ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

page14.

Darīmukhajātakaṃ paṅkova kāmāti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ ārabbha kathesi. Paccuppannavatthuṃ heṭṭhā kathitameva. Atīte pana rājagahanagare magadharājā nāma rajjaṃ kāresi. Tadā bodhisatto tassa aggamahesiyā kucchimhi nibbatti. Brahmadatta- kumārotissa nāmaṃ akaṃsu. Tassa jātadivaseyeva purohitassāpi putto vijāyi. Tassa mukhaṃ ativiya sobhati tenassa darīmukhoti nāmaṃ akaṃsu. Te ubhopi rājakuleyeva saṃvaḍḍhā. Te aññamaññaṃ piyasahāyakā hutvā soḷasavassakāle takkasilaṃ gantvā sabbasippāni uggaṇhitvā sabbasamayasippañca sikkhissāma desacāritañca jānissāmāti gāmanigamādīsu carantā bārāṇasiṃ patvā devakule vasitvā punadivase bārāṇasiṃ bhikkhāya pavisiṃsu. Tattha cekasmiṃ kule brāhmaṇe bhojetvā havanakaṃ dassāmāti pāyāsaṃ pacitvā āsanāni paññattāni honti. Manussā te ubhopi bhikkhāya carante disvā brāhmaṇā āgatāti gehaṃ pavesitvā mahāsattassa āsane suddhavatthaṃ paññapetvā darīmukhassa rattakambalaṃ paññapesuṃ. Darīmukho taṃ nimittaṃ disvā ajja mayhaṃ sahāyo bārāṇasī rājā bhavissati ahaṃ senāpatīti paññāsi. Te tattha bhuñjitvā havanakaṃ gahetvā maṅgalaṃ vatvā nikkhamma taṃ rājuyyānaṃ agamaṃsu. Tattha mahāsatto maṅgalasilāpaṭṭe

--------------------------------------------------------------------------------------------- page15.

Nipajji. Darīmukho panassa pāde parimajjanto nisīdi. Tadā bārāṇasīrañño matassa sattamo divaso hoti. Purohito rañño sarīrakiccaṃ katvā aputtake rajje sattame divase phussarathaṃ vissajjesi. Phussarathakiccaṃ mahājanakajātake āvībhavissati. Phussaratho nagarā nikkhamitvā caturaṅginiyā senāya parivuto anekasatehi turiyehi vajjamānehi uyyānadvāraṃ pāpuṇi. Atha darīmukho turiyasaddaṃ sutvā sahāyassa me phussaratho āgacchati ajjevesa rājā hutvā mayhaṃ senāpatiṭṭhānaṃ dassati ko me gharāvāsenattho nikkhamitvā pabbajissāmīti bodhisattaṃ anāmantetvāva ekamantaṃ gantvā paṭicchanne aṭṭhāsi. Purohito uyyānadvāre rathaṃ ṭhapetvā uyyānaṃ paviṭaṭho bodhisattaṃ maṅgalasilāpaṭṭe nipannaṃ disvā pādesu lakkhaṇāni oloketvā puññavā satto dvisahassaparivārānaṃ catunnampi mahādīpānaṃ rajjaṃ kāretuṃ samattho dhīti panassa kīdisāti sabbaturiyāni paggaṇhāpesi. Bodhisatto pabujjhitvā mukhato sāṭakaṃ apanetvā mahājanaṃ oloketvā puna sāṭakena mukhaṃ paṭicchādetvā thokaṃ nipajjitvā passaddhadaratho uṭṭhāya silāpaṭṭe pallaṅkena nisīdi. Purohito jaṇṇukena patiṭṭhāya deva tumhākaṃ rajjaṃ pāpuṇātīti āha. Aputtakaṃ bhaṇe rajjanti. Āma devāti. Tenahi sādhūti sampaṭicchi. Te tassa uyyāneyeva abhisekaṃ akaṃsu. So yasamahantatāya darīmukhaṃ na sari. Rathaṃ abhiruyha mahājanaparivuto nagaraṃ pavisitvā padakkhiṇaṃ katvā rājadvāre ṭhitova amaccānaṃ ṭhānantarāni vicāretvā pāsādaṃ abhirūhi. Tasmiṃ khaṇe

--------------------------------------------------------------------------------------------- page16.

Darīmukho suññaṃ dāni uyyānanti āgantvā maṅgalasilāyaṃ nisīdi. Athassa purato paṇḍupalāsaṃ pati. So tasmiṃyeva paṇḍupalāse khayavayaṃ paṭṭhapetvā tilakkhaṇaṃ sammasitvā paṭhaviṃ unnādento paccekabodhiṃ nibbattesi. Tassa taṃkhaṇaññeva gihiliṅgaṃ antaradhāyi. Iddhimayapattacīvaraṃ ākāsato otaritvā sarīre paṭimuñci. Tāvadeva aṭṭhaparikkhāradharo iriyāpathasampanno vassasatikatthero viya hutvā iddhiyā ākāse uppatitvā himavantappadese nandamūlakapabbhāraṃ agamāsi. Bodhisattopi dhammena rajjaṃ kāresi. Yasamahantatāya pana yasena pamatto hutvā cattāḷīsa vassāni darīmukhaṃ na sari. Cattāḷīsātikkame saṃvacchare pana atīte taṃ saritvā mayhaṃ sahāyo darīmukho nāma atthi kahaṃ nu kho soti taṃ daṭṭhukāmo ahosi. So tato paṭṭhāya antepurepi parisamajjhepi kahaṃ nu kho mayhaṃ sahāyo darīmukho yo me tassa vasanaṭṭhānaṃ kathesi mahantamassa yasaṃ dassāmīti vadati. Evaṃ tassa punappunaṃ taṃ sarantasseva aññani dasa saṃvaccharāni atikkantāni. Darīmukhapaccekabuddhopi paññāsavassaccayena āvajjento maṃ kho sahāyo saratīti ñatvā idāni so mahallako puttadhītāhi vuḍḍhippatto gantvā dhammaṃ kathetvā pabbajissāmi nanti iddhiyā ākāsena āgantvā uyyāne otaritvā suvaṇṇapaṭimā viya silāpaṭṭe nisīdi. Uyyānapālo taṃ disvā upasaṅkamitvā bhante kuto āgatosīti pucchi. Nandamūlakapabbhāratoti. Ke nāma tumheti. Darīmukho paccekabuddho nāmāhaṃ

--------------------------------------------------------------------------------------------- page17.

Āvusoti. Bhante amhākaṃ rājānaṃ jānāsīti. Āma jānāma gihikāle no sahāyoti. Bhante rājā tumhe daṭṭhukāmo kathessāmi tassa āgatabhāvanti. Gaccha kathehīti. So sādhūti vatvā turitaturitova gantvā tassa silāpaṭṭe nisinnabhāvaṃ rañño kathesi. Rājā āgato kira mama sahāyo passissāmi nanti rathaṃ āruyha mahantena parivārena uyyānaṃ gantvā paccekabuddhaṃ vanditvā paṭisanthāraṃ katvā ekamantaṃ nisīdi. Atha naṃ paccekabuddho kiṃ brahmadatta dhammena rajjaṃ kāresi agatigamanaṃ na gacchasi dhanatthāya lokaṃ na pīḷesi dānādīni puññāni karosīti ādīni vacanāni vadanto paṭisanthāraṃ katvā brahmadatta mahallakosi etarahi kāme pahāya pabbajituṃ te samayoti vatvā tassa dhammaṃ desento paṭhamaṃ gāthamāha paṅkova kāmā palipova kāmā bhayañca metaṃ timūlaṃ pavuttaṃ rajo ca dhūmo ca mayā pakāsitā hitvā tuvaṃ pabbaja brahmadattāti. Tattha paṅkoti udake jātāni tiṇasevālakanaḷakumudagacchādīni adhippetāni. Yathā hi udakaṃ tarantaṃ tāni laggāpenti tathā saṃsārasāgaraṃ tarantassa yogāvacarassa pañcakāmaguṇā sabbe vā pana vatthukāmakilesakāmā laggāpanavasena paṅko nāma imasmiṃ hi paṅke āsattā visattā devāpi manussāpi tiracchānāpi kilamanti rodanti paridevanti. Palipova kāmāti palipo vuccati mahākaddamo yamhi

--------------------------------------------------------------------------------------------- page18.

Yamhi laggā sūkaramigādayopi sīhāpi vāraṇāpi attānaṃ uddharitvā gantuṃ na sakkonti vatthukāmakilesakāmāpi taṃsarikkhatāya pana palipāti vuttā paññavantopi hi sattā tesu kāmesu sakiṃ laggakālato paṭṭhāya te kāme padāletvā sīghaṃ uṭṭhāya akiñcanaṃ apalibodhaṃ ramaṇīyaṃ pabbajjaṃ upagantuṃ na sakkonti. Bhayañca metanti bhayañca etaṃ makāro byañjanapadasandhivasena vutto. Timūlanti tīhi mūlehi patiṭṭhaṃ viya acalaṃ balavabhayassetaṃ nāmaṃ. Pavuttanti mahārāja ete kāmā nāma diṭṭhadhammikasamparāyikassa attānuvādabhayādikassa ceva dvattiṃsakammakaraṇaaṭṭhanavutirogādivasappavattassa ca bhayassa paccayaṭṭhena balavabhayanti buddhapaccekabuddhabuddhasāvakehi ceva sabbaññūbodhisattehi ca pavuttaṃ kathitaṃ dīpitanti attho. Athavā bhayañca metanti bhayañca mayā etaṃ timūlaṃ pavuttanti evañcettha attho daṭṭhabboyeva. Rajo ca dhūmo cāti rajadhūmasadisattā rajoti ca dhūmoti ca mayā pakāsitā. Yathā hi sunahātassa suvilittālaṅkatassa purisassa sarīre sukhumarajaṃ patitaṃ taṃ sarīraṃ dubbaṇṇaṃ sobhārahitaṃ kiliṭṭhaṃ karoti evameva iddhibalena ākāsenāgantvā cando viya suriyo viya ca loke paññātāpi sakiṃ kāmarajassa anto patitakālato paṭṭhāya guṇavaṇṇaguṇasobhāguṇasuddhīnaṃ upahatattā dubbaṇṇā sobhārahitā kiliṭṭhāyeva honti yathā ca dhūmena pahaṭakālato paṭṭhāya suparisuddhāpi bhittikālavaṇṇā honti evameva atiparisuddhañāṇāpi kāmadhūmena pahaṭakālato paṭṭhāya guṇavināsappattiyā mahājanamajjhe

--------------------------------------------------------------------------------------------- page19.

Kālakāva hutvā paññāyanti iti rajadhūmasarikkhatāya ete kāmā rajo ca dhūmo cāti mayā tuyhaṃ pakāsitā tasmā ime kāme hitvā tuvaṃ pabbaja brahmadattāti rājānampi pabbajjāya ussāhaṃ janeti. Taṃ sutvā rājā kilesehi attano palibuddhabhāvaṃ kathento dutiyaṃ gāthamāha gedhito ca ratto adhimucchito ca kāmesvāhaṃ brāhmaṇa bhiṃsarūpaṃ taṃ nussahe jīvikattho pahātuṃ kāhāmi puññāni anappakānīti. Tattha gedhitoti abhijjhākāyaganthena bandho. Rattoti pakatijahāpanena rāgena ratto. Adhimucchitoti ativiya mucchito. Kāmesvāhanti duvidhesu kāmesu ahaṃ. Brāhmaṇāti darīmukhapaccekabuddhaṃ ālapati. Bhiṃsarūpanti balavarūpaṃ. Taṃ nussaheti taṃ duvidhampi kāmaṃ na ussahāmi na sakkomi. Jīvikattho pahātunti imāya jīvikāya atthiko ahaṃ taṃ kāmaṃ pahātuṃ na sakkomīti vadati. Kāhāmi puññānīti dānasīlauposathakammasaṅkhātāni pana puññāni anappakāni bahūni karissāmīti. Evaṃ kilesakāmo nāmesa saṅkiliṭṭhakālato paṭṭhāya apanetuṃ na sakkoti 1- yena saṅkiliṭṭhacitto mahāpuriso paccekabuddhena pana pabbajjāya guṇe kathitepi pabbajituṃ na sakkomīti

--------------------------------------------------------------------------------------------- page20.

Āha. Yoyaṃ dīpaṅkarapādamūle attani sambhavena ñāṇena buddhakārakadhamme vicinanto tatiyaṃ nekkhammapāramiṃ disvā imaṃ tvaṃ tatiyaṃ tāva daḷhaṃ katvā samādiya nekkhammapāramiṃ gaccha yadi bodhiṃ pattumicchasi yathā aṭṭaghare poso ciraṃ vuttho dukkhattito na tattha rāgaṃ abhijaneti muttimeva gavesati tatheva tvaṃ sabbabhave passa aṭṭagharaṃ viya nekkhammābhimukho hutvā sambodhiṃ pāpuṇissasīti evaṃ nekkhamme guṇaṃ parikittesi so paccekabuddhena pabbajjāya vaṇṇaṃ vatvā kilese chaḍḍetvā samaṇo hohīti vuccamānopi nāhaṃ kilese chaḍḍetvā samaṇo bhavituṃ sakkomīti vadati. Imasmiṃ kira loke aṭṭha ummattakā nāma tenāhu porāṇā aṭṭha puggalā ummattakasaññaṃ paṭilabhanti kāmummattako cittavasaṅgato lobhavasaṅgato kodhummattako vihiṃsāvasaṅgato diṭṭhummattako vipallāsavasaṅgato mohummattako añāṇavasaṅgato yakkhummattako yakkhavasaṅgato pittummattako pittavasaṅgato surummattako pānavasaṅgato byasanummattako sokavasaṅgatoti imesu aṭṭhasu ummattakesu mahāsatto imasmiṃ jātake kāmummattako hutvā lobhavasaṅgato pabbajjāya guṇaṃ na jānāti. Evaṃ anatthakārakaṃ panimaṃ guṇaparidhaṃsakaṃ lobhajātaṃ kasmā sattā parimuñcituṃ na sakkontīti anamatagge saṃsāre anekāni kappakoṭisatasahassāni ekato vaḍḍhitabhāvena evaṃ santepi paṇḍitā

--------------------------------------------------------------------------------------------- page21.

Appassādā kāmāti ādikānaṃ paccavekkhaṇānaṃ vasena pajahanti. Teneva darīmukhapaccekabuddho mahāsattena pabbajituṃ na sakkomīti vuttepi dhuranikkhepaṃ akatvā uttariṃpi ovadanto dve gāthā āha yo atthakāmassa hitānukampino ovajjamāno na karoti sāsanaṃ idameva seyyo iti maññamāno punappunaṃ gabbhamupeti mando. So ghorarūpaṃ nirayaṃ upeti subhāsubhaṃ muttakarīsapūraṃ sattā sakāye na jahanti giddhā ye honti kāmesu avītarāgāti. Tattha atthakāmassāti vuḍḍhikāmassa. Hitānukampinoti hitena muducittena anukampassa. Ovajjamānoti ovadiyamāno. Idameva seyyoti yaṃ attanā gahitaṃ aseyyaṃ anuttamampi samānaṃ taṃ idameva seyyo iti maññamāno. Mandoti so añāṇapuggalo mātukucchiyaṃ vāsaṃ nātikkamati punappunaṃ gabbhaṃ upetiyevāti attho. So ghorarūpanti mahārāja so mando taṃ mātukucchiṃ upento ghorarūpaṃ dāruṇajātikaṃ nirayaṃ upeti nāma. Mātukucchi hi nirassādaṭṭhena idha nirayoti vutto catukuṭṭikanirayoti vuccati. Catukuṭṭikanirayo nāma kataroti vutte mātukucchimeva vattuṃ vaṭṭati. Avīcimahāniraye nibbattasattassa hi aparāparaṃ ādhāvanaparidhāvanaṃ hotiyeva tasmā

--------------------------------------------------------------------------------------------- page22.

Taṃ catukuṭṭikanirayoti vattuṃ na labbhati mātukucchiyaṃ pana nava vā dasa vā māse catūhipi passehi itocīto ca dhāvituṃ nāma na sakkā atisambādhe okāse catukoṭena catusaṅkuṭṭiteneva hutvā acchitabbaṃ tasmā esa catukuṭṭikanirayoti vuccati. Subhāsubhanti subhānaṃ asubhaṃ. Subhānaṃ hi saṃsārabhīrukānaṃ yogāvacarakulaputtānaṃ mātukucchi ekantaasubhasammato. Tena vuttaṃ ajaññaṃ jaññasaṅkhātaṃ asuciṃ sucisammataṃ nānākuṇapaparipūraṃ jaññarūpaṃ apassato. Dhiratthu maṃ āturaṃ pūtikāyaṃ duggandhiyaṃ asuciṃ byādhidhammaṃ yatthappamattā adhimucchitā pajā hāpenti maggaṃ sugatūpapattiyāti. Sattāti āsattā visattā ālaggā laggitāti attho. Sakāye na jahantīti taṃ mātukucchiṃ na pariccajanti. Giddhāti gedhitāyeva. Ye hontīti ye kāmesu avītarāgā honti te etaṃ gabbhavāsaṃ na jahantīti. Evaṃ darīmukhapaccekabuddho gabbhe okkantimūlakañca parihāramūlakañca dukkhaṃ dassetvā idāni gabbhavuṭṭhānamūlakaṃ dassetuṃ diyaḍḍhagāthamāha mīḷhena littā ruhirena makkhitā semhena littā upanikkhamanti

--------------------------------------------------------------------------------------------- page23.

Yaṃ yaṃ hi kāyena phusanti tāvade sabbaṃ asātaṃ dukkhameva kevalaṃ. Disvā vadāmi na hi aññato savaṃ pubbenivāsaṃ bahukaṃ sarāmīti. Tattha mīḷhena littāti mahārāja ime sattā mātukucchito nikkhamantā na catujātigandhehi vilimpitvā surabhimālaṃ pilandhitvā nikkhamanti purāṇagūthena pana makkhitā palibuddhā hutvā nikkhamanti. Ruhirena makkhitāti rattalohitacandanānupalittāmiva hutvā na nikkhamanti rattalohitamakkhitā pana hutvā nikkhamanti. Semhena littāti na cāpi setacandanavilittā nikkhamanti bahalapicchilasemhena littā pana hutvā nikkhamanti itthīnaṃ hi gabbhavuṭṭhānakāle etāni asucīni nikkhamanti. Tāvadeti tasmiṃ samaye idaṃ vuttaṃ hoti mahārāja ime sattā tasmiṃ mātukucchito nikkhamanasamaye evaṃ mīḷhādilittā nikkhamantā yaṃ yaṃ nikkhamanamaggappadesaṃ vā hatthaṃ vā phusanti taṃ sabbaṃ asātaṃ amadhuraṃ kevalaṃ asucimissaṃ dukkhameva phusanti sukhaṃ nāma nesaṃ tasmiṃ samaye natthīti. Disvā vadāmi na hi aññato savanti mahārāja ahaṃ imaṃ ettakaṃ vadanto na aññato savaṃ aññassa samaṇassa vā brāhmaṇassa vā taṃ sutvā na vadāmi attano pana paccekabuddhañāṇena disvā paṭivijjhitvā paccakkhaṃ katvā vadāmīti attho. Pubbenivāsaṃ bahukanti idaṃ attano ānubhāvaṃ dassento āha. Idaṃ vuttaṃ hoti mahārāja ahaṃpi pubbe

--------------------------------------------------------------------------------------------- page24.

Nivuṭṭhakhandhapaṭipāṭisaṅkhātaṃ pubbenivāsaṃ bahukaṃ sarāmi satasahassakappādhikāni dve asaṅkheyyāni sarāmīti. Idāni satthā abhisambuddho hutvā evaṃ so paccekabuddho rājānaṃ subhāsitagāthāya saṅgaṇhīti vatvā osāne upaḍḍhagāthamāha citrāhi gāthāhi subhāsitāhi darīmukho nijjhāpayī sumedhanti. Tattha citrāhīti anekatthasannissitāhi. Subhāsitāhīti sukathitāhi. Darīmukho nijjhāpayī sumedhanti bhikkhave so darīmukho paccekabuddho taṃ sumedhaṃ sundarapaññaṃ kāraṇākāraṇajānanasamatthaṃ rājānaṃ nijjhāpesi saññāpesi attano vacanaṃ gaṇhāpesīti attho. Evaṃ paccekabuddho kāmesu dosaṃ dassetvā attano vacanaṃ gāhāpetvā mahārāja idāni pabbaja vā mā vā mayā pana tuyhaṃ kāmesu ādīnavo pabbajjāya ca ānisaṃso kathito tvaṃ appamatto hohīti vatvā suvaṇṇarājahaṃso viya ākāse uppatitvā balāhakagabbhaṃ maddanto nandamūlakapabbhārameva gato. Mahāsatto dasanakhasamodhānasamujjalaṃ añjaliṃ sirasmiṃ ṭhapetvā namassamāno tasmiṃ dassanavisayaṃ atikkante jeṭṭhaputtaṃ pakkosāpetvā rajjaṃ paṭicchādetvā mahājanassa rodantassa paridevantassa kāme pahāya himavantaṃ pavisitvā paṇṇasālaṃ māpetvā isipabbajjaṃ pabbajitvā nacirasseva abhiññā ca samāpattiyo ca nibbattetvā āyuhapariyosāne brahmalokūpago ahosi.

--------------------------------------------------------------------------------------------- page25.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne bahū sotāpannādayo ahesuṃ. Tadā rājā ahameva ahosīti. Darīmukhajātakaṃ tatiyaṃ.


             The Pali Atthakatha in Roman Book 39 page 14-25. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=264&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=264&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=843              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3870              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3833              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3833              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]