ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                        Sutanajātakaṃ
     rājā te bhattanti idaṃ satthā jetavane viharanto mātuposaka-
bhikkhuṃ ārabbha kathesi. Vatthuṃ sāmajātake āvībhavissati. Idha pana
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
duggatagahapatikule nibbatti. Sutanotissa nāmaṃ akaṃsu. So
vayappatto bhatiṃ katvā mātāpitaro posetvā pitari kālakate
mātaraṃ poseti. Tasmiṃ pana kāle bārāṇasīrājā migacittako
ahosi. So ekadivasaṃ mahantena parivārena yojanamattaṃ araññaṃ
pavisitvā yassa ṭhitaṭṭhānena migo palāyati so imaṃ nāma

--------------------------------------------------------------------------------------------- page129.

Jinnoti sabbesaṃ ārocāpesi. Amaccā rañño dhuvamaggaṭṭhāne koṭṭhakaṃ chādetvā adaṃsu. Manussehi migānaṃ vasanaṭṭhānāni parivāretvā khaṇḍadaṇḍehi uṭṭhāpitesu migesu eko eṇimigo rañño ṭhitaṭṭhānaṃ paṭipajji. Rājā taṃ vijjhissāmīti saraṃ khipi. Uggahitamāyo pana migo saraṃ mahāphāsukābhimukhaṃ āgacchantaṃ ñatvā parivattetvā sarena viddho viya hutvā pati. Rājā migo me viddhoti gahaṇatthāya dhāvi. Migo uṭṭhāya vātavegena palāyi. Amaccādayo rājānaṃ avahasiṃsu. So migaṃ anubandhitvā kilamitakāle khaggena dvidhā chinditvā ekasmiṃ daṇḍake laggetvā kājaṃ vadanto viya āgacchanto thokaṃ vissamissāmīti maggasamīpe ṭhitaṃ vaṭṭarukkhaṃ apagantvā nipajjitvā niddaṃ okkami. Tasmiṃ pana vaṭṭarukkhe nibbatto maggadevo nāma yakkho tattha paviṭṭhe vessavaṇassa santikā khādituṃ labhi. So rājānaṃ uṭṭhāya gacchantaṃ tiṭṭhatu tiṭṭhatu bhakkhosi meti hatthe gaṇhi. Tvaṃ ko nāmāti. Ahaṃ idha nibbattayakkho imaṃ ṭhānaṃ paviṭṭhe khādituṃ labhāmīti. Rājā satiṃ upaṭṭhapetvā kiṃ ajjeva khādissasi nibaddhaṃ khādissasīti pucchi. Labhanto nibaddhaṃ khādissāmīti. Ajja imaṃ migaṃ khāditvā maṃ vissajjehi ahaṃ te sve paṭṭhāya ekāya bhattapāṭiyā saddhiṃ ekaṃ manussaṃ pesissāmīti. Tenahi appamatto hohi apesitadivase tameva khādissāmīti. Ahaṃ bārāṇasīrājā mayhaṃ avijjamānakannāma

--------------------------------------------------------------------------------------------- page130.

Natthīti. Yakkho paṭiññaṃ gahetvā taṃ vissajjesi. So nagaraṃ pavisitvā tamatthaṃ ekassa atthacarakassa amaccassa kathetvā idāni kiṃ kātabbanti pucchi. Divasaparicchedo kato devāti. Na katoti. Ayuttaṃ vo kataṃ evaṃ santepi mā cintayittha bahū bandhanāgāresu manussāti. Tenahi tvaṃ etaṃ kammaṃ kara mayhaṃ jīvitaṃ dehīti. Amacco sādhūti sampaṭicchitvā devasikaṃ bandhanāgārato manussaṃ nīharitvā bhattapāṭiṃ gāhāpetvā kiñci ajānāpetvāva yakkhassa pesesi. Yakkho bhattaṃ bhuñjitvā manussaṃ khādati. Aparabhāge bandhanāgārāni nimmanussāni jātāni. Rājā bhattahārakaṃ alabhanto maraṇabhayena kampi. Atha naṃ amacco assāsetvā deva jīvitāsāto dhanāsā balavatarā hatthikkhandhe sahassabhaṇḍikaṃ ṭhapetvā ko imaṃ dhanaṃ gahetvā yakkhassa bhattaṃ ādāya gamissatīti bheriñcārāpessāmāti vatvā tathā kāresi. Atha taṃ sutvā bodhisatto cintesi ahaṃ bhatiyā māsakaḍḍhamāsakaṃ saṃharitvā kicchena mātaraṃ posesiṃ imaṃ dhanaṃ gahetvā mātuyā datvā yakkhassa santikaṃ gamissāmi sace yakkhassa dametuṃ sakkhissāmi iccetaṃ kusalaṃ no ce sakkhissāmi mātā me sukhaṃ jīvissatīti. So sanniṭṭhānaṃ katvā etamatthaṃ mātu ārocetvā alaṃ tāta na mamattho dhanenāti dve vāre paṭikkhiṃpito tatiyavāre anāpucchāva āharatha bho sahassaṃ ahaṃ bhattaṃ harissāmīti sahassaṃ gahetvā mātuyā datvā amma mā cintayi ahaṃ yakkhaṃ dametvā mahājanassa sotthiṃ katvā ajjeva

--------------------------------------------------------------------------------------------- page131.

Tava assunā kilinnamukhaṃ hasāpento āgamissāmīti mātaraṃ vanditvā assāsetvā rājapurisehi saddhiṃ rañño santikaṃ gantvā vanditvā aṭṭhāsi. Tato raññā tāta tvaṃ bhattaṃ harissasīti vutte āma devāti āha. Kiṃ te laddhuṃ vaṭṭatīti. Tumhākaṃ suvaṇṇapādukā devāti. Kiṃkāraṇāti. Deva so yakkho attano rukkhamūle bhūmiyaṃ ṭhitake khādituṃ labhati ahaṃ etassa santakāya bhūmiyā aṭhatvā pādukāsu ṭhassāmīti. Aññaṃ kiṃ laddhuṃ vaṭṭatīti. Chattaṃ devāti. Idaṃ kimatthāyāti. Deva ayaṃ yakkho attano rukkhacchāyāya ṭhite khādituṃ labhati ahaṃ rukkhacchāyāya aṭhatvā chattacchāyāya ṭhassāmīti. Aññaṃ kiṃ laddhuṃ vaṭṭatīti. Tumhākaṃ khaggaṃ devāti. Iminā ko atthoti. Deva yakkhā manussāpi khaggassa ca bhāyantiyevāti. Aññaṃ kiṃ laddhuṃ vaṭṭatīti. Tumhākaṃ suvaṇṇapāṭiṃ pūretvā tumhākaṃ bhojanabhattaṃ devāti. Kiṃkāraṇā tātāti. Deva mādisassa nāma paṇḍitapurisassa mattikapāṭiyā lūkhabhojanaṃ harituṃ ananucchavikanti. Sādhu tātāti rājā sabbaṃ dāpetvā tassa veyyāvaccakare paṭipādesi. Bodhisatto mahārāja mā bhāyittha ajjāhaṃ yakkhaṃ dametvā tumhākaṃ sotthiṃ katvā āgamissāmīti rājānaṃ vanditvā upakaraṇāni gāhāpetvā tattha gantvā rukkhassa avidūre manusse ṭhapetvā suvaṇṇapādukā ārūhitvā khaggaṃ sannahitvā setacchattaṃ matthake katvā kāñcanapāṭiyā bhattaṃ gahetvā yakkhassa santikaṃ pāyāsi. Yakkho maggaṃ olokento taṃ disvā ayaṃ

--------------------------------------------------------------------------------------------- page132.

Puriso na aññesu divasesu āgamananiyāmena eti kiṃ nu kho kāraṇanti cintesi. Bodhisatto rukkhasamīpaṃ gantvā asituṇḍena bhattapāṭiṃ antochāyāya karitvā chāyante ṭhitova paṭhamaṃ gāthamāha rājā te bhattaṃ pāhesi sucimaṃsūpasecanaṃ maghadevasmiṃ adhivatthe ehi nikkhama bhuñjasūti. Tattha pāhesīti pahiṇi. Maghadevasmiṃ adhivattheti maghadevoti vaṭṭarukkho vuccati tasmiṃ adhivattheti devataṃ ālapati. Taṃ sutvā yakkho imaṃ purisaṃ vañcetvā antochāyāya paviṭṭhaṃ khādissāmīti cintetvā dutiyaṃ gāthamāha ehi māṇava orohi bhikkhamādāya sūpitaṃ tvañca māṇava bhakkhosi ubho bhakkhā bhavissathāti. Tattha bhikkhanti mama nibaddhabhikkhaṃ. Sūpitanti sūpasampannaṃ. Tato bodhisatto dve gāthā abhāsi appakena tuvaṃ yakkha thūlamatthaṃ jahissasi bhikkhante nāharissanti janā maraṇasaṅkino. Laddhāyaṃ yakkha tava niccabhikkhaṃ suciṃ paṇītaṃ rasasādhupetaṃ bhikkhañca te āhariyo naro idha sudullabho hohiti khādite mayīti. Tattha thūlamatthanti appakena kāraṇena mahantaṃ atthaṃ jahissasīti dasseti. Nāharissantīti ito paṭṭhāya maraṇasaṅkino hutvā na

--------------------------------------------------------------------------------------------- page133.

Āharissanti atha tvaṃ milātasākho viya rukkho nirāhāro dubbalo bhavissasīti. Laddhāyanti laddhaṃ ayaṃ laddhāgamanaṃ. Idaṃ vuttaṃ hoti sace tuvaṃ samma yakkha yamahaṃ ajja āhariṃ idaṃ tava bhikkhaṃ suciṃ paṇītaṃ uttamarasena upetaṃ laddhāgamanaṃ devasikaṃ te āgacchissati. Āhariyoti āharaṇiko. Idaṃ vuttaṃ hoti sace tvaṃ idaṃ bhikkhaṃ gahetvā āgataṃ maṃ bhakkhissasi athevaṃ mayi bhakkhite bhikkhañca te āharaṇiko añño naro idha sudullabho bhavissati. Kiṃkāraṇā. Mādiso bārāṇasiyaṃ añño paṇḍitamanusso natthi mayi pana khādite sutano nāma yakkhena khādito aññassa kassaci na so lajjissatīti bhattāharaṇakaṃ na labhissasi atha te ito paṭṭhāya bhojanaṃ dullabhaṃ bhavissati amhākaṃpi rājānaṃ gaṇhituṃ na labhissasi kasmā rukkhato bahi ṭhānena sace panimaṃ bhattaṃ bhuñjitvā maṃ pahiṇissasi ahaṃ te rañño kathetvā nibaddhabhattaṃ pesessāmi attānaṃpi te khādituṃ na dassāmi ahaṃ hi tava santake ṭhāne na ṭhassāmi pādukāsu ṭhassāmi rukkhacchāyāyapi te na ṭhassāmi attano chattacchāyāyameva ṭhassāmi sace pana mayā saddhiṃ virujjhissasi khaggena taṃ dvidhā chindissāmi ahaṃ hi ajja etadatthameva āgamanasajjo hutvā āgato. Evaṃ kira taṃ mahāsatto santajjesi. Yakkho yuttarūpaṃ māṇavo bhaṇīti sallakkhetvā pasannacitto dve gāthā abhāsi

--------------------------------------------------------------------------------------------- page134.

Mameva sutana attho yathā bhāsasi māṇava mayā tvaṃ samanuññāto sotthiṃ passāhi mātaraṃ. Khaggaṃ chattañca pāṭiñca gacchevādāya māṇava sotthiṃ passatu te mātā tvañca passāhi mātaranti. Tattha sutanāti bodhisattaṃ ālapati. Yathā bhāsasīti yathā tvaṃ bhāsasi tathā yo esa tayā bhāsito attho esa mamevattho mayhaññeva vaḍḍhati. Yakkhassa kathaṃ sutvā bodhisatto mama kammaṃ nipphannaṃ damito me yakkho bahuñca dhanaṃ laddhaṃ rañño ca vacanaṃ katanti tuṭṭhacitto yakkhassa anumodanaṃ karonto osānagāthamāha evaṃ yakkha sukhī hohi saha sabbehi ñātibhi dhanañca me adhigataṃ rañño ca vacanaṃ katanti. Vatvā ca pana yakkhaṃ āmantetvā samma tvaṃ pubbe akusalakammaṃ katvā kakkhalo pharuso paresaṃ maṃsalohitabhakkho hutvā nibbatto ito paṭṭhāya pāṇātipātādīni mā karīti sīle ānisaṃsaṃ dussīle ādīnavaṃ kathetvā yakkhaṃ pañcasu sīlesu patiṭṭhāpetvā kinte araññavāsena ehi nagaradvāre taṃ nisīdāpetvā aggabhattādilābhiṃ karomīti yakkhena saddhiṃ nikkhamitvā khaggādīni yakkhameva gāhāpetvā bārāṇasiṃ agamāsi. Sutano māṇavo yakkhaṃ gahetvā etīti rañño ārocesuṃ. Rājā amaccaggaṇaparivuto bodhisattassa paccuggamanaṃ katvā yakkhaṃ nagaradvāre nisīdāpetvā aggabhattādilābhiṃ naṃ katvā

--------------------------------------------------------------------------------------------- page135.

Nagaraṃ pavisitvā bheriñcārāpetvā nāgare sannipātetvā bodhisattassa guṇaṃ kathetvā senāpatiṭṭhānaṃ adāsi sayañca bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā saggaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi. Tadā yakkho aṅgulimālo ahosi rājā ānando māṇavo pana ahamevāti. Sutanajātakaṃ tatiyaṃ.


             The Pali Atthakatha in Roman Book 39 page 128-135. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=2539&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=2539&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=983              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4324              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4343              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4343              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]