ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                       Manojajātakaṃ
     yathā cāpo ninnamatīti idaṃ satthā veḷuvane viharanto
vipakkhasevakaṃ bhikkhuṃ ārabbha kathesi. Vatthuṃ heṭṭhā mahiḷāmukhajātake
vitthāritameva. Tadā pana satthā na bhikkhave idāneva pubbepesa
vipakkhasevakoyevāti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sīho hutvā sīhiyā saddhiṃ vasanto dve puttake labhi puttañca
dhītarañca. Puttassa manojoti nāmaṃ ahosi. So vayappatto
ekaṃ sīhapotikaṃ gaṇhi. Iti te pañca janā ahesuṃ. Manojo
vane mahisādayo vadhitvā maṃsaṃ āharitvā mātāpitaro ca bhaginiñca
pajāpatiñca posesi. So ekadivasaṃ gocarabhūmiyaṃ giriyaṃ nāma sigālaṃ
palāyituṃ appahontaṃ urena nipannaṃ disvā kiṃ sammāti pucchitvā

--------------------------------------------------------------------------------------------- page125.

Upaṭṭhātukāmomhi sāmīti vutte sādhu upaṭṭhahassūti taṃ gahetvā attano vasanaṭṭhānaguhaṃ ānesi. Bodhisatto taṃ disvā tāta manoja sigālā nāma dussīlā pāpadhammā akicce niyojenti mā etaṃ attano santike karīti vārentopi nivāretuṃ nāsakkhi. Athekadisaṃ sigālo assamaṃsaṃ khāditukāmo manojaṃ āha sāmi amhehi ṭhapetvā assamaṃsaṃ aññaṃ akhāditapubbaṃ nāma natthi assaṃ gaṇhissāmāti. Kahaṃ pana samma assoti. Bārāṇasiyaṃ nadītīreti. So tassa vacanaṃ gahetvā tena saddhiṃ assānaṃ nadiyaṃ nahānavelāyaṃ gantvā ekaṃ assaṃ gahetvā piṭṭhiyaṃ āropetvā sīhavegena attano guhādvārameva āgato. Athassa pitā assamaṃsaṃ khāditvā tāta assā nāma rājattā 1- rājāno ca anekamāyā kusalehi dhanuggahehi vijjhāpenti assamaṃsaṃ khādanasīhā nāma dīghāyukā na honti ito paṭṭhāya mā assaṃ gaṇhīti āha. So pitu vacanaṃ akatvā gaṇhateva. Sīho assaṃ gaṇhātīti sutvā rājā antonagareyeva assānaṃ pokkharaṇiṃ kāresi. Tatopi āgantvā gaṇhiyeva. Rājā assasālā kāretvā antosālāyameva tiṇodakaṃ dāpesi. Sīho pākāramatthakena gantvā antosālatopi gaṇhiyeva. Rājā ekaṃ akkhaṇavedhiṃ dhanuggahaṃ pakkosāpetvā sakkhissasi tāta sīhaṃ vijjhitunti āha. So sakkhissāmīti pākāraṃ nissāya sīhassāgamanamagge aṭṭakaṃ kāretvā aṭṭhāsi. Sīho āgantvā bahisusāne sigālaṃ ṭhapetvā @Footnote: 1 rājabhogātipi pāṭho.

--------------------------------------------------------------------------------------------- page126.

Assaggahaṇatthāya nagaraṃ pakkhandi. Dhanuggahopi āgamanakāle atitikhiṇavegoti sīhaṃ avijjhitvā assaṃ gahetvā gamanakāle garubhāratāya olīnavegaṃ sīhaṃ tikhiṇena nārāvena pacchābhāge vijjhi. Nārāvo puratthimabhāgena nikkhamitvā ākāse pakkhandi. Sīho viddhomhīti viravi. Dhanuggaho naṃ vijjhitvā asaniṃ viya jiyaṃ pothesi. Sīhassa ca jiyāya ca sigālo saddaṃ sutvā sahāyo me dhanuggahena vijjhitvā mārito bhavissati matakehi saddhiṃ vissāso nāma natthi idāni mama pakatiyā vasanaṭṭhānameva gamissāmīti attanāva saddhiṃ sallapanto dve gāthā abhāsi yathā cāpo ninnamati jiyā cāpi nikujjati haññate nūna manojo migarājā sakhā mama. Handa dāni vanaṃ tāṇaṃ pakkamāmi yathāsukhaṃ netādisā sakhā honti labbhā me jīvato sakhāti. Tattha yathāti yena kāraṇena cāpo ninnamati. Haññate nūnāti nūna haññati. Netādisāti evarūpā matakā sahāyā nāma na honti. Labbhāti jīvato mama sahāyo nāma sakkā laddhuṃ. Sīhopi ekavegeneva gantvā assaṃ guhādvāre pātetvā sayaṃ maritvā patati. Athassa ñātakā nikkhamitvā taṃ lohitamakkhitaṃ pahāramujehi paggharitalohitaṃ pāpajanasevitāya jīvitakkhayaṃ pattaṃ addasaṃsu. Disvānassa mātā pitā bhaginī pajāpati paṭipāṭiyā catasso gāthā abhāsiṃsu

--------------------------------------------------------------------------------------------- page127.

Na pāpajanasaṃsevī accantaṃ sukhamedhati manojaṃ passa semānaṃ giriyassānusāsanī. Na pāpasampavaṅkena mātā puttena nandati manojaṃ passa semānaṃ acchantaṃ samhi lohite. Evamāpajjate poso pāpiyo ca nigacchati yo ve hitānaṃ janānaṃ na karoti atthadassinaṃ. Evañca so hoti tatova pāpiyo yo uttamo adhamajanūpasevī passuttamaṃ adhamajanūpaseviṃ migādhipaṃ saravaraveganīdhutanti. Tattha accantaṃ sukhamedhatīti na ciraṃ sukhaṃ labhati. Giriyassā- nusāsanīti ayaṃ evarūpā giriyassānusāsanīti garahanto āha. Pāpasampavaṅkenāti pāpasahāyena. Acchantanti nimuggaṃ. Pāpiyo ca nigacchatīti pāpakañca vindati. Hitānanti atthakāmānaṃ. Atthadassinanti anāgataṃ atthaṃ passantānaṃ. Pāpiyoti pāpataro. Adhamajanūpasevīti adhamajanaṃ upasevati. Uttamanti sarīrabalena jeṭṭhakaṃ. Pacchimā abhisambuddhagāthā abhāsi nihīyati puriso nihīnasevī na ca hāyetha kadāci tulyasevī seṭṭhamupagamaṃ udeti khippaṃ tasmā attano uttaraṃ bhajethāti.

--------------------------------------------------------------------------------------------- page128.

Tattha nihīyatīti bhikkhave hīnasevī nāma manojasīho viya nihīyati parihāyati vināsaṃ pāpuṇāti. Tulyasevīti sīlādīhi attanā sadisaṃ sevamāno na hāyati vuḍḍhiyeva panassa hoti. Seṭṭhamupagamanti sīlādīhi uttaritaraṃyeva upagacchantoyeva. Udeti khippanti sīghameva sīlādīhi guṇehi upagacchati. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi saccapariyosāne vipakkhasevako bhikkhu sotāpattiphale patiṭṭhahi. Tadā sigālo devadatto ahosi manojo vipakkhavesako bhaginī uppalavaṇṇā bhariyā khemā bhikkhunī mātā rāhulamātā pitā pana ahamevāti. Manojajātakaṃ dutiyaṃ.


             The Pali Atthakatha in Roman Book 39 page 124-128. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=2453&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=2453&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=976              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4303              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4321              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4321              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]