ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page112.

Vaṭṭakajātakaṃ paṇītanti idaṃ satthā jetavane viharanto ekaṃ lolabhikkhuṃ ārabbha kathesi. Taṃ satthā saccaṃ kira tvaṃ loloti pucchitvā āma bhanteti vutte na kho bhikkhu idāneva pubbepi tvaṃ loloyeva lolatāyeva ca pana bārāṇasiyaṃ hatthigavāssapurisakuṇapehi atitto uttaritaraṃ labhissāmīti araññaṃ paviṭṭhosīti vatvā atītaṃ āhari atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto vaṭṭakayoniyaṃ nibbattitvā araññe lūkhatiṇavījāhāro vasi. Tadā bārāṇasiyaṃ eko lolakāko hatthikuṇapādīhi atitto ito uttaritaraṃ labhissāmīti araññaṃ pavisitvā phalāphalāni khādanto bodhisattaṃ disvā ayaṃ vaṭṭako ativiya thūlasarīro madhuragocaraṃ khādati maññe etassa gocaraṃ pucchitvā taṃ khāditvā ahaṃ thūlo bhavissāmīti cintetvā bodhisattassa uparibhāge sākhāya nilīyitvā bodhisattaṃ pucchati bho vaṭṭaka kiṃ nāma paṇītāhāraṃ bhuñjasi thūlasarīro ahosīti. Bodhisatto tena pucchito tena saddhiṃ paṭisanthāraṃ karonto paṭhamaṃ gāthamāha paṇītaṃ bhuñjase bhattaṃ sappitelañca mātula atha kena nu vaṇṇena kiso tvamasi vāyasāti.

--------------------------------------------------------------------------------------------- page113.

Tattha bhattanti manussānaṃ bhojiyamānapaṭiyāditabhattaṃ. Mātulāti taṃ piyasamudācārenālapati. Kisoti appamaṃsalohito. Tassa vacanaṃ sutvā kāko tisso gāthā abhāsi amittamajjhe vasato tesu āmisamesato niccaṃ ubbiggahadayassa kuto kākassa daḷhiyaṃ. Niccaṃ ubbiggino kākā dhaṅko pāpena kammunā laddho piṇḍo na pīṇeti kiso tenasmi vaṭṭaka. Lūkhāni tiṇavījāni appasnehāni bhuñjasi atha kena nu vaṇṇena thūlo tvamasi vaṭṭakāti. Tattha daḷhiyanti evarūpassa mayhaṃ kākassa kuto daḷhibhāvo. Kuto thūlanti attho. Ubbigginoti ubbeggavanto. Dhaṅkoti kākānameva nāmaṃ. Pāpena kammunā laddhoti kākena parasantakavilumpana- saṅkhātena pāpakammena laddho piṇḍo. Na pīṇetīti na tappeti. Tenasmīti tena kāraṇenāhaṃ kiso asmi. Appasnehānīti mandaojāni. Idaṃ kāko bodhisattaṃ paṇītagocaraṃ khādatīti saññī hutvāpi vaṭṭakānaṃ pakatigocaraṃ pucchanto āha. Taṃ sutvā bodhisatto attano thūlabhāvakāraṇaṃ kathento imā gāthā abhāsi appicchā appacintāya avidūragamena ca laddhāladdhena yāpento thūlo tenasmi vāyasa.

--------------------------------------------------------------------------------------------- page114.

Appicchassa hi posassa appacintisukhassa ca susaṅgahitappamāṇassa vuttī susamudāniyāti. Tattha appicchāti āhāresu appicchatāya nittaṇhatāya kevalaṃ sarīrayāpanavasena vā āhāratthāyāti attho. Appacintāyāti ajja ahaṃ āhāraṃ labhissāmi sve kahanti evaṃ āhāracintāya abhāvena. Avidūragamena cāti asukasmiṃ nāma ṭhāne madhuraṃ labhissāmīti cintetvā avidūre gamanena ca. Laddhāladdhenāti lūkhaṃ vā hotu paṇītaṃ vā yaṃ laddhaṃ teneva. Thūlo tenasmīti tena catubbidhena kāraṇena thūlosmi. Vāyasāti kākaṃ ālapati. Appacintīti āhāre aticintā- rahitānaṃ appacintīnaṃ ariyānaṃ sukhaṃ assa atthīti appacintisukho tassa tādisena sukhena samannāgatassa. Susaṅgahitappamāṇassāti ettakaṃ kālaṃ bhuñjitvā jīrāpetuṃ sakkhissāmīti evaṃ suṭṭhu saṅgahitāhārap- pamāṇassa. Vuttī susamudāniyāti evarūpassa puggalassa jīvitavutti sukhena sakkā samudānetuṃ susaṃvattaniyāva nibbattiyāti. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi saccapariyosāne lolabhikkhu sotāpattiphale patiṭṭhahi. Tadā kāko lolabhikkhu ahosi vaṭṭako pana ahamevāti. Vaṭṭakajātakaṃ navamaṃ.


             The Pali Atthakatha in Roman Book 39 page 112-114. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=2224&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=2224&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=957              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4231              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4237              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4237              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]