ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                        Maṇijātakaṃ
     cirassaṃ vata passāmīti idaṃ satthā jetavane viharanto lolabhikkhuṃ
ārabbha kathesi. Paccuppannavatthuṃ heṭṭhā vuttanayameva. Atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
pārāvato hutvā bārāṇasīseṭṭhissa mahānase nilīyapacchiyaṃ vasati.
Kākopi tena saddhiṃ vissāsaṃ katvā tattheva vasīti sabbaṃ vitthāretabbaṃ.
Bhattakārako kākassa pattāni luñcitvā piṭṭhena taṃ makkhitvā
ekaṃ khārakhaṇḍaṃ vijjhitvā kaṇṭhe mālaṃ pilandhitvā pacchiyaṃ pakkhipi.
Bodhisatto araññato āgantvā taṃ disvā parihāsaṃ karonto
paṭhamaṃ gāthamāha
        carissaṃ vata passāmi       sahāyaṃ maṇidhārinaṃ
        sukatāya massukuttiyā      sobhate vata me sakhāti.
     Tattha massukuttiyāti imāya massukiriyāya.
     Taṃ sutvā kāko dutiyaṃ gāthamāha
        parūḷhakacchanakhalomo       ahaṃ kamme subyāvaṭo
        cirassaṃ nahāpitaṃ laddhā     lomaṃ antamahārayīti.
     Tattha kamme subyāvaṭoti ahaṃ samma rājakamme subyāvaṭo
okāsaṃ alabhanto parūḷhakacchanakhalomo ahosinti vadati. Ahārayīti
ajja ahāresi.
       Tato bodhisatto tatiyaṃ gāthamāha
        yaṃ nu lomaṃ ahāresi      dullabhaṃ laddhakappakaṃ
        atha kiñci hi te samma     kaṇṭhe kiṃnikilāyatīti.
     Tassattho yathā dullabhaṃ kappakaṃ labhitvā lomaṃ ahārāpesi
imaṃ pihayasi massukuttikāritaṃ kārayissāmi taṃ ahārāpaya atha
kiñci hi te vāyasa idaṃ kaṇṭhe kiṃnikilāyatīti.
     Tato kāko dve gāthā abhāsi
        manussasukhumālānaṃ         maṇi kaṇṭhesu lambati
        tesāhaṃ anusikkhāmi       mā tvaṃ maññe davā kataṃ.
        Sacepimaṃ pihayasi          massukuttiṃ sukāritaṃ
        kārayissāmi te samma     maṇiṃ cāpi dadāmi teti.
     Tattha maṇīti evarūpānaṃ manussānaṃ ekaṃ maṇiratanaṃ kaṇṭhesu
lambati. Tesāhanti tesaṃ ahaṃ. Mā tvaṃ maññeti tvaṃ pana etaṃ
mayā davā katanti mā maññi. Pihayasīti sace idaṃ mama sukataṃ
massukuttikaṃ icchasi.
      Taṃ sutvā bodhisatto chaṭṭhaṃ gāthamāha
        tvaññeva maṇinā channo    sukatāya ca massuyā
        āmanta kho taṃ gacchāmi    piyaṃ me tava dassananti.
     Tattha maṇināti maṇino. Ayameva vā pāṭho. Idaṃ vuttaṃ
hoti samma vāyasa tvaññeva imassa maṇino anucchaviko imissā
ca sukatāya massuyā mama pana tava dassanameva piyaṃ tasmā taṃ
Āmantayitvā gacchāmīti.
     Evañca pana vatvā uppatitvā aññattha gato. Kāko
pana tattheva jīvitakkhayaṃ patto.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi. Tadā
kāko lolabhikkhu ahosi pārāvato pana ahamevāti.
                     Maṇijātakaṃ dasamaṃ.
                   Khuraputtavaggo dutiyo.
     Iti jātakaṭṭhakathāya vīsatijātakapaṭimaṇḍitassa chakkanipātassattha-
vaṇṇanā nāma samattā. Maṇiharitagirigāmissa rañño ācariyassa
sampannasīlassa tipiṭakadharassa atthadhammesu kusalassa sāsanassa nāma
therassa sissesu ekasammatena upasampadā dvivassikena sattavassika-
kālato paṭṭhāya pabbajjāya onamitacittena pariyodātamānasena abhaya-
saṅgahassa rañño anuputtena buddhasāsane āraddhaviriyena aggañāṇa-
nāmakena upasampannena likkhitaṃ idaṃ pakaraṇaṃ catusattatādhike aṭṭhasata-
sakkarāje migasiramāse sukkapakkhe sattamīdivase vikāle dasamapadavāre
samattaṃ.
                  Chakkanipātajātakaṃ niṭṭhitaṃ.
                    ---------------
@Footnote:
@*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***



             The Pali Atthakatha in Roman Book 39 page 115-118. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=2281              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=2281              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=963              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4248              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4254              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4254              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]