ khipi suvaṇṇakakkaṭakaṃ sobbhe vissajjetvā nahātvā
halindiyagāmameva gato. Tato paṭṭhāyapissa kakkaṭakena saddhiṃ
adhikataro vissāso ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānento osānagāthamāha
                kāko tadā devadatto ahosi
                vāraṇo pana kaṇhasappo ahosi
                ānandabhadro kakkaṭako ahosi
                ahaṃ tadā brāhmaṇo homi satthāti.
Saccapariyosāne bahū sotāpannādayo ahesuṃ. Kākī pana gāthāya
na vuttā. Sā ciñcamāṇavikā ahosīti.
                Suvaṇṇakakkaṭakajātakaṃ catutkaṃ.



             The Pali Atthakatha in Roman Book 39 page 87-94. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=1727              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=1727              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=923              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4128              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4110              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4110              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]