ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                       Dasannakajatakam
     dasannakam tikhinadharanti idam sattha jetavane viharanto purana-
dutiyikapalobhanam arabbha kathesi.
     Tam hi bhikkhum sattha saccam kira tvam ukkanthitoti pucchitva
saccam bhanteti kena ukkanthapitoti puranadutiyikayati vutte
bhikkhu ayam itthi tuyham anatthakarika pubbepi tvam imam nissaya
cetasikarogena maranto pandite nissaya jivitaladdhoti vatva atitam
ahari.
     Atite baranasiyam maddavamaharaje rajjam karente bodhisatto
brahmanakule nibbatti. Senakakumarotissa namam akamsu. So
vayappatto takkasilayam sabbasippani ugganhitva baranasim pacca-
gantva maddavaranno atthadhammanusasako amacco ahosi. Senaka-
panditoti vutto sakalanagare cando viya suriyo viya ca pannayati.
Tada ranno purohitaputto rajupatthanam agato sabbalankara-
patimanditam uttamarupadharam ranno aggamahesim disva patibaddhacitto
hutva geham gantva niraharo nipajjitva sahayakehi puttho
tamattham arocesi. Raja purohitaputto na dissati kahannukhoti
pucchitva tamattham sutva tam pakkosapetva aham te satta
divasani dammi imam sattaham ghare katva atthame divase aneyyasiti
Aha. So sadhuti sampaticchitva tam geham netva taya saddhim
abhirami. Te annamannam patibaddhacitta hutva kinci ajanapetva
aggadvareneva palayitva annassa ranno vijitam agamamsu.
Koci gatatthanam na janati navaya gatamaggo viya ahosi. Raja
nagare bherincarapetva nanappakarena vicinantopi tassa gatatthanam
na annasi. Athassa tam nissaya balavasoko uppajji. Hadayam
unham hutva lohitam pagghari. Tato patthayapissa kucchito
lohitam nikkhami. Byadhi mahanto ahosi. Mahantapi rajavejja
tikicchitum nasakkhimsu. Bodhisatto imassa ranno byadhi
natthi bhariyam pana apassanto cetasikarogena phuttho upayena nam
tikicchissamiti ayuranca pukkusancati dve ranno panditaamacce
amantetva ranno deviya adassanena cetasikarogam thapetva
ranno rogo natthi bahupakaro kho amhakam raja tasma
upayena nam tikicchissama rajangane samajjam karetva asim
gilitum janante asim gilapetva rajanam sihapanjare katva samajjam
olokapessama raja asim gilantam disva atthi nu kho ito
annam dukkarataranti panham pucchissati tam samma ayura tvam
asukannama dadamiti vacanam ito dukkarataranti byakareyyasi tato
samma pukkusa tam pucchissati athassa tvam maharaja dadamiti vatva
adadato sa vaca aphala hoti tatharupim vacam na keci upajivanti
Na khadanti na pivanti ye na tassa vacanassanucchavikam karonti yatha-
patinnatamattham detiyeva tato dukkarataranti evam byakareyyasi
ito param kattabbam aham janissamiti vatva samajjam akasi.
Atha te tayopi pandita ranno santikam gantva maharaja
rajangane samajjam vattati tam olokentanam dukkhampi na dukkham
hoti ehi gacchamati rajanam netva sihapanjaram vivaritva samajjam
olokapesum. Bahu jana attano jananasippam dassesum. Eko
puriso tettimsagulam tikhinadharam asiratanam gilati. Raja tam disva ayam
puriso evam asim gilati atthi nu kho ito annam dukkarataranti ime
pandite pucchissamiti cintetva ayuram pucchanto pathamam gathamaha
           dasannakam tikhinadharam      asim sampannapayinam
           parisayam puriso gilati    kinnu dukkarataram ito
           yadannam dukkaram thanam     tam me akkhahi pucchitoti.
     Tattha dasannakanti dasannakaratthe uppannam. Sampannapayinanti
sannampannaparalohitapayinam. Parisayanti parisamajjhe dhanalobhena
ayam puriso gilati. Yadannanti yam annam ito asigilanato yam
annam dukkarataram karanam tam maya pucchito kathehi.
     Athassa so kathento dutiyam gathamaha
           gileyya puriso lobha   asim sampannapayinam
           yo ca vajja dadamiti   tam dukkarataram tato
           sabbannam sukaram thanam     evam janahi magadhati.
     Tattha vajjati vadeyya. Tam dukkarataranti tam dadamiti vacanam
tato asigilanato dukkarataram. Sabbannanti asukannama tava dassamiti
vacanam thapetva annam sabbampi karanam sukaram. Magadhati rajanam
gottenalapati.
     Ranno ayurapanditassa vacanam sutva asigilanato kira
idam nama dammiti vacanam dukkaram ahanca purohitaputtassa devim
dammiti avacam atidukkaram vata me katanti tam vimamsantasseva
hadaye soko thokam tanukam gato. So tato parassa idam nama
dammiti vacanato panannam dukkarataram atthi nu khoti cintetva
pukkusapanditena saddhim sallapanto tatiyam gathamaha
         byakasi ayuro panham     attham dhammassa kovido
         pukkusam dani pucchami       kim dukkarataram tato
         yadannam dukkaram thanam        tam me akkhahi pucchitoti.
     Tattha panham atthanti panhassa attham byakasiti vuttam
hoti. Dhammassa kovidoti tadatthajotake atthe kusalo. Tatoti
tato vacanato kim dukkarataram.
     Athassa byakaronto pukkusapandito catuttham gathamaha
         na vacamupajivanti          aphalam giramudiritam
         yo ca datva avakayira    tam dukkarataram tato
         sabbannam sukaram thanam        evam janahi magadhati.
     Tattha datvati asukam nama demiti patinnam datva. Avakayirati
Tam patinnatamattham dadanto tasmim lobham avakareyya chindeyya
tanca bhandam dadeyyati vuttam hoti. Tatoti tato asigilanato
asukannama te demiti vacanato ca tadeva dukkarataram.
     Rannopi tam vacanam sutva aham purohitaputtassa devim demiti
pathamam vatva vacaya anucchavikam katva tam adasim dukkaram vata me
katanti parivitakkentassa soko tanukataro jato. Athassa etadahosi
senakapanditato anno panditataro nama natthi imam panham
etam pucchissamiti tato tam pucchanto pancamam gathamaha
         byakasi pukkuso panham      attham dhammassa kovido
         senakam dani pucchami        kim dukkarataram tato
         yadannam dukkaram thanam         tam me akkhahi pucchitoti.
     Athassa byakaronto senako chattham gathamaha
         dadeyaya puriso danam        appam va yadi va bahum
         yo ca datva nanutappe     tam dukkarataram tato
         sabbannam sukaram thanam         evam janahi magadhati.
     Tattha nanutappeti attano atikantam atimanapam piyabhandam
parassa datva kimattham maya idam dinnanti evantam piyabhandam
arabbha yo paccha na tappati na socati etam asigilanato
ca asukam nama te demiti vacanato ca tassa danato ca dukkarataram.
Iti mahasatto rajanam sannapento kathesi. Danam hi datva
aparacetana dusaddhaniya tassa dusaddhaniyadukkarata
Vessantarajatakepi dipita. Vuttam hetam
         adu capam gahetvana       khaggam bandhitva vamato
         aneyyami sake putte     puttanam hi vadho dukkho
         atthanametam dukkharupam        yam kumara vihannare
         satanca dhammamannaya         ko datva anutappatiti.
     Rajapi kho bodhisattassa vacanam sutva sallakkhesi aham
attano maneneva purohitaputtassa devim datva sakamanam sandharetum
na sakkomi socami kilamami na me idam anucchavikam sace
sa mayi sasineha bhaveyya imam issariyam chaddetva na palayeyya
mayi pana sineham akatva palataya kim nama mayhanti. Tassetam
cintentassa padumapattato udakabindu viya sabbasoko nivattitva
gato. Tam khannnevassa kucchi parisanthati. So nirogo
sukhito hutva bodhisattassa thutim karonto osanagathamaha
         byakasi ayuro panham       atho pukkusaporiso
         sabbe panhe abhibhoti        yatha bhasati senakoti.
     Tattha yatha bhasatiti yatha pandito bhasati tatheva tam
danannama datva neva anutappitabbanti.
     Imam panassa thutim katva tuttho bahum dhanam adasi.
     Sattha imam dhammadesanam aharitva saccani pakasetva jatakam
samodhanesi saccapariyosane so ukkanthitabhikkhu sotapattiphale
patitthahi. Tada rajamahesi puranadutiyika ahosi raja
Ukkanthitabhikkhu ayurapandito moggallano pukkusapandito sariputto
senakapandito pana ahamevati.
                     Dasannakajatakam chattham.



             The Pali Atthakatha in Roman Book 39 page 144-150. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=2854&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=2854&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1007              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4386              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4409              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4409              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]