ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Manojajātakaṃ
     yathā cāpo ninnamatīti idaṃ satthā veḷuvane viharanto
vipakkhasevakaṃ bhikkhuṃ ārabbha kathesi. Vatthuṃ heṭṭhā mahiḷāmukhajātake
vitthāritameva. Tadā pana satthā na bhikkhave idāneva pubbepesa
vipakkhasevakoyevāti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sīho hutvā sīhiyā saddhiṃ vasanto dve puttake labhi puttañca
dhītarañca. Puttassa manojoti nāmaṃ ahosi. So vayappatto
ekaṃ sīhapotikaṃ gaṇhi. Iti te pañca janā ahesuṃ. Manojo
vane mahisādayo vadhitvā maṃsaṃ āharitvā mātāpitaro ca bhaginiñca
pajāpatiñca posesi. So ekadivasaṃ gocarabhūmiyaṃ giriyaṃ nāma sigālaṃ
palāyituṃ appahontaṃ urena nipannaṃ disvā kiṃ sammāti pucchitvā
Upaṭṭhātukāmomhi sāmīti vutte sādhu upaṭṭhahassūti taṃ gahetvā
attano vasanaṭṭhānaguhaṃ ānesi. Bodhisatto taṃ disvā tāta
manoja sigālā nāma dussīlā pāpadhammā akicce niyojenti mā
etaṃ attano santike karīti vārentopi nivāretuṃ nāsakkhi. Athekadisaṃ
sigālo assamaṃsaṃ khāditukāmo manojaṃ āha sāmi amhehi ṭhapetvā
assamaṃsaṃ aññaṃ akhāditapubbaṃ nāma natthi assaṃ gaṇhissāmāti.
Kahaṃ pana samma assoti. Bārāṇasiyaṃ nadītīreti. So tassa
vacanaṃ gahetvā tena saddhiṃ assānaṃ nadiyaṃ nahānavelāyaṃ gantvā ekaṃ
assaṃ gahetvā piṭṭhiyaṃ āropetvā sīhavegena attano guhādvārameva
āgato. Athassa pitā assamaṃsaṃ khāditvā tāta assā nāma rājattā 1-
rājāno ca anekamāyā kusalehi dhanuggahehi vijjhāpenti assamaṃsaṃ
khādanasīhā nāma dīghāyukā na honti ito paṭṭhāya mā assaṃ
gaṇhīti āha. So pitu vacanaṃ akatvā gaṇhateva. Sīho
assaṃ gaṇhātīti sutvā rājā antonagareyeva assānaṃ pokkharaṇiṃ
kāresi. Tatopi āgantvā gaṇhiyeva. Rājā assasālā
kāretvā antosālāyameva tiṇodakaṃ dāpesi. Sīho pākāramatthakena
gantvā antosālatopi gaṇhiyeva. Rājā ekaṃ akkhaṇavedhiṃ
dhanuggahaṃ pakkosāpetvā sakkhissasi tāta sīhaṃ vijjhitunti āha.
So sakkhissāmīti pākāraṃ nissāya sīhassāgamanamagge aṭṭakaṃ
kāretvā aṭṭhāsi. Sīho āgantvā bahisusāne sigālaṃ ṭhapetvā
@Footnote: 1 rājabhogātipi pāṭho.
Assaggahaṇatthāya nagaraṃ pakkhandi. Dhanuggahopi āgamanakāle
atitikhiṇavegoti sīhaṃ avijjhitvā assaṃ gahetvā gamanakāle garubhāratāya
olīnavegaṃ sīhaṃ tikhiṇena nārāvena pacchābhāge vijjhi. Nārāvo
puratthimabhāgena nikkhamitvā ākāse pakkhandi. Sīho viddhomhīti
viravi. Dhanuggaho naṃ vijjhitvā asaniṃ viya jiyaṃ pothesi. Sīhassa
ca jiyāya ca sigālo saddaṃ sutvā sahāyo me dhanuggahena vijjhitvā
mārito bhavissati matakehi saddhiṃ vissāso nāma natthi idāni
mama pakatiyā vasanaṭṭhānameva gamissāmīti attanāva saddhiṃ sallapanto
dve gāthā abhāsi
         yathā cāpo ninnamati     jiyā cāpi nikujjati
         haññate nūna manojo     migarājā sakhā mama.
         Handa dāni vanaṃ tāṇaṃ     pakkamāmi yathāsukhaṃ
         netādisā sakhā honti   labbhā me jīvato sakhāti.
     Tattha yathāti yena kāraṇena cāpo ninnamati. Haññate
nūnāti nūna haññati. Netādisāti evarūpā matakā sahāyā nāma
na honti. Labbhāti jīvato mama sahāyo nāma sakkā laddhuṃ.
     Sīhopi ekavegeneva gantvā assaṃ guhādvāre pātetvā
sayaṃ maritvā patati. Athassa ñātakā nikkhamitvā taṃ lohitamakkhitaṃ
pahāramujehi paggharitalohitaṃ pāpajanasevitāya jīvitakkhayaṃ pattaṃ addasaṃsu.
Disvānassa mātā pitā bhaginī pajāpati paṭipāṭiyā catasso gāthā
abhāsiṃsu
         Na pāpajanasaṃsevī        accantaṃ sukhamedhati
         manojaṃ passa semānaṃ     giriyassānusāsanī.
         Na pāpasampavaṅkena      mātā puttena nandati
         manojaṃ passa semānaṃ     acchantaṃ samhi lohite.
         Evamāpajjate poso    pāpiyo ca nigacchati
         yo ve hitānaṃ janānaṃ    na karoti atthadassinaṃ.
                Evañca so hoti tatova pāpiyo
                yo uttamo adhamajanūpasevī
                passuttamaṃ adhamajanūpaseviṃ
                migādhipaṃ saravaraveganīdhutanti.
     Tattha accantaṃ sukhamedhatīti na ciraṃ sukhaṃ labhati. Giriyassā-
nusāsanīti ayaṃ evarūpā giriyassānusāsanīti garahanto āha.
Pāpasampavaṅkenāti pāpasahāyena. Acchantanti nimuggaṃ. Pāpiyo
ca nigacchatīti pāpakañca vindati. Hitānanti atthakāmānaṃ.
Atthadassinanti anāgataṃ atthaṃ passantānaṃ. Pāpiyoti pāpataro.
Adhamajanūpasevīti adhamajanaṃ upasevati. Uttamanti sarīrabalena jeṭṭhakaṃ.
     Pacchimā abhisambuddhagāthā abhāsi
                nihīyati puriso nihīnasevī
                na ca hāyetha kadāci tulyasevī
                seṭṭhamupagamaṃ udeti khippaṃ
                tasmā attano uttaraṃ bhajethāti.
     Tattha nihīyatīti bhikkhave hīnasevī nāma manojasīho viya nihīyati
parihāyati vināsaṃ pāpuṇāti. Tulyasevīti sīlādīhi attanā sadisaṃ
sevamāno na hāyati vuḍḍhiyeva panassa hoti. Seṭṭhamupagamanti
sīlādīhi uttaritaraṃyeva upagacchantoyeva. Udeti khippanti sīghameva
sīlādīhi guṇehi upagacchati.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi saccapariyosāne vipakkhasevako bhikkhu sotāpattiphale
patiṭṭhahi. Tadā sigālo devadatto ahosi manojo vipakkhavesako
bhaginī uppalavaṇṇā bhariyā khemā bhikkhunī mātā rāhulamātā
pitā pana ahamevāti.
                    Manojajātakaṃ dutiyaṃ.



             The Pali Atthakatha in Roman Book 39 page 124-128. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=2453              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=2453              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=976              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4303              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4321              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4321              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]