ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                    Pabbajitaviheṭhakajātakaṃ
     dubbaṇṇarūpanti idaṃ satthā jetavane viharanto lokatthacariyaṃ
ārabbha kathesi. Vatthuṃ mahākaṇhajātake āvībhavissati.
     Tadā pana satthā na bhikkhave idāneva pubbepi tathāgato
lokassa atthaṃ caratiyevāti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sakko ahosi. Tadā eko vijjādharo mantavijjaṃ parivattetvā
aḍḍharattikasamaye sirigabbhaṃ pavisitvā bārāṇasīrañño aggamahesiyā
saddhiṃ aticarati. Tassāpi paricārikāyo rañño ārocesuṃ. Sā
sayameva rājānaṃ upasaṅkamitvā āha deva eko puriso aḍḍha-
rattikasamaye sirigabbhaṃ pavisitvā maṃ dūsetīti. Sakkhissasi panassa
kiñci saññāṇaṃ kātunti. Sakkomi devāti. Sā jātihiṅgukapāṭiṃ
āharāpetvā tassa purisassa rattiṃ āgantvā abhiramitvā
gacchantassa piṭṭhiyaṃ pañcaṅgulikaṃ datvā pātova rañño ārocesi.
Rājā manusse āṇāpesi gacchatha sabbadisāsu oloketvā piṭṭhiyaṃ
jātihiṅgulikkhaṃ purisaṃ gaṇhathāti. Vijjādharopi rattiṃ anācāraṃ katvā
divā susāne suriyaṃ namassanto ekapādena tiṭṭhati. Rājapurisā
Taṃ disvā parivārayiṃsu. So pākaṭaṃ me kammaṃ jātanti vijjaṃ
parivattetvā ākāsena uppatitvā gato. Rājā te disvā
āgatapurise addasathāti pucchi. Āma addasāmāti. Ko
nāmesoti. Pabbajito devāti. So hi rattiṃ anācāraṃ katvā
divā pabbajitavesena vasati. Rājā ime divā samaṇavesena
caritvā rattiṃ anācāraṃ karontīti pabbajitānaṃ kujjhitvā micchāgahaṇaṃ
gahetvā mayhaṃ vijitā sabbe pabbajitā palāyantūti diṭṭhadiṭṭhaṭṭhāne
rājāṇaṃ karissathāti bheriñcārāpesi. Tiyojanasatikā kāsikaraṭṭhā
palāyitvā sabbe pabbajitā aññā rājadhāniyo agamiṃsu. Sakala-
kāsikaraṭṭhe manussānaṃ ovādadāyako ekopi dhammikasamaṇabrāhmaṇo
na ahosi. Anovādakā manussā pharusā ahesuṃ. Dānasīlādiṃ
muñcetvā matamatā yebhuyyena apāye nibbattiṃsu. Sagge
nibbattanakā nāma nāhesuṃ. Sakko navadevaputte apassanto
kiṃ nu kho kāraṇanti āvajjetvā vijjādharaṃ nissāya bārāṇasīraññā
kuddhena micchāgahaṇena pabbajitānaṃ raṭṭhā pabbājanīyabhāvaṃ ñatvā
ṭhapetvā maṃ añño imassa rañño micchāgahaṇaṃ bhindituṃ samattho
nāma natthi rañño ca raṭṭhavāsīnañca avassayo bhavissāmīti
cintetvā nandamūlakapabbhāre paccekabuddhānaṃ santikaṃ gantvā
vanditvā bhante mayhaṃ ekaṃ mahallakapaccekabuddhaṃ detha kāsikaraṭṭhaṃ
pasādessāmīti āha. So saṅghattherameva labhi. Athassa pattacīvaraṃ
gahetvā taṃ purato katvā sayaṃ pacchato hutvā sirasmiṃ añjaliṃ
Ṭhapetvā paccekabuddhaṃ namassanto uttamarūpadharo māṇavako hutvā
sakalanagarassa matthakena tikkhattuṃ vicaritvā rājadvāraṃ āgantvā
ākāse aṭṭhāsi. Amaccā rañño ārocayiṃsu deva eko
abhirūpo māṇavako ekaṃ samaṇaṃ ānetvā rājadvāre ākāse
ṭhitoti. Rājā āsanā vuṭṭhāya sīhapañjare ṭhatvā māṇava
kasmā tvaṃ abhirūpo samāno etassa virūpassa samaṇassa pattacīvaraṃ
gahetvā namassamāno ṭhitoti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha
                dubbaṇṇarūpaṃ tvamariyavaṇṇī
                purakkhitvā pañjaliko namassa
                seyyo nu te so udāhu sarikkho
                nāmaṃ parassattano cāpi brūhīti.
     Tattha ariyavaṇṇīti sundararūpo. Seyyo nu te soti eso
virūpo pabbajito kiṃ nu tayā uttaritaro udāhu sarikkhoti.
Parassattano cāti etassa ca parassa attano ca nāmaṃ brūhīti pucchi.
     Atha naṃ sakko mahārāja samaṇo nāma garuṭṭhāniyo yena
nāmena ālapituṃpi na labhati mayhaṃ pana te nāmaṃ kathessāmīti
vatvā dutiyaṃ gāthamāha
                na nāmagottaṃ gaṇhanti rāja
                samaggatānujjugatāna devā
                ahañca te nāmadheyyaṃ vadāmi
                sakkohamasmī tidasānamindoti.
     Tattha samaggatānujjugatāna devāti mahārāja sabbasaṅkhāre yathā-
sabhāvasarasavasena sammasitvā aggaphalaṃ arahattaṃ pattattā samaggatānaṃ
ujugatānaṃ aṭṭhaṅgikena maggena nibbānaṃ gatattā ujugatānaṃ mahā-
khīṇāsavānaṃ upapattidevehi uttaritarānaṃ visuddhidevānaṃ upapattidevā
nāmagottaṃ na gaṇhanti. Ahañca te nāmadheyyanti api ca
ahaṃ attano nāmadheyyaṃ tuyhaṃ kathesasāmīti.
     Taṃ sutvā rājā tatiyagāthāya bhikkhuṃ namassamānassa ānisaṃsaṃ pucchi
                yo disvā bhikkhuṃ caraṇūpapannaṃ
                purakkhitva pañjaliko namassati
                pucchāmi taṃ devarājetamatthaṃ
                ito cuto kiṃ labhate sukhaṃ soti.
          Sakko catutthagāthāya kathesi
                yo disvā bhikkhuṃ caraṇūpapannaṃ
                purakkhitva pañjaliko namassati
                diṭṭheva dhamme labhate pasaṃsaṃ
                saggañca so yāti sarīrabhedāti.
     Tattha bhikkhunti bhinnakilesaparisuddhapuggalaṃ. Caraṇūpapannanti
sīlacaraṇena upetaṃ. Diṭṭheva dhammeti na kevalaṃ ito cutoyeva
imasmiṃ pana attabhāve so pasaṃsaṃ labhati pasaṃsā sukhaṃ vindatīti.
     Rājā sakkassa kathaṃ sutvā attano micchāgahaṇaṃ bhinditvā
tuṭṭhamānaso pañcamaṃ gāthamāha
                Lakkhī vata me udapādi ajja
                yaṃ vāsavaṃ bhūtapatimaddasaṃ
                bhikkhuñca disvāna tuvañca sakka
                kāhāmi puññāni anappakānīti.
     Tattha lakkhīti siri. Paññātipi vadanti. Idaṃ vuttaṃ hoti
ajja mama tava ca vacanaṃ suṇantasseva kusalākusalavipākajānanā paññā
uppannāti. Yanti nipātamattaṃ. Bhūtapatimaddasanti bhūtapatiṃ
addasāmīti.
     Taṃ sutvā sakko paṇḍitassa thutiṃ karonto chaṭṭhaṃ gāthamāha
                addhā have sevitabbā sapaññā
                bahussutā ye bahū ṭhānacintitā
                bhikkhuñca disvāna mamañca rāja
                karohi puññāni anappakānīti.
Tattha bahū ṭhānacintitāti bahūni kāraṇāni cintanasamatthā.
Taṃ sutvā rājā osānagāthamāha
                akkodhano niccapasannacitto
                sabbātithīyācayogo bhavitvā
                nihañña mānaṃ abhivādayissaṃ
                sutvāna devinda subhāsitānīti.
     Tattha sabbātithīyācayogo bhavitvāti sabbesaṃ atithīnaṃ āgatānaṃ
āgantukānaṃ yaṃ yaṃ te yācanti tassa tassa yutto anucchaviko
Bhavitvā sabbaṃ tehi yācitayācitaṃ dadamānoti attho. Sutvāna
devinda subhāsitānīti tava subhāsitāni sutvā ahaṃ evarūpo bhavissāmīti
vadati.
     Evañca pana vatvā pāsādā oruyha paccekabuddhaṃ vanditvā
ekamantaṃ aṭṭhāsi. Paccekabuddho ākāse pallaṅkena nisīditvā
mahārāja vijjādharo so na samaṇo tvaṃ ito paṭṭhāya atuccho
loko atthi dhammikasamaṇabrāhmaṇāti ñatvā dānaṃ dehi sīlaṃ
rakkhāhi uposathakammaṃ karohīti rājānaṃ ovadi. Sakkopi sakkānubhāvena
ākāse ṭhatvā ito paṭṭhāya appamattā hothāti nāgarānaṃ
ovādaṃ datvā palātā samaṇabrāhmaṇā āgacchantūti bheriñcārāpesi.
Atha te ubhopi sakaṭṭhānameva agamaṃsu. Rājā tassa ovāde ṭhatvā
dānādīni puññāni akāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
paccekabuddho parinibbuto rājā ānando ahosi sakko pana
ahamevāti.
                 Pabbajitaviheṭhakajātakaṃ chaṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 39 page 100-105. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=1988              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=1988              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=937              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4168              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4166              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4166              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]