ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                        Senakajātakaṃ
     vibbhantacittoti idaṃ satthā jetavane viharanto attano paññā-
pāramiṃ ārabbha kathesi. Paccuppannavatthuṃ ummaṅgajātake āvībhavissati.
     Atīte bārāṇasiyaṃ janako nāma rājā rajjaṃ kāresi. Tadā
bodhisatto brāhmaṇakule nibbatti. Senakakumārotissa nāmaṃ kariṃsu.
So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā bārāṇasiyaṃ
paccāgantvā rājānaṃ passi. Rājā taṃ amaccaṭṭhāne ṭhapesi
mahantañcassa yasaṃ anuppadāsi. So rañño atthañca dhammañca
anusāsi. Madhurakatho dhammakathiko hutvā rājānaṃ pañcasu sīlesu
patiṭṭhāpetvā dāne uposathakamme ca dasakusalakammapathesūti imāya
kalyāṇapaṭipadāya patiṭṭhāpesi. Sakalaraṭṭhe buddhānaṃ uppādakālo
viya ahosi. Pakkhadivasesu rājā ca uparājādayo ca sabbe
sannipatitvā dhammasabhaṃ sajjenti. Mahāsatto sajjitadhammasabhāyaṃ
surabhipallaṅkamajjhagato buddhalīḷāya dhammaṃ desesi. Buddhānaṃ dhammakathā-
sadisāvassa kathā hoti. Athaññataro mahallakabrāhmaṇo dhanabhikkhaṃ
caritvā kahāpaṇasahassaṃ labhitvā ekasmiṃ brāhmaṇakule nikkhipitvā
puna bhikkhaṃ carissāmīti gato. Tassa gatakāle taṃ kulaṃ kahāpaṇe
Valañjeti. So āgantvā kahāpaṇe āharāpesi. Brāhmaṇo
kahāpaṇe dātuṃ asakkonto attano dhītaraṃ tassa pādaparicārikaṃ
katvā adāsi. Brāhmaṇo taṃ gahetvā bārāṇasito avidūre
ekasmiṃ brāhmaṇagāme vāsaṃ kappesi. Athassa bhariyā daharatāya
kāmesu atittā aññena taruṇabrāhmaṇena saddhiṃ micchācāraṃ cari.
     Soḷasa hi atappiyavatthūni nāma. Katamāni soḷasa. Sāgaro
sabbasavantīhi na tappati. Aggi upādānena na tappati.
Rājā rajjena na tappati. Bālo pāpehi na tappati. Itthī
methunadhammena alaṅkārena vijāyanenāti imehi tīhi na tappati.
Brāhmaṇo mantehi na tappati. Jhāyī vihārasamāpattiyā na
tappati. Sekho apacayena na tappati. Appiccho dhutaṅgaguṇena
na tappati. Āraddhaviriyo viriyārambhena na tappati. Dhammakathiko
sākacchāya na tappati. Visārado parisāya na tappati. Saddho
saṅghupaṭṭhānena na tappati. Dāyako pariccāgena na tappati.
Paṇḍito dhammassavanena na tappati. Catasso parisā tathāgatadassanena
na tappantīti.
     Sāpi brāhmaṇī methunadhammena atittā taṃ brāhmaṇaṃ nīharitvā
vissaṭṭhā pāpakammaṃ kātukāmā hutvā ekadivasaṃ dummanā nipajjitvā
kiṃ bhotīti vutte brāhmaṇa ahaṃ tava gehe kammaṃ kātuṃ na
sakkomi dāsīdāsaṃ ānehīti. Bhoti dhanaṃ me natthi kiṃ
datvā ānemīti. Bhikkhaṃ caritvā dhanaṃ pariyesitvā ānehīti.
Tenahi bhoti pātheyyaṃ me sajjehīti. Sā tassa baddhasattuṃ abaddhasattuṃ
cammapasibbakaṃ pūretvā adāsi. Brāhmaṇo gāmanigamarājadhānīsu
caranto satta kahāpaṇasatāni labhitvā alaṃ me ettakaṃ dhanaṃ
dāsadāsīmūlāyāti nivattitvā attano gāmaṃ āgacchanto ekasmiṃ
udakaphāsukaṭṭhāne pasibbakaṃ muñcitvā sattuṃ khāditvā pasibbakamukhaṃ
abandhitvāva pānīyaṃ pivituṃ otiṇṇo. Athekasmiṃ rukkhasusire
eko kaṇhasappo sattugandhaṃ ghāyitvā pasibbakaṃ pavisitvā bhogaṃ
ābhuñjitvā sattuṃ khādanto nipajji. Brāhmaṇo āgantvā
pasibbakassa abbhantaraṃ anoloketvā pasibbakaṃ bandhitvā aṃsena
katvā pāyāsi. Antarāmagge ekasmiṃ rukkhe nibbattadevatā
khandhaviṭape ṭhatvā brāhmaṇa sace antarāmagge vasissasi sayaṃ
marissasi sace ajja gharaṃ gamissasi bhariyā te marissatīti vatvā
antaradhāyi. So olokento devataṃ adisvā bhīto maraṇabhayena
tajjito rodanto paridevanto bārāṇasīnagaradvāraṃ sampāpuṇi.
Tadā ca pannarasuposatho hoti alaṅkatadhammāsane nisīditvā bodhi-
sattassa dhammakathanadivaso. Mahājanā gandhapupphahatthā vaggavaggā
hutvā dhammakathaṃ sotuṃ gacchanti. Brāhmaṇo taṃ disvā kahaṃ
gacchatha tātāti pucchi. Brāhmaṇa ajja senakapaṇḍito madhurena
sarena buddhalīḷāya dhammaṃ deseti kiṃ tvaṃpi na jānāsīti vutte
cintesi paṇḍito kira dhammakathiko ahañcamhi maraṇabhayatajjito
paṇḍito kho pana mahantaṃpi sokaṃ nīharituṃ sakkoti mayāpi tattha
Gantvā dhammaṃ sotuṃ vaṭṭatīti. So tena saddhiṃ tattha gantvā
mahāsattaṃ parivāretvā nisinnāya sarājikāya parisāya pariyante
sattupasibbakena khandhagatena dhammāsanato avidūre maraṇabhayabhīto rodamāno
aṭṭhāsi. Mahāsatto ākāsagaṅgaṃ otārento viya amatavassaṃ
vassanto viya ca dhammaṃ deseti. Mahājano sañjātasomanasso
sādhukāraṃ datvā dhammaṃ assosi. Paṇḍitā ca nāma disācakkhukā
honti. Tasmiṃ khaṇe mahāsatto pasannāni pañcappasādāni akkhīni
ummiletvā samantato parisaṃ olokento taṃ brāhmaṇaṃ disvā cintesi
ayaṃ ettakā parisā somanassajātā sādhukāraṃ datvā dhammaṃ suṇāti.
Ayaṃ paneko brāhmaṇo domanassappatto rodati. Etassa
abbhantare assujananasamatthena sokena bhavitabbaṃ. Tambassa ambilena
paharitvā ambaphalapātanaṃ viya padumapattato udakabindu viya vinivattetvā
ettheva naṃ nissokaṃ tuṭṭhamānasaṃ katvā dhammaṃ desessāmīti. So
taṃ āmantetvā brāhmaṇa senakapaṇḍito nāmāhaṃ idāneva taṃ
nissokaṃ karissāmi vissaṭṭho kathehīti tena saddhiṃ sallapanto
paṭhamaṃ gāthamāha
                vibbhantacitto kupitindriyosi
                nettehi te vārigaṇā savanti
                kinte naṭṭhaṃ kiṃ pana patthayāno
                idhāgamā brāhmaṇa iṅgha brūhīti.
     Tattha kupitindriyosīti cakkhundriyameva sandhāya kupitindriyosīti
āha. Vārigaṇāti assubindūni. Iṅghāti codanatthe nipāto.
Taṃ hi mahāsatto codanto evamāha brāhmaṇa sattā nāma
dvīhi kāraṇehi socanti paridevanti sattasaṅkhāresu kismiñcideva
piyañātike naṭṭhe vā kiñcideva piyañātikaṃ patthetvā alabhantā
vā tattha kinte naṭṭhaṃ kiṃ pana patthayanto tvaṃ idhāgato idaṃ
me khippaṃ brūhīti.
     Athassa attano sokakāraṇaṃ kathento brāhmaṇo dutiyaṃ gāthamāha
                miyyetha bhariyā vajato mamajja
                agacchato maraṇamāha yakkho
                etena dukkhena pavedhitosmi
                akkhāhi me senaka etamatthanti.
     Tattha vajatoti gehaṃ gacchantassa. Agacchatoti agacchantassa.
Yakkhoti antarāmagge ekā rukkhadevatā evamāhāti vadati.
Sā kira devatā pasibbake te brāhmaṇa kaṇhasappoti anācikkhantī
bodhisattassa ñāṇānubhāvappakāsanatthaṃ nācikkhi. Etena dukkhenāti
gacchato bhariyāya maraṇadukkhena agacchato attano maraṇadukkhena
etenasmi pavedhito phandito kampito. Etamatthanti etaṃ
kāraṇaṃ yena me kāraṇena gacchato bhariyāya maraṇaṃ agacchato
attano maraṇaṃ hoti etaṃ me kāraṇaṃ akkhāhīti attho.
     Mahāsatto brāhmaṇassa vacanaṃ sutvā samuddamatthake jālaṃ
Khipanto viya ñāṇajālaṃ pattharitvā imesaṃ sattānaṃ bahūni
maraṇakāraṇāni samudde nimuggāpi maranti tattha bālamacchehi gahitāpi
gaṅgāya patitāpi tattha suṃsumārena gahitāpi rukkhato patitāpi kaṇṭhakena
viddhāpi nānappakārehi āvudhehi pahatāpi visaṃ khāditvāpi ubbattitvā
papāte patitāpi atisītādīhi nānappakārehi vā rogehi upaddūtāpi
marantiyeva evaṃ bahūsu maraṇakāraṇesu katarena nu kho kāraṇena
ajjesa brāhmaṇo antarāmagge vasanto sayaṃ marissati gehamassa
vajato bhariyā marissatīti cintesi cantento ca brāhmaṇassa
khandhe pasibbakaṃ disvā imasmiṃ pasibbake ekena sappena paviṭṭhena
bhavitabbaṃ pavisanto ca pana so sappo imasmiṃ brāhmaṇe
pātarāsasamaye sattuṃ khāditvā pasibbakamukhaṃ abandhitvāva pānīyaṃ pātuṃ
gate sattugandhena paviṭṭho bhavissati brāhmaṇo pānīyaṃ pivitvā
āgato sappassa paviṭṭhabhāvaṃ ajānitvā pasibbakaṃ bandhitvā ādāya
pakkanto bhavissati svāyaṃ antarāmagge vasanto sāyaṃ vasanaṭṭhāne
sattuṃ khādissāmīti pasibbakaṃ muñcitvā hatthaṃ pavesessati atha naṃ
sappo hatthe ḍaṃsitvā jīvitakkhayaṃ pāpessati idamassa antarāmagge
vasantassa maraṇakāraṇaṃ sace pana gehaṃ gaccheyya pasibbako
bhariyāya hatthagato bhavissati sā antobhaṇḍaṃ olokessāmīti
pasibbakaṃ muñcitvā hatthaṃ pavesessati atha naṃ sappo ḍaṃsitvā
jīvitakkhayaṃ pāpessati idamassa ajja gehaṃ gatassa bhariyāya
maraṇakāraṇanti upāyakosallañāṇeneva aññāsi. Athassa etadahosi
Iminā kaṇhasappena sūrena nibbhayena bhavitabbaṃ ayaṃ hi brāhmaṇassa
mahāphāsukaṃ paharantopi pasibbake attano calanaṃ vā phandanaṃ vā na
dassesi evarūpāya parisāya majjhepi attano atthibhāvaṃ na dassesi
tasmā iminā kaṇhasappena sūrena nibkayena bhavitabbanti idaṃpi so
upāyakosallañāṇeneva dibbacakkhunā passanto viya aññāsi. Evaṃ
sarājikāya parisāya majjhe sappaṃ pasibbake pavesantaṃ disvā ṭhitapuriso
viya mahāsatto upāyakusalañāṇeneva paricchinditvā brāhmaṇassa
pañhaṃ kathento tatiyaṃ gāthamāha
                bahūni ṭhānāni vicintayitvā
                yamettha vakkhāmi tadeva saccaṃ
                maññāmi te brāhmaṇa sattubhastaṃ
                ajānato kaṇhasappo paviṭṭhoti.
     Tattha bahūni ṭhānānīti bahūni kāraṇāni. Vicintayitvāti
paṭivijjhitvā cintāvasena pattapaṭivedho viya hutvā. Yamettha vakkhāmīti
yante ahaṃ etesu kāraṇesu ekaṃ kāraṇaṃ vakkhāmi. Tadeva saccanti
tadeva tathaṃ dibbacakkhunā disvā kathitasadisaṃ bhavissatīti dīpeti.
Maññāmīti sallakkhemi. Sattubhastanti sattupasibbakaṃ. Ajānatoti
ajānantasseva eko kaṇhasappo paviṭṭhoti maññāmīti.
     Evañca pana vatvā atthi te brāhmaṇa tasmiṃ pasibbake
sattūti pucchi. Atthi paṇḍitāti. Ajja pātarāsavelāya sattuṃ
khādīti. Āma paṇḍitāti. Kattha nisīditvāti. Araññe
Rukkhamūlasminti. Sattuṃ khāditvā pānīyaṃ pātuṃ gacchanto pasibbakamukhaṃ
na bandhīti. Na bandhiṃ paṇḍitāti. Pānīyaṃ pivitvā āgato
pasibbakaṃ na oloketvā bandhīti. Anoloketvā bandhiṃ paṇḍitāti.
Brāhmaṇa tava pānīyaṃ pātuṃ gatakāle ajānantasseva te sattugandhena
pasibbakaṃ   sappo paviṭṭhoti maññāmi etamettha agato tvaṃ tasmā
pasibbakaṃ otāretvā parisamajjhe ṭhapetvā pasibbakamukhaṃ mocetvā
paṭikkamma ṭhito ekaṃ daṇḍakaṃ gahetvā pasibbakaṃ tāva pahara tato
patthaṭaphaṇaṃ susūti saddaṃ katvā nikkhamantaṃ kaṇhasappaṃ disvā
nikkaṅkho bhavissasīti catutthaṃ gāthamāha
                ādāya daṇḍaṃ parisumbha bhastaṃ
                passelamūgaṃ uragaṃ dujivhaṃ
                chindajja kaṅkhaṃ vicikicchitāni
                bhujaṅgamaṃ passa pamuñca bhastanti.
     Tattha parisumbhāti pahara. Passelamūganti elapaggharantena
mukhena elamūgaṃ pasibbakato nikkhamantaṃ dujivhaṃ uragaṃ passa.
Chindajja kaṅkhaṃ vicikicchitānīti atthi nu kho me pasibbake sappo
udāhu natthīti kaṅkhaṃ ceva punappunaṃ uppajjamānāni vicikicchitāni ca
ajja chinda mayhaṃ saddaha avitathaṃ hi me byākaraṇaṃ idāneva
nikkhamantaṃ bhujaṅgamaṃ passa pamuñca bhastanti.
     Brāhmaṇo mahāsattassa kathaṃ sutvā saṃviggo bhayappatto
tathā akāsi. Sappopi bhoge daṇḍena pahaṭo pasibbakamukhā
Nikkhamitvā mahājanaṃ olokento aṭṭhāsi.
     Tamatthaṃ pakāsento satthā pañcamaṃ gāthamāha
                saṃviggarūpo parisāya majjhe
                so brāhmaṇo sattubhastaṃ pamuñci
                atha nikkhami urago uggatejo
                āsīviso sappo phaṇaṃ karitvāti.
     Sappassa phaṇaṃ katvā nikkhantakāle mahāsattassa sabbaññu-
buddhasseva byākaraṇaṃ ahosi. Mahājano celukkhepasahassāni
pavattesi. Aṅgulipoṭanasahassāni paribbhamiṃsu. Ghanameghavassaṃ viya
sattaratanavassaṃ vassi. Sādhukārasahassāni pavattayiṃsu. Mahāpaṭhavībhijjana-
saddo viya ahosi. Idaṃ pana buddhalīḷāya evarūpassa pañhassa
kathanannāma neva jātiyā balaṃ na gottakulappadesayasadhanānaṃ balaṃ
kassa panetaṃ balanti. Paññāya balaṃ. Paññavā hi puggalo
vipassanaṃ vaḍḍhetvā ariyamaggadvāraṃ vivaritvā amatamahānibbānaṃ
pavisati sāvakapāramiṃpi paccekabodhiṃpi sammāsambodhiṃpi paṭivijjhati.
Amatamahānibbānasampāpakesu hi dhammesu paññāva seṭṭhā avasesā
tassā parivārā honti. Tenetaṃ vuttaṃ
                paññā hi seṭṭhā kusalā vadanti
                nakkhattarājāriva tārakānaṃ
                sīlaṃ siriñcāpi satañca dhammo
                anvāyikā paññavato bhavantīti.
     Evaṃ kathite pana mahāsattena pañhe eko ahiguṇḍiko sappassa
mukhabandhaṃ katvā sappaṃ gahetvā araññe vissajjesi. Brāhmaṇo
rājānaṃ upasaṅkamitvā jayāpetvā añjaliṃ paggayha rañño thutiṃ
karonto upaḍḍhagāthamāha
                suladdhalābhā janakassa rañño
                yo passatī senakaṃ sādhupaññanti.
     Tassattho yo sādhupaññaṃ uttamapaññaṃ senakapaṇḍitaṃ akkhīni
ummiletvā icchiticchitakkhaṇe piyacakkhūhi passituṃ labhati tassa
rañño janakassa ete icchiticchitakkhaṇe dassanalābhā suladdhalābhā
vata etena laddhesu sabbalābhesu ete lābhāva suladdhā nāmāti.
     Rañño thutiṃ katvā pana pasibbakato satta kahāpaṇasatāni
gahetvā mahāsattassa thutiṃ katvā tuṭṭhidāyaṃ dātukāmo diyaḍḍhagāthamāha
                vivaṭṭacchado nu si sabbadassī
                ñāṇaṃ nu te brāhmaṇa bhiṃsarūpaṃ
                imāni me sattasatāni atthi
                gaṇhāhi sabbāni dadāmi tuyhaṃ.
                Tayā hi me jīvitamajja laddhaṃ
                athopi bhariyāyamakāsi sotthinti.
     Tattha vivaṭṭacchado nu si sabbadassīti kinnu kho tvaṃ sabbesu
dhammākāresu vivaṭṭacchadano vivaṭṭañeyyadhammo sabbaññū buddhoti
thutivasena pucchati. Ñāṇaṃ nu te brāhmaṇa bhiṃsarūpanti udāhu
Asabbaññussāpi sato tava ñāṇaṃ ativiya bhiṃsarūpaṃ sabbaññutañāṇaṃ
viya balavanti. Tayā hi meti tayā dinnattā ajja mayā jīvitaṃ
laddhaṃ. Athopi bhariyāyamakāsi sotthinti athopi me bhariyāya tvameva
sotthiṃ akāsi. Iti so vatvā sacepi satasahassaṃ bhaveyya dadeyyamevāhaṃ
ettakameva me dhanaṃ imāni sattasatāni gaṇhāti punappunaṃ bodhisattaṃ yāci.
     Taṃ sutvā bodhisatto aṭṭhamaṃ gāthamāha
                na paṇḍitā vettanamādiyanti
                citrāhi gāthāhi subhāsitāhi
                itopi te brāhmaṇa dadantu vittaṃ
                ādāya tvaṃ gaccha sakaṃ niketanti.
     Tattha vettananti vetanaṃ. Ayameva vā pāṭho. Itopi
te brāhmaṇāti brāhmaṇa ito mama pādamūlato tuyhaṃ dhanaṃ dadantu.
Vittaṃ ādāya tvaṃ gacchāti ito aññāni tīṇi satāni gahetvā
sahassabhaṇḍikaṃ ādāya sakanivesanaṃ gacchāhīti attho.
     Evañca pana vatvā mahāsatto brāhmaṇassa sahassaṃ pūrāpento
kahāpaṇe datvā brāhmaṇa kena tvaṃ dhanabhikkhāya pesitoti pucchi.
Bhariyāya me paṇḍitāti. Bhariyā pana te mahallikā daharāti.
Daharā paṇḍitāti. Tenahi sā aññena saddhiṃ anācāraṃ karontī
nibbhayā hutvā karissāmīti taṃ pesesi sace ime kahāpaṇe
gharaṃ nessasi sā te dukkhena laddhakahāpaṇe attano jārassa
Dassati tasmā tvaṃ ujukameva gehaṃ agantvā bahigāme rukkhamūle
vā yatthakatthaci vā kahāpaṇe ṭhapetvā paviseyyāsīti vatvā taṃ
uyyojesi. So gāmasamīpaṃ gantvā ekasmiṃ rukkhamūle kahāpaṇe
ṭhapetvā sāyaṃ gehaṃ agamāsi. Bhariyāpissa tasmiṃ khaṇe jārena
saddhiṃ nisinnā hoti. Brāhmaṇo dvāre ṭhatvā bhotīti āha.
Sā tassa saddaṃ sallakkhetvā dīpaṃ nibbāpetvā dvāraṃ vivaritvā
brāhmaṇe antopaviṭṭhe itaraṃ nīharitvā dvāramūle ṭhapetvā
gehaṃ pavisitvā pasibbake kiñci adisvā brāhmaṇa kinte bhikkhaṃ
caritvā laddhanti pucchi. Sahassaṃ me laddhanti. Kahaṃ ṭhapitanti.
Asukaṭṭhāne nāma ṭhapitaṃ pātova āharissāma mā cintayīti. Sā
gantvā jārassa ācikkhi. So nikkhamitvā attanā ṭhapitaṃ viya
gaṇhi. Brāhmaṇo punadivase gantvā kahāpaṇe apassanto
bodhisattassa santikaṃ gantvā kiṃ brāhmaṇāti vutte kahāpaṇe
na passāmi paṇḍitāti āha. Bhariyāya pana te ācikkhīti.
Āma paṇḍitāti. Mahāsatto tāya jārassa ācikkhitabhāvaṃ ñatvā
atthi pana te brāhmaṇa bhariyāya kulupakabrāhmaṇoti pucchi.
Atthi paṇḍitāti. Tuyhaṃpi atthīti. Āma paṇḍitāti. Athassa
mahāsatto sattannaṃ divasānaṃ paribbayaṃ dāpetvā gaccha paṭhamadivase
tava satta bhariyāya te sattāti cuddasa brāhmaṇe nimantetvā
bhojetvā punadivasato paṭṭhāya ekekaṃ hāpetvā sattame divase
Tava ekaṃ bhariyāya te ekanti dve brāhmaṇe nimantetvā bhariyāya
te sattame divase nimantetvā brāhmaṇassa nibaddhaṃ āgamanabhāvaṃ
ñatvā mayhaṃ ārocehīti āha. Brāhmaṇo tathā katvā sallakkhito
me paṇḍita nibaddhaṃ bhuñjanakabrāhmaṇoti mahāsattassa ārocesi.
Bodhisatto tena saddhiṃ purise pesetvā taṃ brāhmaṇaṃ āṇāpetvā
asukarukkhamūlato te imassa brāhmaṇassa santakaṃ kahāpaṇasahassaṃ
gahitanti pucchi. Na gaṇhāmi paṇḍitāti. Tvaṃ mama senakapaṇḍitabhāvaṃ
na jānāsi āharāpessāmi te kahāpaṇeti. So bhīto gahitā
meti sampaṭicchi. Kinte ṭhapitāti. Tattheva paṇḍita ṭhapitāti.
Bodhisatto brāhmaṇaṃ pucchi brāhmaṇa kinte sāyeva bhariyā
hotu udāhu aññaṃ gaṇhissasīti. Sāyeva me hotu paṇḍitāti.
Bodhisatto manusse pesetvā brāhmaṇassa kahāpaṇe ca brāhmaṇiñca
āṇāpetvā corabrāhmaṇassa hatthato kahāpaṇe brāhmaṇassa
dāpetvā itarassa rājāṇaṃ kāretvā nagarā nīharāpetvā brāhmaṇi-
yāpi rājāṇaṃ kāretvā brāhmaṇassa mahantaṃ yasaṃ datvā attanoyeva
santike vasāpesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi saccapariyosāne bahū sotāpattiphalādīni sacchikariṃsu.
Tadā brāhmaṇo ānando ahosi rukkhadevatā sārīputto parisā
buddhaparisā senakapaṇḍito pana ahamevāti.
                    Senakajātakaṃ sattamaṃ.



             The Pali Atthakatha in Roman Book 39 page 150-162. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=2980              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=2980              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1014              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4416              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4435              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4435              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]