ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                        Gijjhajātakaṃ
     te kathaṃ nu karissantīti idaṃ satthā jetavane viharanto mātu-
posakabhikkhuṃ ārabbha kathesi. Vatthuṃ sāmajātake āvībhavissati.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
gijjhayoniyaṃ nibbattitvā vayappatto vuḍḍhe parihīnacakkhuke mātāpitaro
gijjhaguhāyaṃ ṭhapetvā gomaṃsādīni āharitvā posesi. Tasmiṃ kāle
bārāṇasiyaṃ susāne eko nesādo aniyamitvā gijjhānaṃ pāse
oḍesi. Athekadivasaṃ bodhisatto gomaṃsaṃ pariyesanto susānaṃ paviṭṭho
pādena pāse bajjhitvā attānaṃ na cintesi vuḍḍhe pana
mātāpitaro anussaritvā kathaṃ nu kho me mātāpitaro yāpessanti
mama bandhabhāvaṃpi ajānantā anāthā nippaccayā pabbataguhāyameva
sussitvā marissanti maññeti vilapanto paṭhamaṃ gāthamāha
            Te kathaṃ nu karissanti         vuḍḍhā giridarīsayā
            ahaṃ bandhosmi pāsena        nilīyassa vasaṃ gatoti.
     Tattha nilīyassāti evaṃnāmakassa nesādaputtassa.
     Nesādaputto tassa paridevitaṃ sutvā āha
            kiṃ gijjha paridevesi          kā nu te paridevanā
            na me suto vā diṭṭho vā    bhāsanto mānusiṃ dijo.
            Bharāmi mātāpitaro          vuḍḍhe giridarīsaye
            te kathannu karissanti         ahaṃ vasaṃ gato tava.
            Yannu gijjho yojanasataṃ        kuṇapāni apekkhati
            kasmā jālañca pāsañca       āsajjāpi na bujjhasīti.
            Yadā parābhavo hoti         poso jīvitasaṅkhayo
            atha jālañca pāsañca         āsajjāpi na bujjhatīti.
            Bharassu mātāpitaro          vuḍḍhe giridarīsaye
            mayā tvaṃ samanuññāto        sotthiṃ passāhi ñātake.
            Evaṃ luddhaka nandassu         saha sabbehi ñātibhi
            bharissaṃ mātāpitaro          vuḍḍhe giridarīsayeti.
Nesādaputtena dutiyā gijjhena tatiyā iti imā gāthā paṭipāṭiyā
vuttā.
     Tattha yannūti yaṃ nu etaṃ loke kathīyati. Gijjho yojanasataṃ
kuṇapāni apekkhatīti yojanasataṃ atikkamma ṭhitāni kuṇapāni passati
taṃ yadi kathaṃ atha kasmā tvaṃ imaṃ jālañca pāsañca āsajjāpi
Na bujjhasi santikaṃ āgantvāpi na jānāsīti. Parābhavoti vināso.
Bharassūti idaṃ so bodhisattassa dhammakathaṃ sutvā paṇḍito gijjharājā
paridevanto na attano paridevati mātāpitūnaṃ paridevati nāyaṃ
māretuṃ yuttoti tassa tussitvā āha vatvā ca pana piyacittena
muducittena pāsaṃ mocesi.
     Athassa bodhisatto maraṇadukkhato mutto sukhito anumodanaṃ
karonto osānagāthaṃpi vatvā mukhapūraṃ maṃsaṃ ādāya gantvā mātāpitūnaṃ
adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi saccapariyosāne mātuposakabhikkhu sotāpattiphale
patiṭṭhahi. Tadā nesādaputto channo ahosi mātāpitaro mahā-
rājakulāni ahesuṃ gijjharājā pana ahamevāti.
                    Gijjhajātakaṃ catutthaṃ.



             The Pali Atthakatha in Roman Book 39 page 135-137. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=2680              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=2680              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=990              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4342              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4364              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4364              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]