ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                Mayhakasakuṇajātakaṃ
     sakuṇo mayhako nāmāti idaṃ satthā jetavane viharanto
āgantukaseṭṭhiṃ ārabbha kathesi.
     Sāvatthiyaṃ hi āgantukaseṭṭhī nāma aḍḍho ahosi mahaddhano.
So neva attanā bhoge bhuñji na paresaṃ adāsi. Nānaggarase
paṇītabhojane upanīte taṃ na bhuñji bilaṅgadutiyaṃ kāṇājikameva
bhuñji dhūpitavāsitesu kāsikavatthesu upanītesu tāni hāretvā

--------------------------------------------------------------------------------------------- page95.

Thūlagulakasāṭake nivāseti ājāniyayutte maṇikanakavicittarathe upanīte taṃpi harāpetvā kaṭṭharathakena gacchati suvaṇṇacchatte dhāriyamāne taṃ apanetvā paṇṇacchattena dhāriyamānena. So yāvajīvaṃ dānādīsu puññesu ekaṃpi akatvā kālaṃ katvā roruvaniraye nibbatti. Tassa aputtakaṃ sāpateyyaṃ rājakule sattahi divasehi pavesesi. Tasmiṃ pavesite rājā bhuttapātarāso jetavanaṃ gantvā satthāraṃ vanditvā nisinno kiṃ mahārāja buddhuppaṭṭhānaṃ na karosīti vutte bhante sāvatthiyaṃ āgantukaseṭṭhī nāma kālaṃ kari tassa assāmikadhane amhākaṃ ghare āhariyamāneyeva satta divasā gatā so pana ettakaṃ dhanaṃ labhitvāpi neva attanā paribhuñji na paresaṃ adāsi rakkhasapariggahītapokkharaṇī viyassa dhanaṃ ahosi so ekadivasaṃ paṇīta- bhojanādīnaṃ rasaṃ ananubhavitvā maraṇamukhaṃ paviṭṭho evaṃ maccharī apuññasatto kiṃ katvā ettakaṃ dhanaṃ paṭilabhi kena cassa bhogesu cittaṃ na ramatīti satthāraṃ pucchi. Satthā mahārāja dhanalābho ca dhanaṃ laddhā aparibhuñjanakabhāvo ca teneva katanti vatvā tena yācito atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bārāṇasīseṭṭhī asaddho ahosi maccharī na kassaci kiñci deti na kiñci saṅgaṇhāti. So ekadivasaṃ rājūpaṭṭhānaṃ gacchanto tagarasikhiṃ nāma paccekabuddhaṃ piṇḍāya carantaṃ disvā vanditvā laddhā bhante bhikkhāti pucchitvā nanu anucarāmi mahāseṭṭhīti vutte purisaṃ āṇāpesi gaccha imaṃ

--------------------------------------------------------------------------------------------- page96.

Amhākaṃ gharaṃ netvā mama pallaṅke nisīdāpetvā amhākaṃ paṭiyatta- bhattassa pattaṃ pūretvā dāpehīti. So paccekabuddhaṃ gharaṃ netvā nisīdāpetvā seṭṭhibhariyāya ācikkhitvā nānaggarasabhattassa pattaṃ pūretvā tassa adāsi. So bhattaṃ gahetvā seṭṭhinivesanā nikkhamitvā antaravīthiyaṃ paṭipajji. Seṭṭhī rājakulā paccāgacchanto taṃ disvā vanditvā laddhaṃ bhante bhattanti pucchi. Laddhaṃ mahāseṭṭhīti. So pattaṃ oloketvā cittaṃ pasādetuṃ nāsakkhi imaṃ me bhattaṃ dāsā vā kammakarā vā bhuñjitvā dukkaraṃpi kammaṃ kareyyuṃ aho vata me jānīti aparacetanaṃ paripuṇṇaṃ kātuṃ nāsakkhi. Dānaṃ nāma tisso cetanā paripuṇṇā kātuṃ sakkontasseva mahapphalaṃ hoti pubbeva dānā sumanā bhavāma dadaṃpi ce attamanā bhavāma datvāpi ce nānutappāma pacchā tasmā hi amma daharā na miyyare. Pubbeva dānā sumano dadaṃ cittaṃ pasādaye datvā attamano hoti esā puññassa sampadā. Iti mahārāja āgantukaseṭṭhī tagarasikhipaccekabuddhassa dinnapaccayena bahuṃ dhanaṃ paṭilabhitvā aparacetanaṃ paṇītaṃ kātuṃ asamatthatāya bhoge bhuñjituṃ nāsakkhīti. Puttaṃ pana kasmā na labhi bhanteti. Satthā puttassa alabhanakāraṇaṃpi teneva kataṃ mahārājāti tena yācito atītaṃ āhari

--------------------------------------------------------------------------------------------- page97.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto asītikoṭivibhave seṭṭhikule nibbattitvā vayappatto mātāpitūnaṃ accayena kaniṭṭhaṃ saṅgaṇhitvā kuṭumbaṃ vicārento gharadvāre dānasālaṃ kāretvā mahādānaṃ pavattento agāraṃ ajjhāvasi. Athassa eko putto vijāyi. So tassa padasā gamanakāle kāmesu ādīnavaṃ disvā nekkhamme ānisaṃsaṃ disvā saddhiṃ puttadārena sabbaṃ gharavibhavaṃ kaniṭṭhassa niyyādetvā appamatto dānaṃ pavattehīti ovādaṃ datvā isipabbajjaṃ pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā himavantappadese vihāsi. Kaniṭṭhopissa ekaṃ puttaṃ paṭilabhati. So taṃ vaḍḍhantaṃ disvā cintesi mama bhātu putte jīvante kuṭumbaṃ bhinditvā dvidhā bhavissati bhātu puttaṃ māressāmīti. Atha naṃ ekadivasaṃ nadiyaṃ opilāpetvā māresi. Tamenaṃ nahātvā āgataṃ bhātu jāyā kuhiṃ mama puttoti pucchi. Nadiyaṃ udakakīḷaṃ kīḷi atha naṃ vicinanto nāddasanti. Sā roditvā tuṇhī ahosi. Bodhisatto taṃ pavattiṃ ñatvā idaṃ kiccaṃ pākaṭaṃ karissāmīti ākāsenāgantvā bārāṇasiṃ otaritvā sunivattho supāruto tassa gharadvāre ṭhatvā dānasālaṃ adisvā dānasālāpi iminā asappurisena nāsitāti cintesi. Kaniṭṭhopissa tassa āgatabhāvaṃ sutvā āgantvā mahāsattaṃ vanditvā pāsādaṃ āropetvā subhojanaṃ bhojesi. So bhattakiccāvasāne sukhakathāya nisinno dārako na paññāyati kathaṃ nu kho soti

--------------------------------------------------------------------------------------------- page98.

Pucchi. Mato bhanteti. Kena kāraṇenāti. Udakakīḷanaṭṭhāne asukakāraṇenāti na jānāmīti. Kiṃ tvaṃ asappurisa na jānissasi tayā katakiccaṃ mayhaṃ pākaṭaṃ nanu tvaṃ iminā nāma kāraṇena taṃ māresi kiṃ nu kho tvaṃ rājādīnaṃ vasena nassamānaṃ dhanaṃ rakkhituṃ sakkuṇeyyāsi mayhakasakuṇassa ca tuyhañca kiṃnānākaraṇanti. Athassa mahāsatto buddhalīḷāya dhammaṃ desento imā gāthā abhāsi sakuṇo mayhako nāma girisānudarīcaro pakkaṃ pipphalimāruyha mayhaṃ mayhanti kandati. Tassevaṃ vilapantassa dijasaṅghā samāgatā bhutvāna pipphaliṃ yanti vilapateva so dijo. Evameva idhekacco saṅgharitvā bahuṃ dhanaṃ nevattanā na ñātīnaṃ yathodhiṃ paṭipajjati. Na so acchādanaṃ bhattaṃ na mālaṃ na vilepanaṃ anubhoti sakiṃ kiñci na saṅgaṇhāti ñātake. Tassevaṃ vilapantassa mayhaṃ mayhanti rakkhato rājāno atha vā corā dāyādā ye ca appiyā. Dhanamādāya gacchanti vilapateva so naro dhīro bhoge adhigamma saṅgaṇhāti ca ñātake. Tena so kittiṃ pappoti pecca sagge pamodatīti. Tattha mayhakoti mayhaṃ mayhanti viravanavasena evaṃladdhanāmo. Girisānudarīcaroti girisānūsu ca darīsu ca caratīti girisānudarīcaro. Pakkaṃ

--------------------------------------------------------------------------------------------- page99.

Pipphalinti himavantappadese ekaṃ phalabharitaṃ pipphalirukkhaṃ. Kandatīti dijagaṇe taṃ rukkhaṃ parivāretvā pakkāni khādante vārituṃ mayhaṃ mayhanti paridevanto vicari. Tassevaṃ vilapantassāti tassa evaṃ vilapantasseva. Bhutvāna pipphaliṃ yantīti taṃ pipphalirukkhaṃ paribhuñjitvā aññaṃ phalasampannaṃ rukkhaṃ gacchanti. Vilapatevāti so pana dijo vilapatiyeva. Yathodhinti yathākoṭṭhāsaṃ. Mātāpitubhātubhaginīputtadhītādīnaṃ upabhogaparibhogavasena yo yo koṭṭhāso labhitabbo taṃ taṃ na detīti attho. Sakinti ekavāraṃpi nānubhoti attano santakantipi attho. Na saṅgaṇhātīti bhattacchādanavījanaṅgalādidānavasena na saṅgaṇhāti. Vilapateva so naroti etesu rājādīsu dhanaṃ gahetvā gacchantesu kevalaṃ so puriso vilapatiyeva. Dhīroti paṇḍito. Saṅgaṇhātīti attano santikaṃ āgate dubbalañātake bhattacchādanavījanaṅgalādi- dānena saṅgaṇhāti. Tenāti so sappuriso tena ñātakasaṅgahena catuparisamajjhe kittiñca attano vaṇṇabhaṇanañca pāpuṇāti pecca sagge devanagare pamodatīti. Evaṃ mahāsatto tassa dhammaṃ desetvā tena pacchinditaṃ dānaṃ pākatikaṃ kāretvā himavantameva gantvā aparihīnajjhāno brahma- lokūpago ahosi. Satthā imaṃ dhammadesanaṃ āharitvā iti kho mahārāja āgantukaseṭṭhī bhātu puttassa māritattā ettakaṃ kālaṃ neva

--------------------------------------------------------------------------------------------- page100.

Puttaṃ na dhītaraṃ alabhīti vatvā jātakaṃ samodhānesi tadā kaniṭṭho āgantukaseṭṭhī ahosi jeṭṭhako pana ahamevāti. Mayhakasakuṇajātakaṃ pañcamaṃ.


             The Pali Atthakatha in Roman Book 39 page 94-100. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=1875&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=1875&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=931              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4151              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4148              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4148              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]