ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                Mayhakasakuṇajātakaṃ
     sakuṇo mayhako nāmāti idaṃ satthā jetavane viharanto
āgantukaseṭṭhiṃ ārabbha kathesi.
     Sāvatthiyaṃ hi āgantukaseṭṭhī nāma aḍḍho ahosi mahaddhano.
So neva attanā bhoge bhuñji na paresaṃ adāsi. Nānaggarase
paṇītabhojane upanīte taṃ na bhuñji bilaṅgadutiyaṃ kāṇājikameva
bhuñji dhūpitavāsitesu kāsikavatthesu upanītesu tāni hāretvā
Thūlagulakasāṭake nivāseti ājāniyayutte maṇikanakavicittarathe upanīte
taṃpi harāpetvā kaṭṭharathakena gacchati suvaṇṇacchatte dhāriyamāne taṃ
apanetvā paṇṇacchattena dhāriyamānena. So yāvajīvaṃ dānādīsu
puññesu ekaṃpi akatvā kālaṃ katvā roruvaniraye nibbatti.
Tassa aputtakaṃ sāpateyyaṃ rājakule sattahi divasehi pavesesi.
Tasmiṃ pavesite rājā bhuttapātarāso jetavanaṃ gantvā satthāraṃ
vanditvā nisinno kiṃ mahārāja buddhuppaṭṭhānaṃ na karosīti vutte
bhante sāvatthiyaṃ āgantukaseṭṭhī nāma kālaṃ kari tassa assāmikadhane
amhākaṃ ghare āhariyamāneyeva satta divasā gatā so pana
ettakaṃ dhanaṃ labhitvāpi neva attanā paribhuñji na paresaṃ adāsi
rakkhasapariggahītapokkharaṇī viyassa dhanaṃ ahosi so ekadivasaṃ paṇīta-
bhojanādīnaṃ rasaṃ ananubhavitvā maraṇamukhaṃ paviṭṭho evaṃ maccharī
apuññasatto kiṃ katvā ettakaṃ dhanaṃ paṭilabhi kena cassa bhogesu
cittaṃ na ramatīti satthāraṃ pucchi. Satthā mahārāja dhanalābho ca
dhanaṃ laddhā aparibhuñjanakabhāvo ca teneva katanti vatvā tena
yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasīseṭṭhī
asaddho ahosi maccharī na kassaci kiñci deti na kiñci saṅgaṇhāti.
So ekadivasaṃ rājūpaṭṭhānaṃ gacchanto tagarasikhiṃ nāma paccekabuddhaṃ
piṇḍāya carantaṃ disvā vanditvā laddhā bhante bhikkhāti pucchitvā
nanu anucarāmi mahāseṭṭhīti vutte purisaṃ āṇāpesi gaccha imaṃ
Amhākaṃ gharaṃ netvā mama pallaṅke nisīdāpetvā amhākaṃ paṭiyatta-
bhattassa pattaṃ pūretvā dāpehīti. So paccekabuddhaṃ gharaṃ netvā
nisīdāpetvā seṭṭhibhariyāya ācikkhitvā nānaggarasabhattassa pattaṃ
pūretvā tassa adāsi. So bhattaṃ gahetvā seṭṭhinivesanā nikkhamitvā
antaravīthiyaṃ paṭipajji. Seṭṭhī rājakulā paccāgacchanto taṃ disvā
vanditvā laddhaṃ bhante bhattanti pucchi. Laddhaṃ mahāseṭṭhīti.
So pattaṃ oloketvā cittaṃ pasādetuṃ nāsakkhi imaṃ me bhattaṃ
dāsā vā kammakarā vā bhuñjitvā dukkaraṃpi kammaṃ kareyyuṃ aho
vata me jānīti aparacetanaṃ paripuṇṇaṃ kātuṃ nāsakkhi. Dānaṃ nāma
tisso cetanā paripuṇṇā kātuṃ sakkontasseva mahapphalaṃ hoti
                pubbeva dānā sumanā bhavāma
                dadaṃpi ce attamanā bhavāma
                datvāpi ce nānutappāma pacchā
                tasmā hi amma daharā na miyyare.
      Pubbeva dānā sumano        dadaṃ cittaṃ pasādaye
      datvā attamano hoti        esā puññassa sampadā.
Iti mahārāja āgantukaseṭṭhī tagarasikhipaccekabuddhassa dinnapaccayena
bahuṃ dhanaṃ paṭilabhitvā aparacetanaṃ paṇītaṃ kātuṃ asamatthatāya bhoge
bhuñjituṃ nāsakkhīti. Puttaṃ pana kasmā na labhi bhanteti. Satthā
puttassa alabhanakāraṇaṃpi teneva kataṃ mahārājāti tena yācito
atītaṃ āhari
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
asītikoṭivibhave seṭṭhikule nibbattitvā vayappatto mātāpitūnaṃ accayena
kaniṭṭhaṃ saṅgaṇhitvā kuṭumbaṃ vicārento gharadvāre dānasālaṃ kāretvā
mahādānaṃ pavattento agāraṃ ajjhāvasi. Athassa eko putto vijāyi.
So tassa padasā gamanakāle kāmesu ādīnavaṃ disvā nekkhamme
ānisaṃsaṃ disvā saddhiṃ puttadārena sabbaṃ gharavibhavaṃ kaniṭṭhassa
niyyādetvā appamatto dānaṃ pavattehīti ovādaṃ datvā isipabbajjaṃ
pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavantappadese
vihāsi. Kaniṭṭhopissa ekaṃ puttaṃ paṭilabhati. So taṃ vaḍḍhantaṃ
disvā cintesi mama bhātu putte jīvante kuṭumbaṃ bhinditvā dvidhā
bhavissati bhātu puttaṃ māressāmīti. Atha naṃ ekadivasaṃ nadiyaṃ
opilāpetvā māresi. Tamenaṃ nahātvā āgataṃ bhātu jāyā kuhiṃ
mama puttoti pucchi. Nadiyaṃ udakakīḷaṃ kīḷi atha naṃ vicinanto
nāddasanti. Sā roditvā tuṇhī ahosi. Bodhisatto taṃ pavattiṃ
ñatvā idaṃ kiccaṃ pākaṭaṃ karissāmīti ākāsenāgantvā bārāṇasiṃ
otaritvā sunivattho supāruto tassa gharadvāre ṭhatvā dānasālaṃ
adisvā dānasālāpi iminā asappurisena nāsitāti cintesi.
Kaniṭṭhopissa tassa āgatabhāvaṃ sutvā āgantvā mahāsattaṃ vanditvā
pāsādaṃ āropetvā subhojanaṃ bhojesi. So bhattakiccāvasāne
sukhakathāya nisinno dārako na paññāyati kathaṃ nu kho soti
Pucchi. Mato bhanteti. Kena kāraṇenāti. Udakakīḷanaṭṭhāne
asukakāraṇenāti na jānāmīti. Kiṃ tvaṃ asappurisa na jānissasi
tayā katakiccaṃ mayhaṃ pākaṭaṃ nanu tvaṃ iminā nāma kāraṇena taṃ
māresi kiṃ nu kho tvaṃ rājādīnaṃ vasena nassamānaṃ dhanaṃ rakkhituṃ
sakkuṇeyyāsi mayhakasakuṇassa ca tuyhañca kiṃnānākaraṇanti.
Athassa mahāsatto buddhalīḷāya dhammaṃ desento imā gāthā abhāsi
         sakuṇo mayhako nāma       girisānudarīcaro
         pakkaṃ pipphalimāruyha        mayhaṃ mayhanti kandati.
         Tassevaṃ vilapantassa        dijasaṅghā samāgatā
         bhutvāna pipphaliṃ yanti       vilapateva so dijo.
         Evameva idhekacco       saṅgharitvā bahuṃ dhanaṃ
         nevattanā na ñātīnaṃ       yathodhiṃ paṭipajjati.
         Na so acchādanaṃ bhattaṃ      na mālaṃ na vilepanaṃ
         anubhoti sakiṃ kiñci         na saṅgaṇhāti ñātake.
         Tassevaṃ vilapantassa        mayhaṃ mayhanti rakkhato
         rājāno atha vā corā    dāyādā ye ca appiyā.
         Dhanamādāya gacchanti        vilapateva so naro
         dhīro bhoge adhigamma       saṅgaṇhāti ca ñātake.
         Tena so kittiṃ pappoti     pecca sagge pamodatīti.
     Tattha mayhakoti mayhaṃ mayhanti viravanavasena evaṃladdhanāmo.
Girisānudarīcaroti girisānūsu ca darīsu ca caratīti girisānudarīcaro. Pakkaṃ
Pipphalinti himavantappadese ekaṃ phalabharitaṃ pipphalirukkhaṃ. Kandatīti
dijagaṇe taṃ rukkhaṃ parivāretvā pakkāni khādante vārituṃ mayhaṃ
mayhanti paridevanto vicari. Tassevaṃ vilapantassāti tassa evaṃ
vilapantasseva. Bhutvāna pipphaliṃ yantīti taṃ pipphalirukkhaṃ paribhuñjitvā
aññaṃ phalasampannaṃ rukkhaṃ gacchanti. Vilapatevāti so pana dijo
vilapatiyeva. Yathodhinti yathākoṭṭhāsaṃ. Mātāpitubhātubhaginīputtadhītādīnaṃ
upabhogaparibhogavasena yo yo koṭṭhāso labhitabbo taṃ taṃ na
detīti attho. Sakinti ekavāraṃpi nānubhoti attano santakantipi
attho. Na saṅgaṇhātīti bhattacchādanavījanaṅgalādidānavasena na
saṅgaṇhāti. Vilapateva so naroti etesu rājādīsu dhanaṃ gahetvā
gacchantesu kevalaṃ so puriso vilapatiyeva. Dhīroti paṇḍito.
Saṅgaṇhātīti attano santikaṃ āgate dubbalañātake bhattacchādanavījanaṅgalādi-
dānena saṅgaṇhāti. Tenāti so sappuriso tena ñātakasaṅgahena
catuparisamajjhe kittiñca attano vaṇṇabhaṇanañca pāpuṇāti pecca sagge
devanagare pamodatīti.
     Evaṃ mahāsatto tassa dhammaṃ desetvā tena pacchinditaṃ dānaṃ
pākatikaṃ kāretvā himavantameva gantvā aparihīnajjhāno brahma-
lokūpago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā iti kho mahārāja
āgantukaseṭṭhī bhātu puttassa māritattā ettakaṃ kālaṃ neva
Puttaṃ na dhītaraṃ alabhīti vatvā jātakaṃ samodhānesi tadā kaniṭṭho
āgantukaseṭṭhī ahosi jeṭṭhako pana ahamevāti.
                  Mayhakasakuṇajātakaṃ pañcamaṃ.



             The Pali Atthakatha in Roman Book 39 page 94-100. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=1875              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=1875              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=931              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4151              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4148              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4148              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]