ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                        Gijjhajātakaṃ
     te kathaṃ nu karissantīti idaṃ satthā jetavane viharanto mātu-
posakabhikkhuṃ ārabbha kathesi. Vatthuṃ sāmajātake āvībhavissati.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
gijjhayoniyaṃ nibbattitvā vayappatto vuḍḍhe parihīnacakkhuke mātāpitaro
gijjhaguhāyaṃ ṭhapetvā gomaṃsādīni āharitvā posesi. Tasmiṃ kāle
bārāṇasiyaṃ susāne eko nesādo aniyamitvā gijjhānaṃ pāse
oḍesi. Athekadivasaṃ bodhisatto gomaṃsaṃ pariyesanto susānaṃ paviṭṭho
pādena pāse bajjhitvā attānaṃ na cintesi vuḍḍhe pana
mātāpitaro anussaritvā kathaṃ nu kho me mātāpitaro yāpessanti
mama bandhabhāvaṃpi ajānantā anāthā nippaccayā pabbataguhāyameva
sussitvā marissanti maññeti vilapanto paṭhamaṃ gāthamāha

--------------------------------------------------------------------------------------------- page136.

Te kathaṃ nu karissanti vuḍḍhā giridarīsayā ahaṃ bandhosmi pāsena nilīyassa vasaṃ gatoti. Tattha nilīyassāti evaṃnāmakassa nesādaputtassa. Nesādaputto tassa paridevitaṃ sutvā āha kiṃ gijjha paridevesi kā nu te paridevanā na me suto vā diṭṭho vā bhāsanto mānusiṃ dijo. Bharāmi mātāpitaro vuḍḍhe giridarīsaye te kathannu karissanti ahaṃ vasaṃ gato tava. Yannu gijjho yojanasataṃ kuṇapāni apekkhati kasmā jālañca pāsañca āsajjāpi na bujjhasīti. Yadā parābhavo hoti poso jīvitasaṅkhayo atha jālañca pāsañca āsajjāpi na bujjhatīti. Bharassu mātāpitaro vuḍḍhe giridarīsaye mayā tvaṃ samanuññāto sotthiṃ passāhi ñātake. Evaṃ luddhaka nandassu saha sabbehi ñātibhi bharissaṃ mātāpitaro vuḍḍhe giridarīsayeti. Nesādaputtena dutiyā gijjhena tatiyā iti imā gāthā paṭipāṭiyā vuttā. Tattha yannūti yaṃ nu etaṃ loke kathīyati. Gijjho yojanasataṃ kuṇapāni apekkhatīti yojanasataṃ atikkamma ṭhitāni kuṇapāni passati taṃ yadi kathaṃ atha kasmā tvaṃ imaṃ jālañca pāsañca āsajjāpi

--------------------------------------------------------------------------------------------- page137.

Na bujjhasi santikaṃ āgantvāpi na jānāsīti. Parābhavoti vināso. Bharassūti idaṃ so bodhisattassa dhammakathaṃ sutvā paṇḍito gijjharājā paridevanto na attano paridevati mātāpitūnaṃ paridevati nāyaṃ māretuṃ yuttoti tassa tussitvā āha vatvā ca pana piyacittena muducittena pāsaṃ mocesi. Athassa bodhisatto maraṇadukkhato mutto sukhito anumodanaṃ karonto osānagāthaṃpi vatvā mukhapūraṃ maṃsaṃ ādāya gantvā mātāpitūnaṃ adāsi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi saccapariyosāne mātuposakabhikkhu sotāpattiphale patiṭṭhahi. Tadā nesādaputto channo ahosi mātāpitaro mahā- rājakulāni ahesuṃ gijjharājā pana ahamevāti. Gijjhajātakaṃ catutthaṃ.


             The Pali Atthakatha in Roman Book 39 page 135-137. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=2680&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=2680&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=990              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4342              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4364              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4364              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]